Page #1
--------------------------------------------------------------------------
________________ // OM अर्ह ॥ | प्रस्तावमा । दानकल्पद्रुमः ॥ अयं खलु विकराल कलिकालव्यालवदनरदमविषविमूच्छितसत्त्वोज्जीवनसुधासारसंकाशानां स्वप्रतिभाप्रकर्षबलप्रत्याख्यातसुरगुरूणाम्परमगुरूणां श्रीमज्जिमकीर्तिसूरीणां ग्रंथप्रथनप्रयासः साधयति स्वपरोपकृतिप्रकृतिं सहजां पुण्यात्मनाम् । तथाच साधयता परकीयं कार्यजातमात्मीयमपि साधितमेवाहुर्महानुभावाः पूर्वतनपुरुषाः । सकलधर्मकर्मणः परोपकारस्यैवासाधारणकारणतया गीयमानत्वादिति । इदमेव हि महिमातिशयतृणीकृताम्बुराशीनां समस्त संगविरतानां निरस्तस्वपराश्रयाश्रयमतीनां भैक्ष्यमात्र भावितात्मसन्तोषाणामचिन्त्य चिन्तामणीनां मुनिससमानां वृत्तेरौचित्यम् । यतस्ते हि भगवन्तस्सकलवुः खितप्राणिप्राणत्राणैकलालसाः परमधर्मानुरक्ता वाङ्मनः काय संयमवन्स सर्वसाधारणमाहारमपि शरीरनिर्वहणायैव गृह्णन्ति, शरीरमपि धर्मसाधनमिति धारयति, धर्ममपि मुक्तिकारणमिति बहुमन्यन्ते, मुक्तिमपि
Page #2
--------------------------------------------------------------------------
________________ दानक. प्रस्ता0 निरुत्सुकेन चेतसा वाञ्छन्ति । न हि कथमपि तेऽसारसंसारजन्यसुखप्राप्त्यर्थमनेकानर्थमर्थ गृह्णन्त्युपकृत्य जीवलोकमतो व्यक्तमेव तेषां स्वपरकार्यसाधनपरत्वम् । किं बहुना? उद्दिधीर्षन्ति महीमण्डलं विविधभंगकैर्वाङ्मनःकायजन्यैर्विश्वजनीनैयापारविशेषैस्तथा चैतैरेव सूरिपादैः श्रीजिनशासनख्यातमहिनो धन्यनाम्नो धनसारव्यवहारिसुतस्य व्यावर्णनपरेण चेतश्चमत्कृतिजनकेनानेन निबन्धेन खलु श्रीजिनप्रणीताविगीतागमनिर्णीतदानधर्मणि दर्शिता कर्तव्यता जगजन्तूनामिति ॥ ___ यद्यपि प्रवचने सुपात्राभयानुकम्पउचित्यकीर्तिरूपं पञ्चप्रकारं दानं व्यावयेते तथापि सद्यो निवृतिदायकत्वात् |सुपात्रदानस्यैव प्राधान्यमिति समयस्तथा चाहुः परमर्षयः "लब्भइ तिलोयलच्छी, लब्भइ सव्वंपि कामियं सुक्खं । इकंचिय नवि लब्भइ, सुपत्तदाणं जगप्पहाणं ॥ " | तद्धि न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां चान्नपानखादिमस्वादिमवस्त्रपात्रकम्बलौषधभैषज्यादीनां देशकालश्रद्धासत्कारक्रमपूर्वकं परया भक्त्याऽऽत्मानुग्रहबुद्ध्या यन्निवृत्तसर्वावद्येभ्य उत्तमेभ्यः प्रदानम् । ते हि खलु वैधकर्मानुष्ठानश्रद्धाबद्धासनारब्धानवद्यभावयज्ञनितांतशांतस्वातविकचरुचिराम्भोजद्युतिमदमोचनलोचनप्रभावखञ्जीकृताखिलमनोरमणीमणिमञ्जीरम तरसिञ्जितारञ्जितहृदोषाकुलसकलमनुजकुलसकलकलुषकषणबद्धपरिकरा निजामृतोपदेशैः करुणारसकल्लोलवरुणालयाः शान्तरसालयाः विद्योद्यानमालिनः प्रचुरगुणशालिनः परया भक्त्या - Jain Educational a.jainelibrary.org
Page #3
--------------------------------------------------------------------------
________________ मण्डिताः पण्डिता मोक्षकगृहीतस्वार्थाः गृहीतपरमार्थाः सुमतयो यतयो भवन्ति । / उक्तञ्च सुविहितहितशासनविदितसन्मार्गरहस्यसमस्तविशुद्धसिद्धान्तार्थज्ञसदोद्यद्विहारकरणप्रवणश्रीमद्देवचन्द्रसूरिपादपझोपजीविश्रीमदणहिल्लपत्तनाधिपत्रिभुवनपालभूपालतनयपरमाहतकुमारपालक्ष्मापालवितीर्णकलिकालसर्वज्ञविरुदधारिकपापीयूषयूषवाहिनीप्रवाहप्ररूढप्रौढकल्लोलमालाप्लावितस्वान्तप्रकटदुर्निग्रहकदाग्रहतमस्तोमसंहरणप्रवणैः सूरिश्रीहेमचन्द्र-1 |पादैः स्वोपज्ञयोगशास्त्रे । "भिक्षार्थ भोजनकाले उपस्थितेभ्यः साधुभ्यो दानं विश्राणनं चतुर्विधस्याशनपानखाद्यस्वाद्यरूपस्याहारस्य पात्रस्यालाब्वादेराच्छादनस्य वस्त्रस्य कम्बलस्य वा सानो वसतेरुपलक्षणात्पीठफलकशय्यासंस्तारकादीनामपं ति" अस्य च दानकल्पद्रोनिमार्तारः पूज्यपादाः श्रीमजिनकीर्तिसूरिवराः कदा कतमं वा भूमण्डलं मण्डयामासुरिति जिज्ञासायां यद्यपि व्यक्ताक्षराभावाजन्ममातृपितृदीक्षासमयादि निर्णेतुं न शक्यते, तथापि श्रीमत्पूज्यपादश्रीसोमसुंदरसूरिसत्क एवैषां सत्तासमयः प्रतीयते, यतस्तैरेव संघनाथैरिमे देवकुलपाटकवास्तव्यश्रेष्ठिवर्यसाधुवीसलसुतचंपकाभ्यर्थनया सूरिपदे प्रतिष्ठापिता इति श्रीसोमसौभाग्यकाव्ये पंडितप्रतिष्ठासोमैरुक्तमस्ति तथाहि "श्रीसोमसुन्दरगुरून् , व्यजिज्ञपञ्चम्पकोऽन्यदा साम्ब्ः|" "बिम्बस्य निर्विलम्ब, कुरु प्रतिष्ठां विभो? शिष्टाम् ॥ ". Jain Education Malinal For Private 8 Personal Use Only ww.jainelibrary.org
Page #4
--------------------------------------------------------------------------
________________ dAna ka0 // 4 // Jain Education Inter "आचार्यपदश्चैकं, तनु तनुकान्त्यस्तकनकजनकभुवः । "न्यायोपार्जितमर्थ, यथा कृतार्थ प्रकुर्वे स्वम् ॥ " "ओमित्युक्ते गुरुणा, लेखान् स प्राहिणोच्चतुर्दिक्षु । " "लोका भुवि प्रतीताः, संख्यातीताः समाजग्मुः ॥ " "तेषां पुरप्रवेशोत्सव पूर्वम पूर्व भक्तियुक्तिमथो । " "श्रीचम्पकोऽप्यकार्षीद्वर्षोत्कर्षेण भृतहृदयः ॥ " "श्रीगच्छनाथसूरि-भूरिगुणः प्र्गुन्न्सूरिम्ण्त्र्ब्ल्ः|" "सुदिनेऽथ लग्नसमये, विदधे विम्बप्रतिष्ठां सः ॥ " "श्रीसूरिपदश्चादाच्छ्रीजिनकी हवाच केन्द्राणाम् ॥ " श्रीसोमसुन्दरसूरिणाञ्च समयस्सुनिश्चित एव यतस्तेषां जन्म ( 1430) दीक्षा ( 1437 ) वाचकपदं ( 1450 ) आचार्यपद ( 1457) स्वर्गमन ( 1499 ) संवत्सरे) तत्रैव सोमसौभाग्यकाव्ये व्यावर्ण्यते स्फुटतया पण्डितप्रतिष्ठासोमैस्तथाहि प्रस्ता0 ॥ 4 ॥ nelibrary.org
Page #5
--------------------------------------------------------------------------
________________ "व्योमाग्निवार्चिशीतांशुमिते संवत्सरे व्रे|" "प्रमदाप्रमदाद्वैतदायिनं सुषुवे सुतम् । " "अद्रीश्वराश्यम्बुधिचन्द्रसम्मिते, भृते प्रमोदप्रकरण व्त्स्रे|" "समं भगिन्या गिरिदेवताधुता, सोमेन दीक्षा जगृहे महामहैः ॥ " "श्रीवाचकोत्तमपदं खशराब्धिचन्द्रसंवत्सरे विगतमत्सरचित्तवृत्तेः । " "अब्दैः समस्य समभून्नखसम्मिताब्दैः शाब्देन सन्मधुरिमाऽतिशेयन तस्य ॥ " - "वर्षे कुलाचलशिलीमुखवारिराशि-पीयूषदीधितिमितेऽप्रमिते प्र्मोदैः|" "श्रीसोमसुन्दरगुणोज्ज्वलवाचकाना-माचार्यवर्यपदमद्भुतकारि जज्ञे ॥ " "वर्षे नन्दनिधानवारिधिहिमज्योतिर्मिते स्व्र्य्युः|" इत्यलम् ॥ अल प्रन्थस्य शोधनसमये पुस्तकत्रयमुपलब्धमासीदेकन्तावदारब्धाचामालमहातपशोषितविग्रहाध्यात्मभाव Jain Education D onal For Private & Personel Use Only
Page #6
--------------------------------------------------------------------------
________________ dAnaka0 // 5 // Jain Education In भावितात्मनां विवेकच्छेकमतीनामस्मद्वृद्धभ्रातॄणां श्रीमद्विवेकविजयानां सकाशादासादितं शुद्धप्रायम् । द्वितीयश्च मद्रदेशान्तर्गत " जंडियालागुरुका" इत्येतन्नामग्रामतोऽस्मदादागुरुश्री 108 श्रीमद् हर्ष विजयनामाङ्कित चित्कोशसत्कं शुद्धतरम्प्राचीन श्चोपलब्धम् । तृतीयन्तु श्रीमद्विजयानन्दसूरीश्वरापरनामात्माराम मुनीन जन्मस्थानोपवर्ति 'जीरा' नगरान्मुनिवर्यश्रीहीर विजयसुमतिविजयाभ्याम्प्रेषितन्तदपि जीर्ण शुद्धञ्च । रर्य्स्तकत्रयाधारेण शोधितेऽप्यस्मिन् ग्रन्थे यदि कदाचित् छाद्मस्थ्यदो नाच्छीश काक्षर योजकप्रमादाद्वा कुत्रचिदशुद्धिर्जाता स्थिता वा भवेत्तर्हि शोध्या कृपावद्भिर्मनीषिभिः । यतः - गच्छतस्स्खलनं लोके, जायते महतामपि । हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ॥ नवपल्लवनिबद्धस्याऽस्य निबंधस्यायं तावद्विषयक्रमः । (1) प्रथमपलवे - मंगलाचरणदानमहिमावर्णनपुरस्सरं श्रीधन्नकुमार मातापितृन गरजन्म कला कलापसम्पादनसुवर्णलक्षोपार्जनादिवर्णनम् । (2) द्वितीये - सुवर्णलक्षद्वयार्जन वर्णनम् । (3) तृतीये-षट्षष्ठिद्रव्यानयनवर्णनम् । (4) तुर्ये - सुवर्णसिद्धिविदेश प्रस्थानवर्णनम् । प्रस्ता0 ॥ 5 ॥ ainelibrary.org
Page #7
--------------------------------------------------------------------------
________________ (5) पञ्चमे-कन्यात्रयपरिणयनवर्णनम् । (6) षष्ठे-सौभाग्यमञ्जरीपरिणयनस्वजनसमागमवृत्तम् । (7) स्प्त्मे-knyaactussttyprigrhraajgRhprveshodntH| (8) अष्टमे-बांधवप्रीतिप्राग्भववर्णनम् । (9) नवमे-चारित्रग्रहणानशनकरणसर्वार्थसिद्धविमानगमनवर्णनम् प्रशस्तिग्रन्थग्रथनसमाप्तिवर्णनश्चेति ॥ भवतामखिलपारावारप्रमथनपरिकलितबुधजनानन्दा रचितसुप्रबन्धास्समस्तहेयप्रत्यनीकानन्तकल्याणगुणैकताना वि|शिष्टविद्यासम्भारभासुरजननिकराभिवन्द्यमानाश्शरदिन्दुकुन्दघनसारनीहारहारसङ्काशमूर्त्या रचितदिगंतरालपूर्त्या लावण्योपमितसुरालये पञ्चनदालयेऽद्यापि सुधामावमानितसहस्रकरातमोहरामन्दहृदयानन्दसम्फुल्लवदनारविन्दसुरेन्द्र कदम्बनिटिलतटचुम्बितचरणारविन्दतीर्थकरचारुचैत्यवृन्दमिषेण विराजमानया निर्मानया कीर्त्याऽभितस्सुरभिता जैनाचार्या धियानन्दितविबुधाचार्या न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरि (आत्मारामजी) पादास्तीर्थपादास्तत्पदाम्भोरुहालब्धप्रसादाः श्रीमल्लक्ष्मीविजयपूज्यपादास्तेभ्य आप्तप्रसादराशिसकलमनुजाज्ञानतमोविनाशिश्रीमधर्षविजयाः शान्त्याकृल्लोकजयास्तच्चारुपदाम्भोजसेवालब्धप्रतापजनसंतापहारकतारकमुनिवरा मनुजसंहतिहृदयपद्माकरदिनकराः कृतकामादिषट्वैरिजयाः puujypaadshriimdvllbhvijyaaH| तच्चरणाम्भोजरजासेवी मुनि-ललितविजयः Jain Education in For Private & Personel Use Only jainelibrary.org
Page #8
