________________
२२
कर्पूरमञ्जरी ते एम्हि मलआणिला विरहिणीणीसाससंपकिणो
जादा झत्ति सिसुत्तणे वि बहला तारुण्णपुण्णा विअ ॥२०॥
राजा-सच्चं विअक्खणा विअक्खणा चदुरत्तणे उत्तीणं । ता किंपि अण्णं विचित्तदाए । कईणं सुकइत्ति । कइचूडामणित्तणे ठिदा एसा।
विदूषकः-(सक्रोधम् ।) ता उजु जेव किं ण भण्णई अचुतमा विअक्खणा कवम्मि, अच्चाधमो कविजलो बंभणो ति? .
विचक्षणा- अज! मा कुप्प । कवं जेब दे कइत्तणं पिसुणेदि । जदो णिअकंतारत्तणणिंदणिजे वि अत्थे सुउमारा दे वाणी, लंबत्थ
त इदानीं मलयानिला विरहिणीनिःश्वाससंपर्किणो
जाता झटिति शिशुत्वेऽपि बहलास्तारुण्यपूर्णा इव ॥ अयं श्लोकः कविनिबद्धवक्तृप्रौढोक्तिनिर्मिते ध्वनौ निःश्वाससंपर्कित्वेन वस्तुना प्राप्तैश्वर्याः किं किं न कुर्वत इति वस्तु व्यज्यत इत्युदाहरणविषयत्वेनोदाहृतः काव्यप्रकाशे [चतुर्थोल्लासे] । सत्या अत्युत्प्रेक्षाया व्यञ्जनेऽकिंचित्करत्वान्नालंकारव्यञ्जनोदाहरणम् । अत्र हेतूत्प्रेक्षासमाधिविभावनाः। विभावना दण्डिनोक्ता—(का.२।१९९) 'प्रसिद्धहेतुध्यावृत्त्या यत्किंचित्कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ॥' इति ।
राजासत्यं विचक्षणा विचक्षणा चतुरत्वेनोक्तीनाम् । तत्किमन्यत् । कविनामपि कविः । कविचूडामणित्वेन स्थितैषा । विदूषकः
तहज्वेव किं न भण्यते देव्या-अत्युत्तमा विचक्षणा काव्ये, अत्यधमः कपिअलब्राह्मण इति ? विचक्षणा
आर्य ! मा कुप्य । काव्यमेव ते कवित्वं पिशुनयति । यतो निजकान्तारानयोग्य ....1 'भणीअदि देवीए' इति टीकापाठः। 2 'णिअकंतारंजणजोग्गं निजोदरभरित्तणं' इति टीकापाठः।