Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Stahanakvasi
Author(s): Shayyambhavsuri, Madhukarmuni, Shobhachad Bharilla, Pushpavati Mahasati
Publisher: Agam Prakashan Samiti

View full book text
Previous | Next

Page 482
________________ ५५१ प्रथम परिशिष्ट : दशवैकालिकसूत्र का सूत्रानुक्रम ३९९ तं देहवासं असुई असासयं ५४१ दुक्कराई करेत्ता णं तं भवे भत्तपाणं तु १३८-१४० दुग्गओ वा पओएणं ४८७ तं भवे भत्तपाणं तु ११४५-१४७ दुरुहमाणी पवडेज्जा १८१ तं भवे भत्तपाणं तु १४९-१५१ दुल्लहा उ मुहादाई २१३ तं भवे भत्तपाणं तु १५५-१५७ देवलोगसमाणो उ तं भवे भत्तपाणं तु १५९-१६१ देवाणं मणुयाणं च ३८३ तं भवे भत्तपाणं तु . १६३-१६५ दोण्हं तु भुंजमाणाणं एगो १३४ तं भवे भत्तपाणं तु *१६७-१६९ दोण्हं तु भुंजमाणाणं दो वि १३५ तं भवे भत्तपाणं तु १७५१७३ धम्मस्स विणओ मूलं ४७ तं भवे भत्तपाणं तु १७५-१७७ धम्माओ भट्ठ सिरिओववेयं सास्सिं भत्तपाणं तु २२८-२३० धम्मो मंगलमुक्किटुं तालियंतेण पत्तेण...न ते वाइ ३०० न चरेज वेससामंते तालियंतेण पत्तेण....न वीएज्ज ३९७ न जाइमत्ते न य रूवमत्ते २५३९ तिहमन्नयरागस्स ३२२ न तेण भिक्खू गच्छेज्जा १७९ तित्तगं च कडुयं व कसायं २१० नऽन्नत्थ एरिसं वुत्तं १२६८ तीसे सो वयणं सोच्चा १५ न पक्खओ न पुरओ ४३३ तेउक्कातिए जीवे ण सद्द.* गा.३ न पडिण्णवेज्जा सयणाऽऽसणाई: ५६७ उक्कातिए जीवे ण सद्द.* गा.९ नः परं वएज्जासि, 'अयं कुसीले' तेऊ चित्तमंतममक्खाया+ -३७ न बाहिरं परिभवे ४१८ ते तारिसे दुक्खसहे जिइंदिए ४५१ म मे चिरं दुक्खमिणं भविस्सई से वि तं गुरुं पूयंतिम . ४८३ नमोक्कारेण पारेत्ता २०६ तेसिं अच्छणजोएण ... ३९१ न य भोयणम्मि गिद्धो ४११ तेसिं गुरुणं गुणसागराणं आ ५०५ न य वुग्गहियं कहं कहेज्जा तेसिं सो निहुओ दंतो २६६ न या लभेज्जा निउणं सहायं थणगं पेजमाणी १३९ न सम्ममालोइयं होजा २०४ थंभ व कोहा व मयप्पमाया । ४५२ न सो परिग्गहो वुत्तो १.२८३ थोवमासायणट्ठाए १९१ नाण-दंसण-संपन्नं २६४ दग-मट्टिय-आयाणे १०८ नाणमेगग्गचित्तो य दग-वारएण पिहयं १४२ नामधेजेण णं बूया इत्थी० ३४८ दव-दवस्स न गच्छेजा ९६ नामधेज्जेण णं बूया पुरिस० दस अट्ठ य ठाणाई २७० नाऽऽसंदी-पलियंकेसु ३१७ दंड-सस्थपरिजुण्णा ४७६ निक्खम्ममाणाय-बुद्धवयणे दिटुं मियं असंदिद्धं । ४३६ ऐसे चिह्न से अंकित सूत्र अधिक पाठात्मक है।-सं. ५३८ पठाणाइ

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535