--------------------------------------------------------------------------
________________ dAnaka // 6 // Jain Education Inte शासननायकश्रीमन्महावीरस्वामिनिर्वाणाद्वसुपशुपतिनेत्र वेदकरमितेऽब्दे श्रीमदात्मसंवत्सरे रसेन्दुप्रमितेङ्कद्रव्यनिधीन्दुतमे वैक्रमीयसमे मधुमाससितदलतृतीयायां जीववासरे श्रीमल्लोढनपार्श्वप्रतिष्ठितायां दर्भावत्याम्पूर्यभवदियं समाप्तिः श्रीमद्विजय कमल सूरिराज्ये प्रवर्तमाने, शुभं भूयाच्छ्री श्रमण संघस्य य प्रस्ता0 ॥ 6 ॥ www.ainelibrary.org
Page #9
--------------------------------------------------------------------------
________________ // अह्ण्॥ श्रेष्ठि-देवचन्द्र-लालभाई-जैनपुस्तकोद्धारग्रन्थाङ्केश्रीमजिनकीर्तिसूरीश्वरनिर्मितदानकल्पद्रुमः नामक ___OM नमो वीतरागाय स श्रेयस्त्रिजगद्ध्येयः, श्रीनाभेयस्तनोतु वः । यदुपज्ञं जयत्येषा, ध्र्म्क्र्म्व्य्व्स्थितिः॥1॥ सर्वज्ञोपक्रमं धर्मः, परमं मङ्गलं भवेत् । असौ चतुर्धा तत्रापि, पूर्व दानं प्रशस्यते ॥ 2 ॥ विभवो वैभवं भोगा, महिमाथ महोदयः । दानपुण्यस्य कल्पद्रोरनल्पोऽयं फ्लोद्य्ः॥3॥ दत्ते लक्ष्मीनिदानं यो, दानमानन्दतः कृती । स धन्य इव धन्यात्मा, सम्पदां जायते पदम् ॥ 4 ॥ दानं दत्त्वापि ये सत्त्वा, निःसत्त्वा अनुशेरते । परत्र दुःखिनस्ते स्युर्यथा धन्याग्रजास्त्रयः ॥ 5 ॥ Jain Education in For Private Personel Use Only ainelibrary.org
Page #10
--------------------------------------------------------------------------
________________ दानक0 pra0pa0 ॥ 1 ॥ 64%2525*5*5*5*55-25625** तथाहि-अस्ति खस्तिप्रशस्तिश्रीगरिम्णामेकमास्पदम् । नररत्नप्रतिष्ठानं, श्रीप्रतिष्ठानपत्तनम् ॥ 6 ॥ यत्र गोदावरीखेलन्महेलालङ्कतिच्युतः । रत्नैः प्लवागतैर्मन्ये, जज्ञे रत्नाकरोऽम्बुधिः ॥ 7 ॥ भीमकान्तगुणस्तत्र, jitshtrrbhnnpH| भीत्या प्रीत्या च सम्भूयामिर्मित्रैश्च यः shritH॥8॥ असिर्धाराधरोऽप्यस्य, नवः कोऽपि सपुष्करः । यद्धारायामहो मनास्तुङ्गाः क्षोणिभृतोऽपि हि ॥ 9 ॥ मेनिरे गुरवो बालं, कालं सकलशत्रवः । प्रजाव्रजाश्च तं रामं, कामं पौरपुरन्ध्रयः ॥ 10 ॥ युग्मम् ॥ यशोगौरेषु पौरेषु, श्रेष्ठी श्रेष्ठीभवन् गुणैः । धनसार इति ख्यातस्तत्र सत्रं श्रियामभूत् ॥ 11 ॥ गुणैर्दानादिकैर्यस्य, वणिक्पुत्रगणैरिव । यशोभिश्च दिशो व्याप्ताः, स्पर्धाबन्धादिवाधिकम् ॥ 12 ॥ स्तोतुं केनापि नापारि, तस्य चित्तस्य चारिमा । यजगत्रयनाथोऽपि, नित्यस्थित्या जिनोऽधिनोत् ॥ 13 ॥ शमशीलवती तस्याजनि शीलवती प्रिया । लज्जासजास्थिमज्जादिवेधिधर्माधिवासना ॥ 14 ॥ यस्याः सौभाग्यशालिन्या, amaalinyaashysthiteH| नोपमायां समायान्ति, स्वःस्त्रियो विक्रियोद्यताः ॥ 15 ॥ तयोस्त्रयो नयोपेताः, सच्चरित्रपवित्रयोः । अङ्गजाः समजायन्त, दारिद्वंमसामजाः ॥ 16 ॥ Jain Education Inter For Private & Personel Use Only Kijlinelibrary.org
Page #11
--------------------------------------------------------------------------
________________ तेष्वाद्यो धनदत्ताख्यो, धनदत्तसुखोऽर्थिनाम् । द्वितीयो धनदेवस्तु, धनदेन समः श्रिया ॥ 17 ॥ तृतीयो धनचन्द्रोऽभूञ्चन्द्रोपमगुणावलिः । दानिनो मानिनो भोगशालिनश्च त्रयोऽप्यमी ॥ 18 ॥ धनश्रीर्धनदेवी च, धनचन्द्रेति च shrutaaH। कान्ताः कान्तागुणैरेषां, ज्ञेया नामक्रमादिमाः ॥ 19 ॥ सकलत्रेषु पुत्रेषु, गृहभाराधिरोपणात् , / सदारो धनसारोऽभूत् , धर्मभारोद्धृतौ पटुः ॥ 20 ॥ परमेष्ठिनमस्कारजापं पापविमुक्तये । ब्राह्म मुहूर्त उत्थाय, निर्मायः सोऽन्वहं व्यधात् ॥ 21 ॥ आवश्यकं द्विसन्ध्यं स, त्रिसन्ध्यं च जिनार्चनम् । नित्यं व्यत्ति शुद्धात्मा, सप्तशश्चैत्यवन्दनम् ॥ 22 ॥ सहर्ष प्रतिवर्ष स, तीर्थयात्रामसूत्रयत् । रथयात्रां च सत्पात्राभ्यर्चनप्रवणाशयः ॥ 23 ॥ उपदेशं गुरोनित्यं, कारुण्यमसृणोशृणोत् । सभार्योऽपि व्यधादेवं, श्रेष्ठी धर्म विशुद्धधीः ॥ 24 ॥ अथो मिथोऽनुरागेणानयोर्भुञानयोः सुखम् । गृहदासीकृताशेषसंपदासीत्पुनः सुतः ॥ 25 ॥ बालस्य नाभिनालस्य, स्थापने वनिताऽवनिम् । चखान यत्र सौवर्णनिधानं तत्र निर्ययौ ॥ 26 ॥ जातमात्रोऽपि यदसौ, धनं लब्धा निधानगम् । सुतस्य तस्य नामातः, पिता धन्य इति व्यधात् ॥ 27 ॥ Jain Education Intern For Private & Personel Use Only Vinelibrary.org
Page #12
--------------------------------------------------------------------------
________________ दानक0 धात्रीभिः प्रेमपात्रीभिर्लाल्यमानोऽथ पञ्चभिः । सौभाग्येनेव वपुषा, स्पर्धमानो मुदेऽभवत् ॥ 28 ॥ अथाष्टवर्षदेशीयः, श्वोवसीयसदर्शनः । पितृभ्यां लेखशालायां, मुक्तः प्रौढोत्सवादसौ ॥ 29 ॥ लीलया कलयामास, सकलाः सकलाः कलाः । पूर्वपुण्यानुभावेन, साक्षिमात्रं गुरुः पुनः ॥ 30 ॥ तथाहि-सर्वशास्त्राद्रिपद्यासु, शब्दविद्यासु shikssitH। प्रमाणार्णवपारीणः, प्रवीणः कविकर्मणि ॥ 31 ॥ साहित्ये सत्यसाहित्यः, पुराणेष्वपुराणधीः । ज्योतिषे द्योतितोद्योगश्छन्दःकन्दलनीरदः ॥ 32 ॥ प्रश्नोत्तरविवादेषु, सद्योऽर्पितसदुत्तरः । प्रहेलिकाब्जिनीहेलिरलङ्कारेषु केलिकृत् ॥ 33 ॥ समस्यासु सदभ्यासान्नमस्याहस्तदर्थिनाम् । नानाभेदाणलिपीनानां, लिपीनां वाचने पटुः ॥ 34 ॥ सङ्ख्यावेदिषु सङ्ख्यावान् , पटुप्रज्ञो निघण्टुषु । वैद्यके प्राप्तवैशयः, सर्वयोगप्रयोगवित् ॥ 35 ॥ जल्पकेलिष्वनल्पश्रीगुंढश्लोकेऽप्यमूढहृत् । नाटकग्रन्थनिकषघृष्टकोशलहाटकः ॥ 36 ॥ अन्तर्धानादिविद्यायां, सावधानमनाः सना । औषधीरसमण्यादिकल्पतल्पविलासिधीः ॥ 37 ॥ स मत्रतत्रयत्रादिवेदिता खेदिताशुभः । चूडामणिनिमित्तज्ञश्रेणिचूडामणिप्रभः ॥ 38 ॥ Jain Education irrDI For Private Personal use only Jainelibrary.org
Page #13
--------------------------------------------------------------------------
________________ इन्द्रजालकलोत्तालशकुनज्ञानकोविदः । अखर्वगर्वो गान्धर्वे, सङ्गीते गीतगौरवः ॥ 39 ॥ अविगीतेन गीतेन, गीतेन हृतचेतसाम् । करिणां हरिणानाञ्च, वनान्नेता जनाकुले ॥ 40 ॥ गजाश्वस्य परीक्षासु, शिक्षासु च विचक्षणः । प्रतिमल्लश्च मल्लानां, प्रबुद्धो युद्धयुक्तिषु ॥ 41 ॥ चक्रव्यूहादिमर्मज्ञो, नर्मनिर्मन्थसोद्यमः । इष्वासविहिताभ्यासः, खगोत्क्षेपकृतश्रमः ॥ 42 ॥ गान्धिकेऽधिकनैपुण्यः, सौगन्धिकधुरन्धरः । अदूष्यो दृष्यवाणिज्ये, माणिक्यज्ञैः प्रमाणितः ॥ 3 ॥ वर्णितः स्वर्णवाणिज्ये, मणिकारप्रकारवित् । सोत्साहः सार्थवाहत्वे, सांयात्रिकशिरोमणिः ॥ 44 ॥ M हेवाकी राजसेवा, धुर्यो देवादिभक्तिषु । अमात्रं मत्रिणामग्र्यो, वियोगेष्वभियोगवान् ॥ 45 ॥ चतुर्बुद्धिविशुद्धात्मा, विनीतः सर्वनीतिषु । किं बहुक्तेन ? जज्ञेऽसौ, सर्वविज्ञानपारगः ॥ 46 ॥ ॥ षोडशभिः कुलकम् ॥ सकलानां कलानां स, महसां यशसामपि । गुणानां धिषणानाञ्च, प्रियमेलकतां ययौ ॥ 17 ॥ गुणैर्बाल्यमतिक्रान्तः, स संक्रान्तः सतां हृदि । तरुणीहरिणीक्रीडावनं यौवनमासदत् ॥ 48 ॥ KAKAIAKSANAKAN* Jain Education in For Private Personel Use Only
Page #14
--------------------------------------------------------------------------
________________ दानक0 जनुर्महेभ्य आरभ्य, महेभ्यस्य गृहेऽभ्यगात् । वृद्धिं श्रीर्धनसारस्य, धन्यभाग्यानुभावतः ॥ 49 ॥ जनको जनकोटीनां, पुरो धन्यस्य वर्णनम् । चकार निर्विकारात्मा, निषिद्धमपि नीतिषु ॥ 50 ॥ यदुक्तं-प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्र्बान्ध्वाः। कर्मान्ते दासभृत्याश्च, पुत्रा नैव मृताः स्त्रिय्ः॥51॥ यतःप्रभृत्यसौ जातः, पुत्रोऽस्माकं तदादि भोः । मन्त्राकृष्टेव सम्प्राप्ता, गृहे श्रीः सर्वतोमुखी ॥ 52 ॥ पौराणां गुणगौराणां, चित्तचौरा गुणा अमी । सङ्ख्यावतापि सङ्ख्यातुं, शक्यन्ते नास्य केनचित् ॥ 53 ॥ भाग्याकृष्टेन केनापि, मगृहे जगृहे किल । धुनानेनामुना दौःस्थ्यमवतारः सुरगुणा ॥ 54 ॥ सैवं यथा यथा धन्यं, प्रशशंस तथा तथा । बोभूयामासिवांसस्ते, सासूया अपरे सुताः ॥ 55 ॥ प्रकोपवह्नावहाय, स्नेहबाहुल्यमाहुतिम् । विधाय बाहुमुत्तम्भ्य, प्राहुस्ते गर्विता इति ॥ 56 ॥ नानापण्यैकपात्रेण, यानपात्रेण सागरम् । अवगाहामहे ग्राहा, इवोदाहाय सम्पदाम् ॥ 57 ॥ पर्यटामः परदेशान्, क्लेशान् सासहयः खयम् । उल्लङ्घय द्रविणापूर्णशकटा विकटाटवीः ॥ 58 ॥ ग्रीष्मातापितक्षेत्रक्षेत्रारम्भान् प्रतन्महे । अरघट्टांश्च दारिद्यकणपिष्टिघरट्टकान् ॥ 59 ॥ ॥ 3 ॥ Jain Educationalital For Private & Personel Use Only S rjainelibrary.org
Page #15
