________________
चतुर्थ अध्ययन : षड्जीवनिका
नेवऽन्नेहिं मेहुणं सेवावेज्जा, मेहुणं सेवंते वि अन्ने न समणुजाणेजा । जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि, न कारवेमि, करेंतं पि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि । चउत्थे भंते ! महव्व उवट्ठओमि सव्वाओ मेहुणाओ वेरमणं ॥ १४ ॥
[ ४६ ] अहावरे पंचमे भंते ! महव्वए परिग्गहाओ वेरमणं । सव्वं भंते ! परिग्गहं पच्चक्खामि से अप्पं वा, बहुं वा अणुं वा, थूलं वा, चित्तमंतं वा अचित्तमंतं वा । नेव सयं परिग्गहं परिगेहेज्जा, नेवऽन्नेहिं परिग्गहं परिगेण्हावेज्जा, परिग्गहं परिगेण्हंते वि अन्ने न समणुजाणेज्जा । जावज्जीवाए, तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि, न कारवेमि, करेंतं पि अन्नं न समणुजाणामि ।
तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि । पंचमे भंते ! महव्वए उवट्टिओमि सव्वाओ परिग्गहाओ वेरमणं ॥ १५॥
[ ४७ ] अहावरे छट्टे भंते ! वए राईभोयणाओ वेरमणं । सव्वं भंते ! राईभोयणं पच्चक्खामि, से असणं वा, पाणं वा, खाइमं वा, साइमं वा IX नेव सयं राई भुंजेज्जा, वने राई भुंजावेजा, राई भुंजंते वि अन्ने न समणुजाणेज्जा । जावज्जीवाए, तिविहं तिविहेणं, मणं वायाए काएणं, न करेमि, न कारवेमि, करेंतं पि अन्नं न समणुजाणामि ।
तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि । छट्ठे भंते । वए ओमि सव्वाओ राईभोयणाओ वेरमणं ॥ १६॥
[४८ ] इच्चेइयाइं पंचमहव्वयाई राईभोयणवेरमणछट्ठाई अत्तहियट्ठयाए* उवसंपज्जित्ताणं विहरामि ॥ १७॥
९५
[४२] भंते! पहले महाव्रत में प्राणातिपात (जीवहिंसा) से विरमण (निवृत्ति) करना होता है । हे भदन्त ! मैं सर्व प्रकार के प्राणातिपात का प्रत्याख्यान (त्याग) करता हूं। सूक्ष्म या बादर (स्थूल), त्रस या स्थावर, जो भी प्राणी हैं, उनके प्राणों का अतिपात (घात) न करना, दूसरों से प्राणातिपात न कराना, (और) प्राणातिपात करने वालों का अनुमोदन न करना, (इस प्रकार की प्रतिज्ञा मैं) यावज्जीवन के लिए, तीन करण, तीन योग से करता हूं। (अर्थात्) मैं मन से, वचन से और काया से ( प्राणातिपात) स्वयं नहीं करूंगा, न दूसरों से कराऊंगा और अन्य किसी करने वाले का अनुमोदन नहीं करूंगा ।
•
X
*
से गामे वा नगरे वा, अरण्णे वा । से य परिग्गहे चउव्विहे पण्णत्ते, तं दव्वतो, खेत्ततो, कालतो, भावतो । दव्वतो सव्वदव्वेहिं, खेत्ततो— सव्वलोए, कालतो —— दिया वा रायो वा, भावतो—– अप्पग्घे वा महग्घे वा ॥ —अगस्त्य चूर्णि सेतं रातीभोयणे चतुव्विहे पण्णत्ते, तं दव्वतो, खेत्ततो, कालतो, भावतो । दव्वतो असणे वा पाणे वा खादिमे वा सादिमेवा, खेत्ततो —— समयखेत्ते, कालतो— राती, भावतो— तित्ते वा कडुए वा, कसाए वा अंबिले वा महुरे वा लवणे -अगस्त्य चूर्णि
वा ।
पाठान्तर — 'अत्तहियट्ठाए ।'