________________
-----
कर्पूरमञ्जरी जलणिविडमिमीए लण्हण्हाणपोत्तं
पिसुणदि तणुलच्छीलंगिमं चंगिमं च ॥ २४॥ विदषकः-(सक्रोधमिव । ) भो ! मए सबालंकारसहिदा वण्णिदा। तुमं पुण जलविलुत्तपसाहणं जेव सुमरसि । ता किं ण सुदं देवेण ? णिसग्गचंगस्स वि माणुसस्स सोहा समुम्मीलदि भूसणेहिं । मणीणं जच्चाणं वि कंचणेण विभूसणे लब्भदि का वि लच्छी ॥२५॥ राजामुद्धाण णाम हिअआईं हरंति हंत
णेवच्छकप्पणगुणेण णिअंबिणीओ। छेआ पुणो पअइचंगिमभावणिजा
दक्खारसो ण महुरजदि सकराए ॥२६॥ जलनिबिडमेतस्याः श्लक्ष्णं स्नानवस्त्रं
पिशुनयति तनुयष्टितारुण्यं चङ्गिमानं च ॥ 'लंगिगं' तारुण्यमिति देशी।विदूषकः
भोः ! मया सर्वालंकारसहिता वर्णिता । त्वं पुनर्जलविलुप्तप्रसाधनामेव स्मरसि । तत्किं न श्रुतं देवेन ?
निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः ।
मणीनां जात्यानामपि काञ्चनेन विभूषणे सज्जति कापि लक्ष्मीः ॥ राजा
मुग्धानां नाम हृदयानि हरन्ति हन्त
नेपथ्यकल्पनगुणेन नितम्बिन्यः। च्छेकाः पुनः प्रकृतिचङ्गिमभावनीया
द्राक्षारसो न मधुरीयति शर्करया ॥. येषां हृदयानि नेपथ्यकल्पनगुणेन नितम्बिन्यो हरन्ति ते मुग्धा अविदग्धा एवेत्याशयः । ये पुनः प्रकृल्या स्वभावेन यश्चङ्गिमा सौन्दर्य यासां नितम्बिनीनां ता 1 'सिक्खाणं' इति टीकानुगः पाठः। 2 'सज्जदि' इति टीकानुगः पाठः ।