--------------------------------------------------------------------------
________________ Jain Education kurmo विपणिवाणिज्यं, वाणिजप्राणितं सदा । दद्मः सामन्तभूपेभ्यः, कुसीदेन धनं बहु ॥ 60 ॥ चतुरं चतुरङ्गायां, सभायां व्यक्तयुक्तिभिः । नुवानमपि जित्वाऽन्यं, जीर्णं स्वीकुर्महे ऋणम् ॥ 61 ॥ दुर्जनग्राहदुर्गाहां, पारवश्योर्मिवर्मिताम् । भेजामो राजसेवां च, रेवामिव मतङ्गजाः ॥ 62 ॥ एवमर्थार्जनोपायान्, विधाय विविधान्वयम् । आनयामः श्रियां कोटिः, कोटीरा व्यवसायिनाम् ॥ 63 ॥ ॥ सप्तभिरर्थतः कुलकम् ॥ व्रीडाविनाकृतोऽद्यापि, क्रीडां जातु न मुञ्चति । धन्योऽसौ नीतिमाणिक्यं, चाणिक्यं भाणितोऽपि हि 64 दूरे वाणिज्यकर्माणि, गेहकर्माण्यसौ सुखी । कर्तुमद्यापि जानाति, नातिखेलनलालसः ॥ 65 ॥ तथापि सा पितः ! कापि, मूढतानुत्तरा तव । यदेष श्लाघ्यते नित्यं वयं निन्द्यामहे पुनः ॥ 66 ॥ सदसद्व्यक्तिमाधातुं नेष्टे बह्नन्तरेऽपि यः । स हास्यः कस्य नैकस्य, यतो लोकेऽपि गीयते ॥ 67 ॥ काके कार्ण्यमलौकिकं धवलिमा हंसे निसर्गस्थितिर्गाम्भीर्थे महदन्तरं वचसि यो भेदः स किं कथ्यते । एतावत्सु विशेषणेष्वपि सखे ! यत्रेदमालोक्यते, के काकाः ? खलु के च हंसशिशवो ? देशाय तस्मै नमः 68 jainelibrary.org
Page #16
--------------------------------------------------------------------------
________________ दानक0 pra0pa0 ॥ 4 ॥ SARSONG2555 त्वयैवारोपिताः प्रौढिं, किं सम्प्रति विगोपिताः । वयं पुरो महेभ्यानां, धन्यस्यैव गुणस्तवात् ॥ 69 ॥ धन्यमेव गुरूकुर्वन्नस्मान् लघयसि ध्रुवम् । लध्वेकं स्यात्तुलाचेलं, चेद् गुरूक्रियतेऽपरम् ॥ 70 ॥ अपत्येषु च वात्सल्यं, तात! तुल्यं तवोचितम् । सर्वेषु तटवृक्षेषु, सरसः सलिलं यथा ॥ 71 ॥ सम एव गुणाधाने, पिता तनुभुवा भवेत् । महाव्रतानां सर्वेषां, रेखाप्राप्तो यथा व्रती ॥ 72 ॥ किंच शास्त्रे निषिद्धासौ, तात! पुत्र्गुन्न्स्तुतिः। निषिद्धस्यादृतिः कस्य, वद सौख्याय जायते ? ॥ 73 पित्रोच्छृङ्खलितः पुत्रः, कुटुम्बक्षयकृद्भवेत् । काष्ठेनोच्छासितः सर्व, काष्ठजोऽग्निर्न किं दहेत् ? ॥ 7 ॥ धन्ये काधिकता द्रष्टा !, न्यूनतास्मासु का पुनः? / सदैव दैवतस्येव, स्तूयन्तेऽस्यैव यद्गुणाः ॥ 75 ॥ इष्यते वर्धमाना चेत् , मिथः स्नेहलतालता । धन्यश्लाघाग्निरुज्ज्वाल्यस्तात ! नातः परं तदा ॥ 76 ॥ सोऽपि तान् कुपितान् प्राह, पिता यूयं jlaashyaaH। वत्सा ! मत्सामकतकैः, स्वच्छा भवत स्म्प्र्ति॥77॥ है। पुत्राः कुत्रापि किं द्रष्टा, सदसद्व्यक्तिमूढता । विशुद्धोभयपक्षस्य, हंसस्येव शुचेर्मम ? ॥ 78 ॥ आभूपगोपं मे ख्याता, सुसमीक्षितकारिता । स्तूयन्तेऽतः परीक्ष्यास्य, साक्षात्ततो मया गुन्नाः॥79॥ ॥ 4 ॥ Jain Education H For Private & Personel Use Only R ajainelibrary.org
Page #17
--------------------------------------------------------------------------
________________ गुणाढ्येऽपि जने मौनं, चेत्तदा निष्फला गिरः । कुर्वेऽस्य गुणिनः सूनोनिषिद्धामप्यतः स्तुतिम् ॥ 8 ॥ प्राक् तथा नाभवल्लक्ष्मीर्जाते धन्ये यथास्ति न्ः। तदेष एव श्रीहेतुरन्वयव्यतिरेकतः ॥ 81 ॥ चन्द्रादेवाम्भोधिवेला, मधोरेव वनश्रियः । सूर्यादेवाम्बुजोल्लासो, बीजादेवाङ्कुरोद्गमः ॥ 82 ॥ सुभिक्षं जलदादेव, धर्मादेव जयो नृन्नाम्। निर्णीतमेतज्जानीत, धन्यादेव श्रियो हि नः ॥ 8 ॥ युग्म्म्॥ तद् भाग्यं तच्च सोभाग्यं, सा च बुध्धेर्विशुद्धता । कुत्राप्यन्यत्र तं पुत्रं, व्यतिवृत्य न वर्तते ॥ 84 ॥ न चेद्वः प्रत्ययो वत्सा !, मदर्पितधनैस्तदा । स्वयं प्रणीतवाणिज्याः, स्वस्य भाग्यानि पश्यत ॥ 85 ॥ उद्यमे वः समेऽप्याया, भाविनो भाग्यमात्रया । तुल्येऽपि वायौ यद्वीच्यः, सरस्सु ज्ल्मान्त्ः॥ 86 ॥ डाइति ते श्रेष्ठिनादिष्टा, दिष्टया स्राक् प्रतिपेदिरे । इष्टं वैद्योपदिष्टं चारोग्यार्थिन इवौषधम् ॥ 87 ॥ त्रिंशतं त्रिंशतं वर्णमाषानेषामथाऽर्पयत् । चतुर्णामपि पुत्राणां, व्यवसायकृते पिता ॥ 88 ॥ भवद्भिर्भोजनं देयं, पर्यायेण दिनेष्वपि । धनैर्निजार्जितैरेव, कुटुम्बस्येत्यवक् स तान् ॥ 89 ॥ अथ मूलधनं लावा, प्रथमः प्रथमेऽहनि । गत्वा चतुष्पथं सूनुर्व्यवसायमसूत्रयत् ॥ 90 ॥ Jain Education D ata For Private & Personel Use Only
Page #18
--------------------------------------------------------------------------
________________ dAnaka0 // 5 // Jain Education In 644 mahatyupakrame'pyasya, लाभोऽभूत्स्वल्प एव यत् । कर्माणि प्राणिना दद्युः फलं नोपक्रमाः पुनः ॥ 99 ॥ बुभुक्षाभजने महान्, वलांस्तल्ला भजैर्धनैः । तैलादि च समानीय, स कुटुम्बमभोजयत् ॥ 92 ॥ अद्वितीयोद्यमावेवं, द्वितीयकतृतीयकौ । तज्जातीयां ददाते स्वैर्भुक्तिं स्वस्खदिनेऽर्जितैः ॥ 93 ॥ न्ययुक्त भुक्तिदानेऽथ, चतुर्थेऽह्नि चतुर्थकम् । जनको धनकोटीनामर्जने सज्जमात्मजम् ॥ 94 ॥ गृहीत्वा त्रिंशतं स्वर्णमाषानाषाढमेघवत् । सोऽगाञ्चतुष्पथाम्भोधिं, धनं जीवनमर्जितुम् ॥ 95 ॥ महेश्वरमहेभ्यस्य, तत्रायं शकुनैः शुभैः । हट्टे भाग्यवशायाय, व्यवसायाय जग्मिवान् ॥ 96 ॥ | महेश्वरस्तदा मित्रलेखं प्रेष्यकरागतम् । गोप्याभिधेयमुन्मुद्य, मौनेनैवमवाचयत् ॥ 97 ॥ स्वस्तिलक्ष्मीप्रतिष्ठाने, श्रीप्रतिष्ठानपत्तने । मित्रं महेश्वरं सार्थस्थानान् मित्राभिधो वणिक् ॥ 98 ॥ आलापयति सस्नेह, यथा स्वस्तिप्रथास्ति मे । लेखाः प्रेष्यास्त्वया श्रेयोमयाः कार्यमथोच्यते ॥ 99 ॥ औत्तराहः सार्थवाहः, पयोवाह इवोन्नतः । अगण्यपण्यपुण्यार्णः पूर्णस्तत्रैति पुर्यसौ ॥ 100 ॥ | दत्तदौःस्थ्यप्रयाणानि, क्रयाणान्यत्र बान्धव ! / महेभ्यार्हाणि सर्वाणि, सार्थे सन्तीति निश्चिनु ॥ 101 ॥ pra0 pa0 1 // 5 // ainelibrary.org
Page #19
--------------------------------------------------------------------------
________________ Jain Education किं चासौ स्वल्पलाभेऽपि, सार्थेशः स्वक्रयाणकम् । हेतोः कुतोऽपि विक्रीय, स्वस्थानं गन्तुमुत्सुकः ॥ 102 ॥ तन्मित्र ! शीघ्रमागम्यमस्य सार्थस्य सम्मुखम् । क्रयाणसदृकं कार्यं, लाभस्ते भविता महान् ॥ 103 ॥ एवंविधाभिधेयांश्च, लेखान् प्राहिणवं बहून् । त्वं नैकमपि तं प्राप, पापः स्वर्णनिधिं यथा ॥ 104 ॥ वाचयित्वेति लेखार्थमवधार्याप्यनार्यवत् । प्रभातेऽपि क्षुधार्तोऽसौ चेतस्येवमचिन्तयत् ॥ 105 ॥ दुष्प्रापागण्यपण्याढ्यः, सार्थ आसन्न आगतः । परमद्यापि जानाति, नातिव्यग्रोऽपरो वणिक् ॥ 106 ॥ | तावत्क्षुधार्दितो भुक्त्वा, भवामि स्वस्थमानसः । धियः स्वस्थे यतश्चित्ते, धीसाध्यं च क्रयादिकम् ॥ 107 ॥ पश्चाद्द्रुततरं गत्वा, सार्थनाथस्य सम्मुखम् । एकाक्येव ग्रहीष्यामि, क्रयाणान्यखिलान्यपि ॥ 108 ॥ क्रीतैः क्रयाणकैरेतैर्लाभो भूयान् भविष्यति । अनस्तिरस्ति सर्वेषामेषामत्र पुरे यतः ॥ 109 ॥ महेश्वरो विचिन्त्येति, भोजनाय गृहं गतः । अपवाद इवोत्सर्ग, यत्सर्वं बाधते क्षुधा ॥ 110 ॥ पृष्ठौ स्वच्छस्य भूर्जस्य, वर्णालिं प्रतिबिम्बिताम् । धन्योऽपि गोपिताकारो, वाचयित्वेत्यचिन्तयत् ॥ 111 ॥ अहो रहो वयस्येन, ज्ञापितोऽप्येष लेखतः । मूढः प्राग् भुक्तये प्राप्तो नैव वाणिज्ययुक्तये ॥ 112 ॥ w.jainelibrary.org
Page #20
--------------------------------------------------------------------------
