Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श. ३. उ.१ त्रायस्त्रिंशकदेवऋद्धिविकुर्वणाशक्तिनिरूपणम् ४३ शकादेवाः कीदृशसमृद्धिसुखसम्पत्तिशालिनः ( कियच्च विकुर्वितु समर्था ) ? इति महावीरस्वामिनम्पति प्रश्नाशयः। भगवानाह - “तायत्तीसया जहा सामाणिया तहा णेयवा" इति । यथा सामानिका देवाः अपूर्व दिव्यैश्वर्य सुखसमृद्धिविशिष्टा, विकर्वणाशक्त्या निर्मितविविधासुरकुमारादिभिः जम्बूद्वीपं द्वीपान्तरं समुद्रांश्च पूरयितु समर्थास्तथैव चमरस्य सहायकाः त्रायस्त्रिंशका देवा अपि विशिष्टैश्वर्यसमृद्धिशालिनः (विकुर्वणाशक्त्या कृतानेकासुरकुमारदेवदेवीभिः जम्बूद्वीपम् असंख्येयद्वीपसमुद्रांश्च पूरयितुं समर्थाः) इति भावः । तथा सोम-यम-वरुण-वैश्रमणाभिधेया लोकपाला अपि तथैव महद्धिसम्पन्ना वर्तन्ते किन्तु सामानिकत्रायस्त्रिंशकाद्यपेक्षया तेपामेताववैशिष्टयं त्रायस्त्रिंशक देव हैं वे कैसी समृद्धिवाले, सुखसम्पत्तिवाले हैं ?
और कितनी विक्रिया करने की शक्तिवाले हैं ? अग्निभूति के प्रश्न का इस प्रकार का अभिप्राय जानकर प्रभुने उनसे कहा-हे गौतम ! 'तायत्तीसया जहा सामाणिपा तहा णेयव्या' जिस प्रकारसे सामानिक देव अपूर्व दिव्य ऐश्वर्थ एवं सुखसंपत्तिसे विशिष्ट है और विकुर्वणा शक्ति द्वारा निर्मित अनेक असुरकुमार आदि से जंबूद्वीपको तथा द्वीपान्तरोंको एवं समुद्रोंको भर सकने में समर्थ है उसी तरह चमर के सहायक जो त्रास्त्रिशक देव है वे भी विशिष्ट ऐश्वर्य और संपत्तिसे युक्त है और विकुर्वणा शक्ति द्वारा कृत अनेक असुरकुमारदेवोंसे तथा देवियोंसे जम्बूद्वीपको और असंख्यात तियग्लोक संबंधी द्वीप समुद्रों को भर सकने के लिये समर्थ है। तथा सोम, यम, वरुण और वैश्रमण ये जो चार लोकपाल हैं वे भी उसी तरह से विमान परिवार आदिरूप बड़ी भारी
उत्त२-"गोयमा ! तायत्तीसथा जहा समागिया तहा णेयवा" હે ગૌતમ! જેવી રીતે ચમરેન્દ્રના સામાનિક દેવો અપૂર્વ દિવ્ય આશ્વર્ય અને સુખસંપત્તિવાળા છે, એવી જ રીતે ચમરેન્દ્રના ૩૩ તેત્રીસ ત્રાયઢિશક દેવો પણ અપૂર્વ દિવ્ય અધુર્ય અને સુખસંપત્તિવાળા છે જેવી રીતે ચમરેન્દ્રના સામાનિક દેવો પિતાની વિદુર્વણ શકિતથી નિમિતે અનેક અસુરકુમાર દેવો અને દેવીઓથી જબૂદીપને તથા તિર્યકના અસંખ્યાતદ્વીપ સમુદ્રને ભરી દેવાને સમર્થ છે, એવી જ રીતે અમરેન્દ્રના ત્રાયઅિંશક દેવો પણ પિતાની વિક્રિય શકિતથી પેદા કરેલા અનેક અસુરકુમાર દેવો અને દેવીયાવડે જબૂદ્વીપને તથા તિર્યકના અસંખ્યાત દ્વીપ સમુદ્રોને ભરી દેવાને સમર્થ છે તથા સેમ, યમ, વરૂણ, અને વૈશ્રમણ નામના જે ચાર લેકપાલ દેવે છે,
શ્રી ભગવતી સૂત્ર : ૩