________________
द्वितीयं जवनिकान्तरम् उवरिटिअथणप्पभारपिअं चरणपंकआण जुअं। पुकारइ व मअणं रणंतमणिणेउररवेण ॥ ३३॥ हिंदोलणलीलाललणलंपडं रह चक्रवक्कलं रमणं । किलकिलइ व सहरिसं कचीमणिकिंकिणिरवेण ॥ ३४॥ . तारंदोलणहेलासरंतसरिअच्छलेण से हारो। विकिरइ व कुसुमाउहणरवइणो कित्तिवल्लीओ ॥ ३५॥ संमुहपवणपणोल्लिअवरिल्लदरदाविआई अंगाई। हक्कारिऊण मअणं पासम्मि णिवेसअंति च ॥ ३६॥ - ..... ताडंकजुअं गंडेसु बहलघुसिणेसु घडणलीलाहिं । देइ व दोलंदोलणरेहाओ गणणकोड्डेण ॥ ३७॥
उपरिस्थितस्तनप्राग्भारपीडितं चरणपङ्कजयुगं तस्याः ।
पूत्कारयतीव मदनं रणन्मणिनूपुररवेण ॥ . एतन्मणिनूपुररवश्रवणसमकालमेव कामिना मदनकृता मनोविह्वलता भवतीति भावः । अत्रापि जात्युत्प्रेक्षे अलंकारौ। ।
हिन्दोलनलीलाललनलम्पटं चक्रवर्तुलं रमणम् ।
किलकिलायतीव सहर्ष काञ्चीमणिकिङ्किणि रवेण ॥ अत्रापि किलकिलायतीति शब्दानुकरणम् । रमणं जघनम् ।
दोलान्दोलनलीलासरत्सरिकाछलेनास्या हारः ।
विस्तारयतीव कुसुमायुधनरपतेः कीर्तिवल्लीः ॥ सरिका मुक्तापतिः । अत्रोत्प्रेक्षालंकारः ।
संमुखपवनप्रेरितोपरिवस्त्रे दरदर्शितान्यङ्गानि ।
आकार्य मदनं पावै निवेशयन्तीव ॥ अत्रापि स एवालंकारः।
ताटङ्कयुगं गण्डयोर्बहलघुसृणयोर्घटनलीलाभिः ।
ददातीव दोलान्दोलनरेखा गणनकौतुकेन ॥ अत्राप्युत्प्रेक्षालंकारः। 1 "पीडिअं चरणपंकजजु' इति टीकापाठः । 2 'दोलंदोलण” इति टीकापाठः।