________________ दानक. ॥ 6 ॥ भुङ्क्ते यावदसौ तावद, कुर्वे तत्पण्यमात्मसात् । गत्वा सार्थस्य मध्येऽहं, श्रीणां बीजं यदुद्यमः ॥ 113 ॥ ध्यात्वेति कृतशृङ्गारश्चतुरः स तुरङ्गमम् । आरुह्य प्राचलत्साभिमुखं मित्रसंयुतः ॥ 114 ॥ सार्थसार्थस्य सार्थस्याधिनाथस्यामिलत्पथि । बहुप्रायां भुवं गत्वा, यामार्धे प्रथमेऽथ सः ॥ 115 ॥ विधाय कुशलालापं, धन्यः पप्रच्छ सार्थपम् । भाण्डवरूपसंख्यादि, सोऽप्याह च यथास्थितम् ॥ 11 ॥ श्रेष्ठिसूहस्तसंज्ञाभिः, स्वमित्रैः सार्थिकैरपि । विहिताभिः कृते मूल्यमेले शैलेशनिश्चले ॥ 117 ॥ सर्वं दृष्टयाहतीकृत्य, पण्यं चक्रे त्दात्म्सात्। सत्यङ्कारपदे चादात्, स्वकीयां मणिमुद्रिकाम् 118 युग्मम् । भुक्त्वा ततोत्सुकस्तावन्, महेभ्यः स महेश्वरः । परेऽपि नैगमाः सार्थागमं ज्ञात्वा तथाऽऽगमन् ॥ 119 ॥ प्रागल्भीभूय संभूय, भूयःपण्यार्थवादिभिः । अयाचि वाचिधीरस्तैः, सार्थनाथः क्रयाणकम् ॥ 120 ॥ स प्राह सार्थवाहस्तान् , भद्रा भद्राणि सन्तु व्ः। किं कुर्वे पूर्वमेवैतद्वन्यस्यास्य मयार्पितम् ॥ 121 ॥ सत्यङ्कारोऽपि चाग्राहि, स्म्ग्राहित्निर्न्न्य्ः। एवमप्यन्यथा कर्वे, चेदकीर्तिस्तदा भवेत ॥ 122 ॥ तेऽथाधन्यमन्यतमा, धन्यमभ्यागता जगुः । भाण्डमर्पय लाभस्य, हेमलक्षं गृहाण ca ॥ 123 ॥ 2546452 Jain Education For Private Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Jain Education Inter परोपकारधौरेय !, त्वत्प्रसादेन सम्प्रति । भवामो वणिजः सर्वे, पण्यैः पूर्णमनोरथाः ॥ 124 ॥ गृहीत्वा स्वर्णलक्षं स, स्थूललक्षशिरोमणिः । तेभ्यः समये पण्यानि धन्यः स्वगृहमागमत् ॥ 125 ॥ अथ हेमसहस्रेण, भोज्यवस्तून्यमेलयत् । सूपकारैकसारश्च सूपकारैरकेलयत् ॥ 126 ॥ ततो निमन्त्रयामास, स्वजनान् भोजनाय सः । तेऽप्यायाता यथास्थानं, सर्वे भोक्तुमुपाविशन् ॥ 127 ॥ स्थालिकासूपनीतासु, बालिकाः पर्यवेषयन् । प्राक् फलावलिकास्तृप्तिमालत्याः कलिका इव ॥ 128 ॥ सुखास्वाद्यानि खाद्यानि, modakA~zcittamodakAn / घृताचितास्तथा स्वर्गचिताः स्वर्गादिव च्युताः ॥ 129 ॥ घृतपूरान् वपूरागहेतून् केतूनिव क्षुधाम् । रसश्रीमण्डकान् खण्डखचितानपि मण्डकान् ॥ 130 ॥ सौरभ्यशालिनः शालीन्, कलमानलमायतान् । रोचकस्य samudgA~zca मुद्गान्मुद्गाविव श्रियाः ॥ 131 ॥ ज्यायः परिमलप्राज्यान्याज्यानि व्यञ्जनाधिकम् । संरम्भानिव हासस्य, करम्भान् भुक्तिसुस्रुवः ॥ 132 ॥ हृष्टाः सर्वे मध्यवेश्माऽजिरे बुभुजिरे च ते। ततोऽनुकूलैस्ताम्बूलैर्मुखशोभाश्च भेजिरे ॥ 133 ॥ षड्भिः कुलकम् शेषद्रव्यव्ययाद्भ्रातृजायानां स व्यधापयत् । सारा हारार्धहाराद्याः, कृती रत्नालङ्कृतीः ॥ 134 ॥ inelibrary.org
Page #22
--------------------------------------------------------------------------
________________ dAnaka0 // 7 // Jain Education भ्रातृजायाः समुदिता, मुदिता देवरं जगुः । पुण्यैरस्मत्कृतैरेव, कुलेऽत्र त्वमवातरः ॥ 135 ॥ अहो सौभाग्यभङ्गी ते, कटरे भाग्यमद्भुतम् । अबन्ध्यबीजं लक्ष्मीणामहो वाणिज्यकौशलम् ॥ 136 ॥ चिरं जीव चिरं नन्द, देवर त्वं चिरं जय । रञ्जय स्वजनान् वंशं, सच्चरित्रैः पवित्रय ॥ 137 ॥ स्वकान्ताभिः कृतामेवं, धन्याद्भुतगुणस्तुतिम् । बन्धवो धनदत्ताद्या, निशम्येर्ष्यालवोऽभवन् ॥ 138 ॥ | पिता हितावहा वाणीरभाणीत्तान् सुतान् प्रति । न तत्साधूचितं वत्साः, मत्सरित्वं गुणेषु यत् ॥ 139 ॥ उक्तं च-वरं प्रज्वलिते वह्नावह्नाय निहितं वपुः । न पुनर्गुणसंपन्न, कृतः स्वल्पोऽपि मत्सरः ॥ 140 ॥ दन्दह्यमाना निष्पुण्याः, पुण्याढ्यस्य महोऽग्निना । अशक्तास्तत्पदं गन्तुं विभाषन्ते पदे पदे ॥ 141 ॥ आसतां गुणिनस्तावद्, भूषिताशेषभूतलाः । येषां गुणानुरागोऽस्ति तेऽपि पूज्या जगत्रये ॥ 142 ॥ गुणद्वेषादपूज्यः स्यात्, पूज्यश्च गुणरागतः । निदर्शनं भवत्यत्र, पार्श्वस्थमुनियामलम् ॥ 143 ॥ | तथाहि - प्रागकोपिमनाः कोऽपि, गोपितेन्द्रियचापलः । तपःकृशो भृशोद्भूतभवभीतिरभून्मुनिः ॥ 144 ॥ चरन् गोचरचर्यायां, स ईर्यासमितोऽन्यदा । अच्छद्ममानसः सद्म, गतः कस्या अपि स्त्रियाः ॥ 145 ॥ onal pra0 pa0 1 // 7 // w.jainelibrary.org
Page #23
--------------------------------------------------------------------------
________________ Jain Education In - sthito भिक्षूचिते देशे, महर्षिर्धर्षितारतिः । धर्मलाभं जगत्कल्पद्रुमाभं वितरन् गिरा ॥ 146 ॥ आययौ साथ युवती, हयिद्धर्म्यस्पृहावती । निर्मायधीर्बहिर्भैक्षं, करे निर्माय यावता ॥ 147 ॥ मुनिरेतदलात्वैव, तावता स गतोऽन्यतः । हतश्रध्धाथ सा श्राद्धा, स्वमभाग्यं निनिन्द च ॥ 148 ॥ तदैव दैवयोगेन, तत्रागाद्गुणरागवान् । वेषमात्रधरः साधुभैक्षं कक्ष्यकरोच्च तत् ॥ 149 ॥ अथो मिथोविशेषं सा, तयोर्दृष्ट्वाब्रवीदृजुः । पृच्छामिच्छामि निर्मातुं, न ऋषे यदि रुष्यसि ॥ 150 ॥ | वाणीमभाणीत्कल्याणीमेष वेषधरो मुनिः । पृच्छ स्वच्छमते ! रोषदोषशोषकरोऽस्मि यत् ॥ 151 ॥ साभ्यधात्त्वत्समः साधुर्भिक्षां नैतां ममाग्रहीत् । त्वमग्रहीश्च वैषम्ये, युवयोः किं हि कारणम् ? ॥ 152 ॥ स प्राह शृणु कल्याणि !, प्राणिरक्षापरायणाः । मुनयस्ते महात्मानः, सनवब्रह्मगुप्तयः ॥ 153 ॥ रुक्षं भैक्षं च तेऽश्नन्ति, तुच्छमुञ्छसमागतम् । यात्रामात्रार्थमेतस्य, धर्मगात्रस्य निर्ममाः ॥ 154 ॥ नीचद्वारेऽन्धकारेण गहने सदने तव । अचक्षुर्विषये भिक्षां, न गृह्णन्ति कृपालवः ॥ 155 ॥ त्वया कुतो गृहीतेति, गृहस्थे ! यदि पृच्छसि ? / वेषमात्रोपजीवित्वाद् भद्रेऽहं श्रमणब्रुवः ॥ 156 ॥ ainelibrary.org
Page #24
--------------------------------------------------------------------------
________________ dAnaka0 // 8 // Jain Education I सोप्रधैर्यः क्व कल्याणि ! प्राणितेऽपि गतस्पृहः । हीनसत्त्वः पुनः काहं, देहलालनलालसः ॥ 157 ॥ क सृगालः क्क पारीन्द्रबालः फालहतद्विपः । खद्योतपोतः क्कोद्योतः चण्डप्रद्योतनः कच ? ॥ 158 ॥ तात्त्विकः स मुनिः सर्वगुणरत्नविभूषितः । नाममात्रधरोऽहं तु भद्रे ! चञ्चापुमानिव ॥ 159 ॥ एवमुक्त्वागते तत्र साधौ, सा धौतसंशया । व्यचिन्तयदहो धन्यौ, द्वावपी मौ यदुच्यते ॥ 160 ॥ नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी । गुणी च गुणरागी च, विरलः सरलो जनः ॥ 161 ॥ गुणिनोऽपि निरीक्ष्यन्ते, केऽपि केऽपि नराः क्वचित् । गुणानुरागिणः किंतु, दुर्लभास्त्रिजगत्यपि ॥ 162 ॥ स्वस्तुतेः परनिन्दायाः, कर्ता लोकः पदे पदे । परस्तुतेः स्वनिन्दाया, कर्त्ता कोऽपि न विद्यते ॥ 163 ॥ इतश्च विगोपितव्रतः कोऽपि, पार्श्वस्थः श्रमणोऽपरः । तत्रागाद्गुणिषु स्फूर्जद्वेषो वेषोपजीवकः ॥ 164 ॥ अन्नपानीयमानीय, प्रत्यलाभि तया ततः । तथैव पृष्टो धृष्टोऽसावब्रवीच्छ्रमणब्रुवः ॥ 165 ॥ मायाकार इवाचारैः प्रथमो जनरञ्जनः । पटुचाटुपरो भद्रे !, वनीपक इवापरः ॥ 166 ॥ अहं त्वहंङ्कृतित्यागी, दम्भसंरम्भवर्जितः । यथालब्धान्नपानादि, ग्रहीता न कदाग्रही ॥ 167 ॥ pra0 pa0 1 // 8 // jainelibrary.org
Page #25
--------------------------------------------------------------------------
________________ Jain Education प्राग् मयापीदृशी माया, जनरञ्जनकारिणी । बहुशो बहुशोभार्थं, भुक्ता मुक्ता च सम्प्रति ॥ 168 ॥ एवमुक्त्वा गते तस्मिन्नीर्ष्यासङ्गिनि लिङ्गिनि । इति दध्यौ स्फुरत्कोपाटोपा सोपासिका हृदि ॥ 169 ॥ नैर्गुण्यमेकमेतस्य, भुवनेऽपि न माति यत् । अनुत्सार्यं च मास्तर्यं, काञ्जिकं कुथितं च तत् ॥ 170 ॥ गुणिनामग्रणीराद्यो, द्वितीयो गुणरागिणाम् । लोके पूज्यतमावेतावुभावपि शुभाशय ॥ 171 ॥ | दोषव्यापी च पापीयास्तृतीयो गुणमत्सरी । अद्रष्टव्यमुखो नूनं, न पूजादिकमर्हति ॥ 172 ॥ ॥ चतुर्भिः कलापकम् ॥ गुणरागी गुणीवाथ, निगुर्णोऽपि तया त्रती । यथावत्पूजितो नित्यं, दूरादौज्झि च मत्सरी ॥ 173 ॥ वत्सास्तत्साधुवादेच्छा स्खलतां तद्वदन्वहम् । उत्सार्य गुणमात्सर्य, भजध्वं गुणरागिताम् ॥ 174 ॥ एतामुदाहरणचारुगुणानुरागसंबोधनीं मधुमुत्रं धनसारवाचम् । आकर्ण्य निर्वृजिनकीर्तितधन्य भाग्यास्त्रिभ्रातृवर्जमदधुः खजनाःप्रमोदम् ॥ 175 ॥ ( वसन्ततिलका) इतिश्रीतपागच्छनायकश्रीपरमगुरु श्री सोमसुन्दर सूरिविनये श्री जिनकीर्तिसूरिप्रणीते श्रीदानकल्पद्रुमे भक्तदानाख्यप्रथमशाखायां धन्यकथाशालिन्यां स्वर्णलक्षोपार्जनो नाम प्रथमः पल्लवः ॥ 1 ॥ Jainelibrary.org
Page #26
--------------------------------------------------------------------------
________________ dAnaka0 // 9 // Jain Education %% e atha द्वितीयः पल्लवः अथोचुः पितरं पुत्राः, सुत्रामाणं वचस्विनाम् । स्थितिं न मत्सरस्तात !, चित्ते धत्ते कदापि नः ॥ 1 ॥ किंतु क्षमेमहे नैव, दैवतस्यापि शंसनम् । केनापि विहितं मिथ्या, का कथान्यस्य देहिनः ॥ 2 ॥ वाचयित्वा छलालेखमेष लक्षामुपार्जयत् । काकतालीयमेवैतन्न पुनः सार्वकालिकम् ॥ 3 ॥ इत्यादिवादिनां तेषां प्रतीत्यर्थं पुनः पिता । चतुःषष्टिं चतुःषष्टिं ददौ कल्याणमाषकान् ॥ 4 ॥ चतुष्पथमथ प्राप्ता, अमी लक्ष्मीसमीहया । स्वस्वकर्मोचिता लाभहानीरानीय चागताः ॥ 5 ॥ निजकीर्तिपिकीध्द्धानस्फूर्तीनामधिकीचिकीः । वाणिज्याम्रलतां धन्यः, प्रारेभे सेवितुं कृती ॥ 6 ॥ कर्पूरवर्णमाणिक्यवाणिज्यापणवीथिषु । व्रजन्नशकुनव्रातैः, स निषिद्धो न्यवर्तत ॥ 7 ॥ असौ सुशकुनैर्नुन्नो, गतः पशुचतुष्पथम् । तत्रैकं सद्गुणं छेकचक्री च क्रीतवान् हुडम् ॥ 8 ॥ लक्षणैरुरणं लक्ष्मीपूरणं सह नीतवान् । आयाति यावदायातिशयाय स्पृहयन्नयम् ॥ 9 ॥ स्वर्णलक्षं पणीकृत्य, स्थितं क्षितिपतेः सुतम् । तावदग्रे ददर्शेष, युद्धसिद्धहुडान्वितम् ॥ 10 ॥ युग्मम् ॥ dvi0 pa0 ॥ 9 // linelibrary.org
Page #27
