Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रयदर्शिनी टीका. अ० २५ जयघोष - विजयघोषचरित्रम्
अर्थ कुशलसन्दिष्टब्राह्मण स्वरूपमुत्तरगाथाभिराहमूलम् - जो नं सर्जेइ आगंतुं पञ्वयंतो ने सोयैइ । रमए अज्जवयणम्मि, तं वयं बूम मोहणं ॥२०॥
छाया - यो न सजति आगन्तुं रमते आर्यवचने, तं वयं
टीका - ' जो न ' - इत्यादि ।
प्रव्रजन् न शोचति । ब्रूमो ब्राह्मणम् ||२०||
२१
यः प्रव्रजितः आगन्तुं न सजति = प्रवज्यापर्यायाद् गार्हस्थ्यपर्यायभागन्तुं नेच्छति । तथा प्रव्रजन् = प्रव्रज्यां गृह्णन् न शोचति मां विना मम पित्रादयः कथं स्थास्यन्ति, एभ्यो विनाऽहं कथं स्थास्यामीति वा खेद न करोति, किन्तु इदमेव
ब्राह्मण कहा है उसको हम ब्राह्मण कहते हैं, तथा ( जो लोए बंभणो बुत्तो - यः लोके ब्राह्मण उक्तः ) लोक में जो ब्राह्मणरूपसे प्रसिद्ध हुआ है तथा ( अग्गी वा जहा महिओ - अग्नि र्वा यथा महितः ) अग्नि के समान जो पूज्य माना गया है उसको हम ब्राह्मण कहते हैं ॥ १९ ॥
किस प्रकार के व्यक्तिको कुशल पुरुषोंने ब्राह्मण कहा है- इस बातको सूत्रकार कहते हैं - ' जो न ' इत्यादि ।
अन्वयार्थ - ( जो आगंतुं न सज्जइ - यः आगन्तुं न सजति ) जो प्रव्रज्या पर्याय से पुनः गार्हस्थ्यपर्याय में आने की इच्छा नहीं करता है तथा ( पव्वतो न सोयइ - प्रव्रजन् न शोचति ) दीक्षा लेता हुआ जो ऐसा विचार नहीं करता है कि ' मेरे पिता आदि स्वजन मेरे विना कैसे रहेंगे तथा इनके बिना मैं कैसे रहूंगा' इस प्रकारका जो खेद नहीं करता है
ब्राह्मणु उडीमे छीमे तथा जे लोए बंभणो वृत्तो - यः लोके ब्राह्मणः उक्तः बेोऽभां ब्राह्मणुश्यथी प्रसिद्ध थयेस छे तथा अग्गीवा जहा महिओ अग्निर्वा यथा महितः अभिमा સમાન જે પૂજ્ય માનવામાં આવેલ છે એને અમેા બ્રાહ્મણ કહીએ છીએ. ॥૧૯॥ કયા પ્રકારની વ્યકિતને કુશળ પુરુષાએ બ્રાહ્મણ કહેલ છે આ વાતને सूत्रभर उडे छे" जो न "
अन्वयार्थ — जो आगंतुं न सज्जइ - यः आगंतुं न सजति ? अप्रत्या પર્યાયથી ફરી ગ્રહસ્થપર્યાયમાં આવવાની ઇચ્છા કરતા નથી. તથા પચતો ન सोइ - प्रजन् न शोचति दीक्षा सेती वमते थे वो वियार उरता नथी है, મારા પિતા આદિ સ્વજન મારા વગર કઈ રીતે રહેશે ?તથા એમના વિના હું ફ્રેમ રહી શકીશ? આ પ્રકારના જે ખેદ કરતા નથી, it આજ પ્ય
કિંતુ