________________ कतिपयोपयोगिग्रन्थाः। रू.आ. मा.रू. आ. अभिज्ञानशाकुन्तलम्-कालिदासकृतं, सर्वाङ्गसुन्दरमभिनवं संस्करणं राघवभट्टकृतयार्थद्योतनिकाटीकया, परिशिष्टपाठान्तरानेकसूच्यादिभिश्वालंकृतम् ... 38. स्वप्नवासवदत्तम्-महाकविभासप्रणीतं, पं. पुरुषोत्तम शास्त्री दत्तवाडकरविरचितव्याख्ययालङ्कृतम् कलिकाता-वाराणसी-संस्कृतपरीक्षार्थिनां तथा आंग्लमहाविद्यालये विशेषेण संस्कृताध्येतॄणां कृतेऽतीवोपयुक्तमिदम् / व्याख्या चैतस्यातीव सरला विस्तृता च / ध्वन्यलङ्कारवस्तुरसादीनां च विवेचनं तथा प्रत्यङ्कप्रारम्भ तस्य तस्याङ्कस्य विषयः स्थलकालयोर्निर्णयश्च नावीन्यं प्रकटीकरोति ... ... ...2804 अलङ्कारसर्वस्वम्-राजानकरुय्यककृतं, जयरथकृतटीका सहितम् / अस्मिन् शब्दार्थोभयविधालङ्काराणां मनोहरतया विवेचनं विद्यते, अत एवायं ग्रन्थः केवलं (रसादिज्ञानं विना) अलङ्कारजिज्ञासूनामतीवोपयोगीति प्रसिद्धिः सर्वत्र अभिधावृत्तिमातृका महामहोपाध्याय श्रीमन्मुकुलभट्टप्रणीता ... 20... 012 0 अलंकारकौस्तभः-पं. श्रीविश्वेश्वरविरचितः ... 4 . उज्वलनीलमणिः-श्रीमद्रूपगोस्वामिप्रणीतः, 1 श्रीमद्विश्व नाथविरचितव्याख्या 2 श्रीजीवगोखामिविरचितव्याख्या इति टीकाद्वययुतः अष्टाङ्गहृदयम् माद्रिविरचितया द्वयेन प्राच्यार्वाचीन ङ्गीणो ग्रन्थः प्रथमत 25 020 निर्णयस 12