--------------------------------------------------------------------------
________________ Jain Education लक्षणैः सबलं स्वीयं, वृष्णि निश्चित्य कृत्यवित् । राजपुत्रहुडेनासौ, पणपूर्वमयोधयत् ॥ 11 ॥ धन्यः पुण्याधिको लक्षं, खहुडेन जितेऽग्रहीत् । यतो द्यूते रणे वादे, यतो धर्मस्ततो जयः ॥ 12 ॥ दध्यौ च राजसूश्चेन्मे, हुडोऽयमजडो भवेत् । सदार्जामि तदा लक्षां, लक्षां लक्षपणाद्रणे ॥ 13 ॥ तेन पृष्टोऽवदद्धन्यो, रैलक्षं वक्रयं हुडोः । जिघृक्षौ कायके मूल्यं, वणिजो वर्धयन्ति यत् ॥ 14 ॥ जगृहे सस्पृहेणाथ, लक्षेणापि हुडोऽमुना । अपेक्षतेऽर्थितामर्थो, न ऋयाणकरम्यताम् ॥ 15 ॥ द्विलक्षीलाभतो धन्यो, बलक्षीवो गृहं गतः । वलक्षीभूतसत्कीर्त्तिर्विलक्षीकृतशात्रवः ॥ 16 ॥ तुष्टुवुः खजनाः सर्वे, धन्यमेव श्रितोदयम् । य एवोदयते वन्द्यः, स एवात्र प्रगेऽर्कवत् ॥ 17 ॥ श्रुत्वा जनैःकृतां धन्य- प्रशंसामधिकाधिकाम् । त्रयोऽपि बन्धवोऽभूवन्मषिधानसमाननाः ॥ 18 ॥ असूयातापितान् प्राह, हितमेवं पितापि तान् । सौजन्यं संपदां बीजं, पुत्रा ! दौर्जन्यमापदाम् ॥ 19 ॥ परं प्रौढं द्विषन्मूढो, जने दौर्जन्यमाप्नुयात् । पूर्णचन्द्रद्रुहं राहुमाहुः क्रूरं न किं बुधाः ? ॥ 20 ॥ कर्मैककर्तृके विश्वे, विश्वेषां स्यान्न वाञ्छितम् । तदा विशन्ति विद्वांसः, किमसूयास्पृशं dizam ॥ 21 ॥ w.jainelibrary.org
Page #28
--------------------------------------------------------------------------
________________ dAnaka0 // 10 // Jain Education उक्तं च-मिलिते लोकलक्षेऽपि येन लभ्यं लभेत सः । शरीरावयवाः सर्वे, भूष्यन्ते चिबुकं विना ॥ 22 ॥ | विना भाग्यं वरं वस्तु, वृद्धत्वेन न लभ्यते । अब्धिमन्थोत्थरत्नेषु, विषमासीन्महेश्वरे ॥ 23 ॥ विना भाग्यं न सौभाग्यं, शुभान्वयभुवामपि । अमृतादपि संजातः पङ्कः पादैः प्रमृद्यते ॥ 24 ॥ लोकेऽप्युक्तम् अपि रत्नाकरान्तः स्थैर्भाग्योन्मानेन लभ्यते । पिबत्यौर्वोऽम्बुधेरम्बु, ब्राह्मीवलयमध्यगम् ॥ अत्युन्नतैः सहासूया, स्वविनाशाय जायते । शरभस्याङ्गभङ्गः स्यान्मेघायासूयतो न किम् ? ॥ 26 ॥ दृष्ट्वा श्रुत्वापि योऽन्येषामुत्कर्षं मत्सरी भवेत् । नैव दैवहतः स स्यात्, सुखी पङ्कप्रियो यथा ॥ 27 ॥ तथाहि -अरातिभिरयोध्यायामयोध्यायामभून्नृपः । इक्ष्वाकुवंशजः काकुः, काकुत्स्थ इव नीतिमान् ॥ 28 ॥ ॥ पङ्कप्रियाभिधानोऽत्र, कुम्भकारोऽभवत् पुरे । वदान्यजनमूर्धन्यो, लक्ष्मीवान्विनयी नयी ॥ 29 ॥ ईष्योंद्रेकात्परं यस्य, गुणः सर्वोऽप्यदृष्यत । क्षारत्वतोऽर्णवस्येव, चन्द्रस्येव कलङ्कतः ॥ 30 ॥ यदि कस्यचिदुत्कर्षः, प्रोच्यते तस्य शृण्वतः । तदेर्ष्ययास्य जायेत, दुर्निवारा शिरोव्यथा ॥ 31 ॥ गुणान् स्वस्य परेषां वा, स जनान् वीक्ष्य जल्पतः । तान्निषेद्धमशक्तः स्वं शिरोऽकुट्टयदीर्ष्यया ॥ 32 ॥ dvi0 pa0 2 // 10 // w.jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________ निःखा अपि प्रशंसन्ति, स्वविवाहादिकोत्सवान् । आत्मोत्कर्षाय मिथ्यापि, द्विगुणत्रिगुणव्ययान् ॥ 33 ॥ वोत्कर्ष भाषते सर्वः, संसारीति जगत्स्थितिः । असूयातस्तथाप्येष, न व्यरंसीजडाशयः ॥ 34 ॥ कोपात्कुट्टयतस्तस्य, व्रणश्रेणिः शिरस्यभूत् । विषवल्लेः किमीआया, अरुणा पल्लवावलिः ॥ 35 ॥ युक्त्या प्रज्ञाप्यमानोऽपि, सुतायैर्हितकाटिभिः । उपारंस्त स नेआया, धिग् हठं जडचेतसाम् ॥ 36 ॥ ततोऽभ्यधुः सुतास्तात!, विजने वन एव वः । साम्प्रतं साम्प्रतं स्थातुं, न यासमुद्भवः ॥ 37 ॥ सहर्षः कुम्भकारोऽपि, प्रत्यपद्यत तद्वचः । को ह्युदर्कहितं यद्वा, यद्वदोऽपि न मन्यते ॥ 38 ॥ तनयैर्मुमुचे क्वापि, कानने विजनेऽथ सः । कुटीरं श्वापदाधृष्यं, विरचय्य सरस्तटे ॥ 39 ॥ भोजनाच्छादसामग्री, पुत्रास्तत्रापि तेनिरे । गदितावप्रतीकारौ, शास्त्रेषु पितरौ यतः ॥ 40 ॥ क्षुधातृषांकुलोऽन्येद्युभूपतिः कानने भ्रमन् । मृगयाव्यसनी तत्र, सरस्तीरे समागमत् ॥ 41 ॥ पानीयं पायितः पङ्कप्रियेण करकस्थितम् । पाटलावासितं स्वादु, खच्छं सजनचित्तवत् ॥ 42 ॥ यथोपपन्नमप्यन्नं, भोजितो मुमुदे नृपः । अर्घ्यतेऽवसरे दत्तं, यद्वा तद्वापि bhojnm॥43॥ yugmam // Jain Education a l For Private & Personel Use Only Mainelibrary.org
Page #30
--------------------------------------------------------------------------
________________ dAnaka0 // 11 // Jain Education Interna नृपः प्राह किमेकाकी, त्वं वने विजने स्थितः 1 / गृहिवेषवनेवासौ, द्वयं भद्रं न संगतम् ॥ 44 ॥ सोऽवक् प्रचेता हे राजन्!, क्लेशो लेशोऽपि जन्तुभिः । खदोषैरेव संसारे, प्राप्यते नात्र संशयः ॥ 45 ॥ प्रायो जल्पन्त्यसंबद्धमात्मोत्कर्षपरा नराः । तच्छ्रुत्वा जायतेऽत्यन्तं ममेर्ष्या दुःखकारिणी ॥ 46 ॥ तां निरोद्धुमत्तोऽहं शिरोऽर्तिमिव दुस्सहाम् । अकुहयं स्वमूर्द्धानं व्रणधोरणिजर्जरम् ॥ 47 ॥ अस्यां वने ततोऽत्रये, शून्ये नेर्ष्या हि संभवेत् । कारणानामसद्भावे, किं कार्यं जातु जायते ? ॥ 48 ॥ निशमय्येति भूपालः, कृपाकूपारमानसः । तदीयदुःखसंक्रान्त्या, विव्यथे दिव्यविक्रमः ॥ 49 ॥ बहुश्रुताः सतामत्त, भवन्त्येव समार्तयः । दुष्यताक्ष्णा समं कर्णौ, सहेते पट्टकव्यथाम् ॥ 50 ॥ उपकारं स्मरंस्तस्य, कृतज्ञजनशेखरः । उद्धरिष्यंस्ततः प्राण, चेतसीति व्यचिन्तयत् ॥ 51 ॥ उत्तारितं तृणं मून, येन तस्यापि तन्यते । उपकारः किमेतस्य पुनः सर्वोपकारिणः ॥ 52 ॥ स्वर्णदानं धरादानं, कन्यादानं तथैव च । अन्नदानस्य कोट्यंशं, वेलादत्तस्य नार्घति ॥ 53 ॥ यतः - क्षुधाक्लीवस्य जीवस्य पञ्च नश्यन्त्यसंशयम् । सुवासनेन्द्रियबलं, धर्मकृत्यं रतिः स्मृतिः ॥ 54 ॥ dvi0 pa0 // 11 // ainelibrary.org
Page #31
--------------------------------------------------------------------------
________________ ASSHARASHTRA कृतभुक्त्युपकाराय, कुम्भकाराय साम्प्रतम् । अनृणीभावमायामि, दत्त्वा लक्ष्मीमनर्गलाम् ॥ 55 ॥ ध्यात्वेति नृपतिः प्राह, भद्रेहि नमरान्तरम् । मत्समीपस्थितो दिष्ट्या, भुत भोगान् मदर्पितान् 56 / / कश्चिद्रक्ष्यत्वसंबद्धं, बुधोऽपि तव शृण्वतः । यः पौरश्चौरदण्डेन, दण्डनीयो मया हि स्ः॥ 57 ॥ इतश्च भूपतेः पृष्ठे, सामन्तसचिवादयः । दक्षिणावर्त्तशङ्खस्य, शङ्खा इक समागमन् ॥ 58 ॥ साकं पङ्कप्रियेणाश्वारूढेन धरणीपतिः । चतुरङ्गचमूयुक्तः, प्रस्थितः खपुरं प्रति ॥ 59 ॥ उपशिल्ये नृपोऽपश्यदेकां रूपवती कनीम् । चिन्वती कुजकुवलीतरुभ्यो बदरावलीः ॥ 6 ॥ नृपः पप्रच्छ सुनु! त्वं, किंनानी कस्य वासुता|साः खक्खाभिधानाहं, वाहीकस्यात्मजा विभो ! ॥ 1 ॥ इति पीत्वा कणेहत्य, वाचं तस्या सुधामुचम् । तद्रूपहृतहृद्भपः, सौवमास्पदमासदत् ॥ 62 ॥ प्रज्ञाप्य तद्गुरुं मत्रिद्वारा सैतामुपायत । पट्टराज्ञीपद चादात्, किमदेयं प्रियाजने ॥ 3 ॥ पङ्कप्रियोऽपि निःशङ्क, दत्तास्तुष्टेन भूभुजा । बुभुजे कमलाः खैर, त्यागभोगफला हि ताः॥ 64 ॥ शृण्वतः कुम्भकारस्यासंबद्धं योऽस्य वक्ष्यति । दण्ड्यः स चौरदण्डेन, पुरीत्याघोषयन्नृपः ॥ 65 ॥ Jain Education ! For Private & Personel Use Only W hjainelibrary.org
Page #32
--------------------------------------------------------------------------
________________ dvi0pa0 दानक0 ॥ 12 ॥ वर्षान्ते जातु राजा स्म, राजपाट्यामटाट्यते । साधं पङ्कप्रियेणासौ, पट्टदेव्या च खक्खया ॥ 66 ॥ ता एव बदरी:क्ष्य, राजा राज्ञीमभाषत । देवि! केऽमी द्रुमा, ब्रूहि, साह जानामि न प्रिय ! ॥ 6 ॥ श्रुत्वा पङ्कप्रियो राज्ञीवाक्यमीआविसंस्थुलः । अचुकुदृन्निजां मौलिं, shtruvdRddhmussttibhiH|| 68 // ईर्ष्यापोषि वचः केनाश्राव्यतेति नृपेरित्ः। छन्देन प्राकृतश्छन्दः, प्राकृतं सोऽवदत्तदा ॥ 69 ॥ कोलि जि बोरै~ वीणती, आज न जाणइ~ खक्ख । पुणरवि अडविह करिसु घरु, न सहौ~ एह अणक्ख 70 नृपो दध्यौ मया दत्ताधिपत्या यद्यसौ प्रिया । विस्मृतप्राग्दशा सौख्याल्लीलां नैवंविधां सृजेत् ॥ 71 ॥ ॥ तदा मम प्रसादानां, महिमा कोऽस्तु व्स्तुत्ः। साङ्करपूरा नोर्वी चेत्प्रभावोऽब्दस्य कस्तदा ॥ 72 ॥ इयं लीलावतीदेवी, दण्डं नार्हति स्र्व्था|vyaadhiresso'prtiikaarshcedvne याति यातु तत् ॥ 73 ॥ vishesskm| विसृष्टो भूभुजा कुम्भकारः कान्तारमीयिवान् । कुटीरं सरसस्तीरे, प्राग्वत् कृत्वा स्थितश्विरम् ॥ 7 ॥ अन्यदा व्याघबूत्कारान्नक्तं भूरि भयङ्करान् । श्रुत्वाऽनन्यगतिर्भूयोभयसङ्कुचिताङ्गकः ॥ 75 ॥ 1 कल्ये या बदराणि चिन्वती अद्य न जाणाति खक्खा । पुनरप्यटव्यां करिष्ये गृहं न सहेऽदोनाख्येयम् । 70 / ॥ 12 ॥ Jain Education ALShinelibrary.org
Page #33
