________________
द्वितीयं जवनिकान्तरम्
विदूषकः-ता मरगअपुंजादो पिअवअस्सं आणिअ तमालविड. वंतरि ठाविअ एदं पच्चक्खं करइस्सं । (तथा नाटयित्वा । राजानं प्रति।) भो भो, उट्टिअ पेक्ख णिअहिअअसमुद्दचंदलेहं ।
(राजा तथा करोति ।) (ततः प्रविशति विशेषभूषिताङ्गी कर्पूरमजरी ।) कर्पूरमञ्जरी-कहिं पुण विअक्खणा ? विचक्षणा—(तामुपसृत्य । ) सहि ! कीरदु देवीए समादिटुं । राजा-वअस्स ! किं पुण तं ? विदूषकः-तमालविडवंतरिदो भविअ जाण ।
( राजा तथा करोति ।) प्रयाति । अशोकशाखी पुनरनिपातैविवेकशाली विरलो हि लोके ॥' इति च । अत्रापि च्छेकानुप्रासः ।
इदानीं तत्संपादयिष्यति । विदूषकः
तन्मरकतपुञात्प्रियवयस्यमानीय तमालविटपान्तरितं स्थापयित्वा एतत्प्रत्यक्ष कारयिष्यामि । भो भोः, उत्थाय प्रेक्षख निजहृदयसमुद्रचन्द्रलेखाम्। निजहृदयमेव समुद्रस्तत्र चन्द्रलेखेव कपूरमञ्जरी ताम् । कर्पूरमअरीक्व पुनर्विचक्षणा? विचक्षणासखि ! क्रियतां देव्या समादिष्टम् । कुरबकादीनां दोहददानमित्यर्थः । राजावयस्य ! किं पुनस्तत् ? विदूषकःतमालविटपान्तरितो (भूत्वा) जानीहि ।