--------------------------------------------------------------------------
________________ अलास्क र खातभूमिसमुत्थायां, कुम्भिकायामथाश्मनः । आशुवृत्त्या प्रविश्यासो, तत्र रात्रिमजीगमत् ॥ 76 ॥ प्रातः सम्बाधवक्रायास्तस्या निर्यातुम्क्स्स्म्ः। दुःखेनाम्रियतालिख्य, गाथे द्वे पार्श्वयोईयोंः ॥ 77 ॥ अथ तत्र वने प्राप्ता, अन्विष्यन्तः सुता मुहः । मृतं पितरमद्राक्षुर्गाथे च द्वे अवीवचन् ॥ 78 ॥ वग्घभएण पविठ्ठो, छहाहओ निग्गमंमि अस्म्त्थो। अवसट्टोवगओ, पुत्तय! पत्तो अहं निहणं ॥ 79 ॥ इह लोगंमि दुरंते, परलोग विबाहगे दुह्विवागे। महवयणेणं पावे वजेजां पुत्तय ! अणक्खे ॥ 8 ॥ हितोपदेशोपनिषद्भूतां भूतार्थसाक्षिणीम् । धारयित्वेति ते गाथाद्वयीं धर्मजुषोऽभवन् ॥ 81 ॥ सोऽपि दुःखसहस्रौघानैहिकामुष्मिकान्मुहुः । कुलालोऽन्वभवद्रोषदोषद्रुमफलोपमान् ॥ 82 ॥ सहेतुरपि निर्हेतुरिव नेआ सुखावहा । कपिकच्छूपि क्वापि, किमु सौख्याय जायते ? ॥ 83 ॥ / BI एवं दुरन्तदुरितोदयदुस्सहानि, दुःखानि चेत् क्षपयितुं प्रयतं मनो व्ः। ईयां विमुच्य जिनकीर्त्तितधर्मतातं, वत्सास्तदाश्रयतसद्गुणपक्षपातम् ॥ 84 ॥ व्स्न्त्तिल्का0॥ इति श्रीतपागच्छनायकश्रीसोमसुन्दरसूरिविनेयश्रीजिनकीर्तिसूरिप्रणीते श्रीधन्यचरित्रशालिनि श्रीदानकल्पद्रुमे लक्षद्वयाजेनो नाम द्वितीयः पल्लवः ॥ 2 ॥ *5* 555575525 For Private Personal use only M ainelibrary.org
Page #34
--------------------------------------------------------------------------
________________ दानक. ॥ 13 ॥ अथ तृतीयः पल्लवः अथ तातप्रयुक्ताभिस्ताभिरुक्तिभिरज्वलन् । मुद्गशैला इवाम्भोदधाराभिस्ते त्रयोऽधिकम् ॥ 1 ॥ ऊचुः प्रचुरवाचश्च, तात ? सम्यग् विचार्य्। पणेनार्जि द्विलक्षी यत्तद्यूतं न वणिक्कला ॥ 2 ॥ द्यूतव्यसनविज्ञस्य, तद्धन्यस्य कथं वयम् । सहेमहि गुणश्लाघां, व्यवसाययवा पुनः ॥ 3 ॥ तैरित्युक्ते पुनर्भाग्यपरीक्षार्थ पितार्पयत् । वाणिज्याय चतुर्योऽपि, वर्णमाषान् शतं शतम् ॥ 4 ॥ आद्यास्त्रयोङ्गजामाद्यद्भाग्यमान्याः क्रयोद्यताः । आशु निर्गमयामासुर्मूलद्रविणमप्यमी ॥ 5 ॥ धन्यः वर्णादिवाणिज्यसञ्जाताऽशकुनः पुनः । पूर्वपुण्यप्रणुन्नोऽगात्काष्ठपीठीचतुष्पथम् ॥ 6 ॥ इतश्च-पुरि तत्रासीदानत्रासी धनाभिधः । श्रेष्ठी षट्पष्टिकोटीशः, कोटीरः कृपणात्मनाम् ॥ 7 ॥ जीर्ण शीर्ण परैस्त्यक्तं, वस्ते वासः स दासवत् । शुभमन्नं न चानाति, न च नाति कदाचन ॥ 8 ॥ चीनकांश्चनकान् वल्लास्तैलं चाप्यश्नतां नृणाम् । संख्यातिगधनोऽप्येष संख्याति कवलानपि ॥ 9 ॥ 1 व्यवसायबलिनः । 2 कुत्सितधान्यम् । ॥ 13 ॥ in Eduentan Interational For Private & Personel Use Only Mainelibrary.org
Page #35
--------------------------------------------------------------------------
________________ Jain Education I I sa ताम्बूलपदे न्यास्थन्मुखे बब्बुलवल्कलम् । गृहस्थोऽपि तपस्वीव, प्रायो मूलफलाशनः ॥ 10 ॥ व्ययभीरू रयादेव, देवसद्मनि न क्वचित् । न गीते न च सङ्गीते, व्यासगी क्षणमप्यभूत् ॥ 11 ॥ प्रायो ऽविहितकौपीनः, पीनतृष्णो वनेऽभ्रमत् । तृणकाष्ठकृते काष्ठाभ्रष्टः कष्टानि सासहिः ॥ 12 ॥ | भिक्षाकान् वीक्ष्य धाम्नोऽदात्कपाटयुगलं पुरा । सोऽर्गलां गलहस्तं च ततो गालीरनर्गलाः ॥ 13 ॥ पञ्चवस्तुप्रदोऽप्येवं, मार्गणेभ्यस्तथाप्यहो । अदातैव जने ख्यातो, न यत् पुण्यैर्विना यशः ॥ 14 ॥ युग्मम् । कपर्दिकाव्ययेऽप्यस्य, कारिते स्वजनैर्बलात् । मुखैः सप्तभिरभ्येति, ज्वरः प्राणहरस्तदा ॥ 15 ॥ एतस्य पश्यतो दानं दीयते चेत्परैरपि । तदाप्यस्य शिरः पीडा, जाता व्रीडाकरी जने ॥ 16 ॥ अमुष्य धनिमुख्यस्यादुष्यदेवोदरं द्रुतम् । भुक्ते स्निग्धे विवाहेष्वप्यतीसारकिणो यथा ॥ 17 ॥ समाल्यचन्दनादीनां भोगं रोगमिवात्यजत् । ततः खजनवर्गेण, त्यक्तश्चाण्डालकूपवत् ॥ 18 ॥ 1 अतिसाररोगवतः । jainelibrary.org
Page #36
--------------------------------------------------------------------------
________________ tR0 my दानक0 मा ग्रहीषुर्धनं पुत्राः, प्रकटं प्राप्तयौवनाः । इत्यसौ द्रव्यकोटीभिरपणायन्मणीगणान् ॥ 19 ॥ शुषिरीकृत्य सोऽनये, रत्नौधैर्भरितान्तराम् । लोभोल्लोलमहाम्भोधिर्महाखट्वामजीघटत् ॥ 20 ॥ ॥ 14 // अभ्यागारिकतात्यागी, रागीव नवयोषिति । लीनोऽस्थात्तत्र खट्वायां, मोहतः स तमोहतः ॥ 21 ॥ वेद मेदखलाभाग्यो, मूद्ध्त्वान्नैत्द्प्य्सौ। लक्ष्मीः सुरक्षिताप्येषा, ययौ साधं न कैरपि ॥ 22 ॥ मृत्युः शरीरगोप्तारं, रक्षितारं धनं धरा । दुश्चारिणीव हसति, स्वपति पुत्रवत्सलम् ॥ 23 ॥ प्राप्तामपि श्रियं पापाः, नालं भोक्तुं कुक्र्म्भिः। द्राक्षापाकाशने काकाश्चञ्चपाकान्विता न किम् ? ॥ 24 ॥ ME अथ वृद्धोऽप्यहो मोहात्, ज्वररज्ववलम्ब्यपि । भेषजद्वेषजम्बालेऽपतद् व्ययभियेव सः ॥ 25 ॥ तं मृत्युसमये पुत्रा, अमुत्र सुखहेतवे । प्रदातुं पुण्यपाथेयं, पप्रच्छुः क्वास्ति ते धनम् ? ॥ 26 ॥ अभाणि प्राणितप्रान्तेऽप्येतेन तनयान् प्रति । कोटिसङ्ख्यमपि युनं, मया निर्गमितं ननु ॥ 27 ॥ धातोऽहं सुकृतैः पूर्व, कृतैरेव ततोऽधुना । याचे यदेव पाथेयं, देयं मह्यं तदेव तु ॥ 28 ॥ अखण्डयाऽनया साधं, खट्वया प्रियया मम । वत्साः कार्योऽग्निसंस्कारः, पाथेयैरपरैः कृतम् ॥ 29 ॥ ॥ 14 // " Jain Educational H For Private Personal use only nebrary.org
Page #37
--------------------------------------------------------------------------
________________ Jain Education निगद्यैवं सपद्येव, समपद्यत मूर्च्छितः । आलिङ्ग्य निबिडं खट्वां स्थितश्चासौ प्रियामिव ॥ 30 ॥ पुत्रैरुत्पाव्यमानोऽपि, क्षमापीठे मुमुक्षुभिः । आत्मेव प्रकृतिं खट्वां, न मुमोच कथञ्चन ॥ 31 ॥ अथ तत्प्रेयसी प्राह, वत्सा ! जनकवत्सलाः । प्राणेभ्योऽतिप्रियां खट्टां मा मोचयत सम्प्रति ॥ 32 ॥ मृतः खद्वास्थितो निन्ये, ततः प्रेतवनं सुतैः । पित्राज्ञापालकैः क्षिप्तश्चितायां च तथैव सः ॥ 33 ॥ श्मशानपालश्चाण्डालः, खडिकां तामयाचत । नार्पितासौ यदा पुत्रैः, सञ्जातः कलहस्तदा ॥ 34 ॥ वारिताः स्वजनैः पुत्रास्तस्मै पर्यङ्कमर्पयन् । स तं विक्रेतुमानिन्ये, काष्ठपीठचतुष्पथे ॥ 35 ॥ मृतखद्वेति नागृह्णाद्विपश्चित्कश्चिदप्यमूम् । अभिजानाति निर्भाग्यः, कृष्णां चित्रलतां कथम् ? ॥ 36 ॥ धन्यस्तां क्रीतवान् रत्नगर्भा बुद्ध्वा स्वबुद्धितः । गत्वागारं गुणोदारः, पित्रादीनामदीदृशत् ॥ 37 ॥ किमेतदिति मोहेपि, पित्रादिष्टा स्नुषा अमूम् । गृहान्तर्गृह्णते यावदुत्पाट्य रभसावशात् ॥ 38 ॥ तावद्विघट्टिताङ्गायाः, खट्टाया रत्नवृष्टयः । अपूपुरन् गृहं विश्वमिव धन्यमहः श्रियः ॥ 39 ॥ युग्मम् ॥ लक्षकोटिमितार्घाणां, रत्नानां वीक्ष्य धोरणीः । अहो भाग्यमहो भाग्यं, धन्यं सर्वेऽस्तुवन्निति ॥ 40 ॥ Jainelibrary.org
Page #38
--------------------------------------------------------------------------
________________ दानक0 ॥ 15 ॥ दानैरर्थिस्पृहा द्रव्यैर्गृहान् कीर्त्या जगन्त्यसौ । मित्राण्यभृत हर्षेण, तथामर्षेण सोदरान् ॥ 41 ॥ धन्यं श्रितोदयं लोका, भाखन्तं बह्वमंसत । तमः प्रकृतयः किन्तु नैव घूका इवाग्रजाः ॥ 42 ॥ पुनरम्वशिषन् श्रेष्ठी, गिरा मधुरयाथ तान् । गुणग्रहं भजध्वम्भो ! वत्सा निर्मुक्तमत्सराः ॥ 43 ॥ यतः - पङ्कजान्यपि धार्यन्ते, गुणादानाज्जनैर्हृदि । राजापि पद्मसागुण्यद्वेषी न क्षीयते कथम् ? ॥ 44 ॥ गुणान् गुणवतां येन, श्लाघन्ते मत्सरान्नराः । क्षुद्रा रुद्रार्यवत्प्रेत्य, ते भवन्त्यतिदुःखिताः ॥ 45 ॥ विद्वान् बहुपरीवारः, पञ्चाचारपरः पुरा । आचार्यो रुद्रनामाभूत्प्रभूतगुणभूषितः ॥ 46 ॥ प्रसिद्धिपात्रं तद्गच्छे, चत्वारः साधवोऽभवन् । दानप्रभृतयो मूर्त्ता, धर्मभेदा इवोज्ज्वलाः ॥ 47 ॥ तेष्वाद्यो बन्धुदत्ताख्यो, वादलब्धिसमन्वितः । खान्यतीर्थिकतर्काणां सर्वेषामपि वेदिता ॥ 48 ॥ वादे येन जितौ मन्ये, सम्प्राप्तबहुलाघवौ । अद्यापि भ्राम्यतो व्योम्नि, तूलवगुरुभार्गव ॥ 49 ॥ | गद्यैः पद्यैर्गतावद्यैर्वर्गादिनियमान्वितैः । योऽनल्पं रचयन् जल्पं, न वर्षेणाप्यभज्यत ॥ 50 ॥ प्रभाकरो द्वितीयोऽर्हच्छासनाब्जप्रभाकरः । सदा मासोपवासादिसुदुस्तपतपः परः ॥ 51 ॥ tR0 pa0 3 // 15 // inelibrary.org
Page #39
--------------------------------------------------------------------------
________________ Jain Education आदाय मांसरक्ते यः कृत्यंयेव तपः श्रिया । योगकार्मणयोगेन, वशीकृत्य कृशीकृतः ॥ 52 ॥ आचामाम्लवर्धमानं, चक्रे रत्नावलीं च यः । सिंहनिष्क्रीडितं भिक्षुप्रतिमा अप्यनेकशः ॥ 53 ॥ तृतीयः सोमिलो नाम्ना, नैमित्तिकशिरोमणिः । विद्वान् कालत्रयीमेष, पाणिरेखात्रयीमिव ॥ 54 ॥ आन्तरिक्षं तथा भौममङ्गविद्यां खरोदयम् । चूडामणिं च शकुनं, केवली स कला अपि ॥ 55 ॥ आयानष्टावपि स्पष्टान्, पुस्तकेन्द्रं विवेद यः । अमोघजिह्नः सर्वत्र, नृपामात्यादिबोधकृत् ॥ 56 ॥ युग्मम् । अतिगाढक्रियानिष्ठस्तुरीयः कालकाभिधः । त्रिजगत्कण्टको येन, प्रमादचरटो जितः ॥ 57 ॥ युगमात्रां भुवं पश्यन् स पथि न्यञ्चितेक्षणः । चचार मन्दं किं श्वश्रजन्तूद्धरणचिन्तया ॥ 58 ॥ विद्यानिर्गमभीत्येव, नोद्घाटवदनोऽवदत् । रजःशङ्कीव यो नालाद्, भाण्डाद्यप्रत्युपेक्षितम् ॥ 59 ॥ तथा - दृष्टिपूतं न्यधात्पादं, सत्यपूतं जगौ वचः । आचचार मनःपूतं, सर्वपूतमयो हि यः ॥ 60 ॥ किञ्च तिस्रोऽपि यो गुप्तीः, पञ्चापि समितीः सदा । अष्टावाराधयामास, चारित्रजननीरिमाः ॥ 61 ॥ 1 कृत्या - इति देवभेदे । jainelibrary.org
Page #40
--------------------------------------------------------------------------
________________ दानक0 ॥ 16 ॥ विशिष्य पूजासत्कारानेषां लोका यदा व्यधुः । तदुत्कर्षासहो रुद्रः, खिद्यते स्म तदा हृदि ॥ 62 ॥ 3/ न हि द्रष्टुं क्षमः क्षुद्रो, दीप्तिमन्तं स्फुरगुणम् । हत्वापि खं प्रदीपार्चिः, शलभोऽपहरेन्न किम् ? ॥ 3 ॥ अन्यदा तत्र कुसुमपुरतो मुनियोमलम् । सङ्घप्रहितमायासीत्, प्राह चागमकारणम् ॥ 64 ॥ षट्तर्की विदुरो वादी, भिदुरो नाम सम्प्रति । जित्वान्यवादिनो गर्वादागात्पाटलिपुत्रकम् ॥ 65 ॥ जितकाशितया जैनमुनीनपि जिगीषति । दग्धभूरीन्धनो ह्यग्निरश्मनोऽपि दिधक्षति ॥ 66 ॥ दुर्वादिनममुं जेतुमागन्तव्यं ततो जवात् । आज्ञापयति वः सच, इत्यनुल्लङ्घयशासनः ॥ 67 ॥ रुद्र उन्मुद्रविद्याब्धिः, श्रुत्वेति प्राचलद्रुतम् । विजिगीषु क्षमन्तेऽन्यं, बुधा मल्ला नृपाश्च किम् ? ॥ 6 ॥ निषिद्धोऽशकुनै ढं, क्षुतायैः स न्यवर्त्तत । बहु श्रुता यतो न स्युनिमित्तद्वेषिणः क्वचित् ॥ 69 ॥ बन्धुदत्तं वशिष्यं स, वादिनं जेतुमादिशत् । सहस्रकिरणः प्रातन्तिं हन्तुमिवारुणम् ॥ 7 ॥ बन्धुदत्तस्ततो गत्वा, पुरे पाटलिपुत्रके । वादिनाधिष्ठितां तेन, राजपर्षदमासदत् ॥ 71 ॥ 1 muniyugmam / 19 // Jain Education For Private Personel Use Only KAmainelibrary.org
Page #41
--------------------------------------------------------------------------
________________ भाग्यलभ्यास्ततः सभ्याः, सभामभ्यागताः समे । उभयाभिमतास्तत्त्वविवेकच्छेकबुद्धयः ॥ 72 ॥ प्राप्ता वादावलोकाय, लोका अपि shsrshH। सिंहासनमथाध्यास्त, भूप्तिःप्रास्त्दुर्न्य्ः॥73॥युग्म्म् ॥ सभायां चतुरङ्गायां, प्राग्वादी भिदुराभिधः । सौगतं मतमालम्ब्य, युक्तिजालमथालपत् ॥ 74 ॥ की यत्सत्तत् क्षणिकं सर्व, दीपज्वालाकुलं यथा । सन्तश्च निखिला भावास्ततः kssnnvinshvraaH||75 // अथ बुद्धिनिधिबन्धुदत्तः स्याद्वादकोविदः । अवादीदुत्तरन्यायपटलीः स ब्लीय्सीः॥ 76 ॥ से एवायमिति प्रत्यभिज्ञा स्थैर्यबलोद्भवा । अविसंवादिनी साधो! बाधते भवतोऽनुमाम् ॥ 77 ॥ परः-ननु लूनपुनर्जातनखकेशाङ्गुरादिषु । स एवायमिति ज्ञानं, विसंवादि यथेक्षितम् ॥ 78 ॥ तथा स्तम्भसभाकुम्भभूभूभृद्भवनादिषु । अन्यथासिद्धमेवेदं, प्रत्यभिज्ञानमिष्यते ॥ 79 ॥ एवं चेन्मृगतृष्णासु, मिथ्याम्भोऽध्यक्षमीक्षितम् । यथा तथा घटाध्यक्षमपि मिथ्या न किं भवेत् ? ॥ 8 ॥ तथा च सकलाध्यक्षेष्वप्रामाण्यप्रसङ्गतः । नानुमापि प्रमा ते स्याद्यत्सा प्रत्यक्षपूर्विका ॥ 81 ॥ किश्चार्थक्षणनाशित्वे, मातृघाती न कोऽपि यत् । यया जातो विनष्टा सा या त्वघाति paraiva sA ॥ 8 // Jain Education ine For Private & Personel Use Only HTMainelibrary.org
Page #42
--------------------------------------------------------------------------
________________ dAnaka0 // 17 // Jain Education l | तथा न स्वपतिः कश्चिन्न, स्वभार्यापि काचन । ययोर्विवाहः सञ्जातस्तौ विनष्टौ तदैव यत् ॥ 83 ॥ न्यासीकृतं याचते कः ? कश्चार्पयति ते मते । अर्पकग्राहकौ नष्टौ, नष्टं न्यस्तं धनं च यत् ॥ 84 ॥ याचिता भोजनस्यान्यो, भोक्ता तदपरः परम् । अन्य एव तथा भुक्तस्तृप्तः स्यादन्य एव हि ॥ 85 ॥ एवं सर्वव्यवस्थानां, विलोपस्ते मते भवेत् । जैनेन्द्रं शासनं तस्माद्भद्र ! भद्रङ्करं भज ॥ 86 ॥ जिगाय न्यायवाचैवं बन्धुदत्तः प्रवादिनम् । जितं जैनैर्जितं जैनैर्जातेत्याघोषणा पुरे ॥ 87 ॥ स राज्ञा कृतसन्मानो, महोत्सवपुरस्सरम् । उपाचार्यमगाद्भद्वैः पठितो बिरुदैरिति ॥ 88 ॥ | वादिगरुडगोविन्द । निर्जितवादिवृन्द । षडाषावल्लिमूल । परवादिमस्तकशूल । वादिकन्दकुद्दाल । वादिभूमीपाल । सरस्वतिभाण्डागार । चतुर्दश विद्यालङ्कार ॥ | ततस्तद्विरुदत्रातैस्तदेकोत्कर्षवर्षिभिः । विद्धकर्णः सकर्णोऽपि रुद्रोऽभूद्रोषमुद्रितः ॥ 89 ॥ यतः - महतोऽपि भवेद्वेषः, सेवके तुङ्गतेजसि । कामदेवं महादेवः, किं सेहेऽधिकविक्रमम् ? ॥ 90 ॥ तेन स्तुतोऽपि स्तुतिभिः, सासूयं स वचोऽलपत् । दग्धाश्मा जलसिक्तोऽपि किमुद्रमति नानलम् ? ॥ 91 ॥ tR0 pa0 3 // 17 // jainelibrary.org
Page #43
--------------------------------------------------------------------------
________________ अस्तु दूरे गुणश्लाघा, नो भाषणमपि व्यधात् । रुद्रार्यो बन्धुदत्तस्य, धिग् मौढ्यं महतामपि ॥ 92 ॥ आसन्नसेवकेप्यन्तर्मलिनाः स्युर्निरादराः । लोचनं नहि पक्ष्मान्तान्, पार्श्वस्थानपि पश्यति ॥ 93 ॥ दत्तोऽथासत्कृतस्तेन त्यक्ताभ्यासोऽभवज्जडः । बालाराम इवासिक्तः, पत्रपुष्पफलोज्झितः ॥ 94 ॥ इतश्च - निष्कृपः कृपणः क्रूरः, सरीसृप इवाऽनृजुः । नृपः कृप इति ख्यातः, साकेते पत्तनेऽभवत् ॥ 95 ॥ कुर्वन् हिंसामृषावादस्तेन्याब्रह्मादिपातकम् । न कुसिद्धान्तविभ्रान्तखान्तः श्रान्तः कदाप्यसौ ॥ 96 ॥ अजमेधमश्वमेधं, नृमेधं च पुरोधसा । गोमेधमपि दुर्मेधा, नैकशः स व्यधापयत् ॥ 97 ॥ अनुद्विग्नं द्विजेभ्योऽदात्, सगर्वः सर्वपर्वसु । विधाय सुरभीरेष, तिलसर्पिर्गुडादिभिः ॥ 98 ॥ जैनानामनगराणां, दुष्टो बाधामसौ व्यधात् । साकेतं मुनिभिस्त्यक्तं, तत्ससर्पनिकेतवत् ॥ 99 ॥ सोमिलर्षिर्निमित्तज्ञो, रुद्राचार्यं जगाविति । निमित्तकलया स्वामिन् ! बोधयेऽहं कृपं नृपम् ॥ 100 ॥ अनुज्ञातोऽथ गुरुणा, सोमिलः करुणार्णवः । साकेतं प्राप्य मुख्यस्य, स्थितः सद्मनि मन्त्रिणः ॥ 101 ॥
Page #44
--------------------------------------------------------------------------
________________ दानक. मध्यावासें प्रवेशाय, द्विजैलंग्ने समर्पिते । सामग्री कारयामास, तत्रैव च दिने नृपः ॥ 102 ॥ सचिव सोमिलोऽवोचन्निमित्तज्ञानकोविदः । निषेध्योऽद्य त्वया राजा, प्रविशन् भवने नवे ॥ 103 ॥ अकाले विद्युतः पाताद्यदेतत्प्रपतिष्यति । सद्य एव निशीथेऽद्य, पाता नास्तीह कश्चन ॥ 104 ॥ मूर्त कालमिव व्यालं, स्वप्ने भूपाल ऐक्षत । अभिज्ञानादतः सत्यं, मदुक्तं बुध्यतामिदम् ॥ 105 ॥ ॥trimirvishesskm // अवोचत् सचिवः सर्व, भूभुजे मुनिभाषितम् । खप्नोऽनुक्तः कथं ज्ञात, इत्यसावपि विस्मितः ॥ 106 ॥ न जगाम नवं धाम, राजा सातसाध्वसः । निशीथे तडितः पातात्प्रासादश्च पपात स्ः॥ 107 ॥ अमुति मुनेखनातिशय वीक्ष्य भूभुजा। हृदि निर्णीतं यदुत, ज्ञाता जैनात्परो नहि ॥ 108 ॥ आह्वयत्प्रास्तदौरात्म्यसात्म्यप्राप्ततपःक्रियम् । सोमिलं भूमिलन्मौलिननाम च महीपतिः ॥ 109 ॥ सुदूरीकृतमिथ्यात्वो, धर्ममूरीचकार स्ः। जैनेन्द्रं मुनिनाऽख्यातं, जातश्च परमार्हतः ॥ 110 ॥ 9456 M // 18 // For Private & Personel Use Only
Page #45
--------------------------------------------------------------------------
________________ Jain Education भक्तिव्यक्तिमिलल्लोकप्रणतः किल सोमिलः । रुद्राचार्यसमीपेऽगादिलापतिकृतोत्सवः ॥ 111 ॥ भक्त्या गुरुं ननामासौ, न नामास्मिन्नपि द्विषम् । सोऽमुचन् मनसः किन्तु, मूढोऽमर्षमदद्रढत् ॥ 112 ॥ स च प्रभाकराद्याश्च योग्या अप्यमुना गुणैः । अश्लाघया हतोत्साहाः, स्वार्थशैथिल्यमापिताः ॥ 113 ॥ असीदच्च समग्रोऽपि, गणस्त्यक्तोपबृंहणः । भग्नपालिप्रबन्धः किं तटाको नैव शुष्यति ? ॥ 114 ॥ किल्बिषौघेन तेनासौ, रुद्रः किल्बिषिकेष्वगात् । प्रवेशमपि न प्राप, पापो देवसभादिषु ॥ 115 ॥ चिरं दुःखी ततयुत्वा, जन्ममूको द्विजोऽजनि । रागाक्रान्तो दरिद्रश्च मृत्वा भ्रान्तश्चिरं भवे ॥ 116 ॥ आगमाम्भोधिपारीणोऽप्याचार्यगुणधार्यपि । रुद्रार्यः प्रापितो घोरमेकयैव गुणेर्ष्यया ॥ 117 ॥ ध्मातायस्पिण्डकल्पानां, गृहस्थानां तु का कथा । सौम्यास्तत्सम्यगालोच्य, भक्त गुणरागिणः 118 युग्मम् पित्रोक्तमिति ते श्रुत्वा, तस्थुः कत्यपि वासरान् । अन्तः सेर्ष्या बहिः शान्ता, भस्मच्छन्ना इवाग्नयः 119 श्रेष्ठी त्वसौ धन्यकुमार पुण्यैः, षट्षष्टिकोटिद्रविणोल्बणोऽभूत् । jainelibrary.org
Page #46
--------------------------------------------------------------------------
________________ दानक0 tR0pa0 ॥ 19 ॥ दौःस्थ्यं जने भङ्गमिवावतीर्णः, श्रीदः पृथिव्या धनसारसंज्ञः ॥ 120 ॥ (इन्द्रवज्रावृत्तम्) द्वेषितां गुणिषु रुद्रमुनीन्द्रोपद्रवोधजननीमवबुध्य । रागिता गुणविराजि न कीर्ति-श्रीपुषं श्रयत पुंसि बुधाः! किम् ? ॥ 121 ॥ स्वागता ॥ इति श्रीतपागच्छनायकश्रीसोमसुन्दरसूरिविनेयश्रीजिनकीर्तिसूरिप्रणीते श्रीधन्यचरित्रशालिनि श्रीदानकल्पद्रुमे षट्पष्टिकोटिद्रव्यानयनो नाम तृतीयः पल्लवः ॥ 3 ॥ Jain Education For Private & Personel Use Only jainelibrary.org
Page #47
--------------------------------------------------------------------------
________________ अथ चतुर्थः पल्लवः भ्रातरस्तेऽथ सौभ्रात्रं, धन्येन श्रीमता सह । अदीदृशंस्तातचित्तानुवृत्त्यै कतिचिदिनान् ॥ 1 ॥ प्रतिष्ठानपुरेशाज्ञासम्बन्धिन्यम्बुधेस्तटे । वातनुन्नोऽन्यदा पोतो, मृतखामिक आगमत् ॥ 2 ॥ यानपात्रजना राज्ञा, सत्कृत्य व्स्नादिभिः। विसृष्टा दत्तपाथेयाः, खं खं स्थानं ग्तास्त्त्ः॥3॥ गोदायाः स्रोतसा पोतः, सागरान्नगरान्तिकम् । आकृष्य नाविकैईतो, मन्दं मन्दंस पोतवत् ॥ 4 ॥ कृत्स्नोत्तारितभाण्डस्य, तस्याविरभवस्तले । सुयत्नस्थापिता नैके, कलशाः क्षारमृद्धृताः ॥ 5 ॥ दुष्प्रापं लवणं नूनं, पोतेशस्य पुरे ततः । तेनात्ता क्षारमृत्स्नैषा, भूपाद्या इत्यचिन्तयत् ॥ 6 ॥ प्रतिष्ठानपुराद्राज्ञानुज्ञाता व्यवहारिणः । वस्तूरीकर्तुमायाताः, कस्तूरीप्रमुखं ततः ॥ 7 ॥ धन्योऽपि प्रहितः पित्रा, चित्राधायिपवित्रधीः । सार्धं महाजनेनागाद् , भागादानाय वस्तुनः ॥ 8 ॥ विभज्य जगृहुः सर्वमीश्वरास्तत्क्रयाणकम् । बालोऽयं वञ्च्यतां धन्य, इत्यस्मै च मृदं द्दुः॥ 9 ॥ परीक्षकशिरोरत्नमूषमूल्येन तां मृदम् । लात्वा सर्वां गृहं निन्ये, तत्प्रभावं sa Aha ca ॥ 10 // Jain Education in For Private & Personel Use Only Crjainelibrary.org
Page #48
--------------------------------------------------------------------------
________________ दानक. pa0 ॥ 20 ॥ येषां स्पर्शवशात्तात! शातकुम्भीभवेदयः । तेषां स्पर्शाश्मनां khAnema'deSA पार्श्ववर्तिनी ॥ 11 ॥ चूरिका विश्वदौःस्थ्यस्य, नाम्ना तेजनतूरिका । हमीभवेल्लवेनास्या, विद्धं ताम्र्प्लास्स्त्त्क्म्॥1॥युग्म्म् ॥ मायन्ध्मायन् विधेस्ताम्राण्यन्तःक्षिप्त्वा च तां मृदम् । अतन्तन्यत धन्योऽथ, svrnnkottiirnekshH||13|||8 प्रीतौ मातरपितरौ, हर्षितास्वजनास्समे । अचित्रींयन्त चतुरा, अप्यन्तश्चित्तमीश्वराः ॥ 14 ॥ भूपोऽप्यस्य ददौ भूरिभाग्यातिशयरञ्जितः । कनिष्ठस्यापि स श्रेष्ठि-पदं ज्येष्ठस्य धीगुणैः ॥ 15 ॥ अथ न्यायविदां मान्यः, स महांसि यशांसि च । अमित्रप्लोषतो मित्रपोषतोऽपूपुषत्तराम् ॥ 16 ॥ प्रसत्तिपात्रं भूपस्य, पूज्यस्सामन्तमत्रिणाम् । सभासीनोऽपर इव, राजा धन्यो जनैर्जगे ॥ 17 ॥ अन्यदा सम्मदाकीर्णभट्टोद्गीर्णगुणस्तुतौ । वाद्यमानघनातोद्यैः, सश्रीकश्रीकरीततौ ॥ 18 ॥ खीयमश्वीयपादातहास्तिकभ्राजितान्तिके । सौधं भूपसभात्प्राप्ते, धन्ये ते बान्धवब्रुवाः ॥ 19 ॥ अमानीभूत्मात्स्र्य्हिमानीविनिपात्त्ः। प्लुष्टसत्प्रतिभाङ्करपूराः क्रूरा अमत्रयन् ॥ 20 ॥ AH कथं जीवति प्रौढिमस्मिन्नाशास्महे वयम् । स्फुरद्भानौ कथं भानौ, तारकाः स्फारकान्तयः ॥ 21 ॥ ॥ 20 // in Education Internationa For Private & Personel Use Only
Page #49
--------------------------------------------------------------------------
________________ Jain Education E nijo'yamiti नोपेक्ष्यः, स्वमहत्त्वक्षयप्रदः । स्वाङ्गजोऽपि न किं दत्ते, ? व्याधिराधिमुपेक्षितः ॥ 22 ॥ तदयं सदयं भावं परित्यज्य विनाश्यते । दीप्यते हि प्रदीपोऽपि दग्ध्वैव जनकं गुणम् ॥ 23 ॥ ॥ षड्रिर्थतः कुलकम् ॥ मन्त्रं सुगुप्तमप्येषां धन्योऽज्ञासीत्कथञ्चन । पातालगतमप्यम्बु, बुध्यन्ते न कथं बुधाः ॥ 24 ॥ उक्तञ्च - उदीरितोऽर्थः पशुनापि गृह्यते, हयाश्च नागाश्च वहन्ति नोदिताः । अनुक्तमप्यहति पण्डितो जनः, परेङ्गितज्ञानफला हि बुद्धयः ॥ 25 ॥ वंशस्थम् ॥ स्वगुणैः प्रीणिताः कामं, भ्रातृपत्न्योऽपि भक्तितः । व्यजिज्ञपन्नुपांशु स्वभर्त्राकूतमनुं प्रति ॥ 26 ॥ धन्यो व्यचिन्तयद्धिक् तं मानुषं स्वानुषङ्गतः । विवेककलहंसोऽपि, कलहं यः प्रदीपयेत् ॥ 27 ॥ बन्धूनां गुणसिन्धूना-मामयेनेव नो मया । अत्र स्थितेन सौख्यं स्याद्यामि देशान्तरं ततः ॥ 28 ॥ कलासु कौशलं भाग्यं, बलं स्थेम च हेमवत् । दक्षैः परीक्ष्यते नानादेशभ्रमकोपले ॥ 29 ॥ 1 उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् । इति हैमः । w.jainelibrary.org
Page #50
--------------------------------------------------------------------------
________________ dAnaka0 // 21 // Jain Education In * मनोविनोदकारीणि, धन्या एव पदे पदे । निधानानीव वीक्षन्ते, कौतुकानि महीतले ॥ 30 ॥ ध्यात्वेति धनसारस्य, तनयः समजायत । देशावलोकनक्रीडानीडालीनमनः खगः ॥ 31 ॥ रजन्यां सोऽनर्जन्यायां, गृहे किञ्चिन्महे सति । निरगाच्चिरगानेन श्रान्तसुप्तजनेऽन्यदा ॥ 32 ॥ स मालवान् रमाकेलिपदं जनपदं व्रजन् । मध्याह्ने क्षुधितः किञ्चित्, क्षेत्रं नेत्रपथेऽकरोत् ॥ 33 ॥ | हालिकः पार्वणैस्तत्र, शालिदालिघृतादिभिः । न्यमन्त्रयत तं धन्यं, धन्यंमन्यः श्रमार्दितम् ॥ 34 ॥ साहसी प्राह धन्योऽपि, भुञ्जेऽहं स्वभुजार्जितम् । सिंहाः सत्पुरुषा यन्न, परान्नाः क्षुधिता अपि ॥ 35 ॥ क्षणं कृषामि ते क्षेत्रं, भोक्ष्येऽहममृतं ततः । भुक्तिर्भुजार्जिता दत्ते, गौरवं शस्यगौरवम् ॥ 36 ॥ स उक्त्वेति हलं यावत्करे गृह्णाति तावता । निधिः प्रादुरभूद्भाग्यभाजां सर्वत्र सम्पदः ॥ 37 ॥ यतः - निरीहस्य निधानानि, प्रकाशयति काश्यपी । बालकस्य निजाङ्गानि न गोपयति कामिनी ॥ 38 ॥ स्वर्णपूर्णं निधिं धन्यो, हालिकायार्पयत्ततः । उदाराणामदेयं किं ?, किमज्ञेयञ्च योगिनाम् ? ॥ 39 ॥ 1 अजन्यमीतिरुपात इति हैमः । ca0 pa0 4 ॥ 21 // Sanelibrary.org
Page #51
--------------------------------------------------------------------------
________________ Jain Education उपकृत्येति तद्भक्तं भुक्तवानग्रतोऽगमत् । विश्वोपकारव्यसनी, नैकत्र स्थास्नुरर्कवत् ॥ 40 ॥ | हली निश्शङ्कतल्लक्ष्मीविलासैककुतूहली । धन्यवृत्तान्तमाचष्ट, तं हृष्टः पृथिवीभुजे ॥ 41 ॥ सोऽपि धन्यकथां श्रुत्वा तद्भाग्याद्भुतविस्मितः । निधानं हलिने तस्मै ददौ सन्तुष्टमानसः ॥ 42 ॥ धन्यनाम्ना पुरं क्षेत्रभुवि संस्थाप्य हालिकः । निदेशान्नृपतेस्तत्र, तस्थावनुभवन् सुखम् ॥ 43 ॥ अथ धन्यो व्रजन् ग्राममेकमाप दिनात्यये । तपात्यये यथा हंसो, मानसं मानसङ्गतः ॥ 44 ॥ तत्राशेत स नादेयवालुकायामनाकुलः । रतिस्तुल्यैव पर्यङ्के, दर्यङ्के वा मनो यदि ॥ 45 ॥ बुबुधेऽपररात्रेऽसौ, परमेष्ठिस्तुतिं पठन् । निद्राऽऽहारकलिक्रोधकामाः क्षामाः सतां यतः ॥ 46 ॥ शुश्राव श्रावकः सोऽथ, शिवाशब्दं शिवावहम् । निमित्तान्यनुकूलानि, प्रायः स्युर्महतां यतः ॥ 47 ॥ धन्यो दध्यौ निमित्तज्ञो, ननु किं सूचयत्यसौ । रात्रौ शिवा दिवा दुर्गा, यदि वा नो मृषा भवेत् ॥ 48 ॥ गृहाण द्रविणं पूर्ण, सौम्य ! तूर्णमिदं स्वयम् । भक्ष्यं च मे प्रदेहीति, नूनमेषा विनिर्दिशेत् ॥ 49 ॥ युग्मम् । शिवारावानुसारेण, नीरतीरं जगाम सः । धनायन्नशनायन् यत्, कौतुकी चापि नालसः ॥ 50 ॥ Jainelibrary.org
Page #52
--------------------------------------------------------------------------
________________ ईडीच0pa0 दानक0 ॥ 22 ॥ सरिन्नीरे तरन्नेषोऽपश्यन्मृतकमागतम् । दूरे तमपि पूरेणानीतं वस्येव कर्मणा ॥ 51 ॥ लात्वा रत्नानि तत्कट्यास्तव्यामानीय चार्पयत् । शिवायै मृतकं येन, शुभाय शकुनार्चनम् ॥ 52 ॥ ॥ अवन्द्यधीः स विन्ध्यादि, संसारमिव दुर्गमम् । उल्लङ्घयोज्जयनीमाप, मुनीन्द्र इव निर्वृतिम् ॥ 53 ॥ प्रद्योतनप्रतापोऽभू-तत्र प्रद्योतभूपतिः । यस्य खड्गोऽरिवर्गश्च, समं कम्पमवापतुः ॥ 54 ॥ बुद्ध्याभयकुमाराभममात्यं स गवेषयन् । निजपुर्यां परीक्षायै, घोषणामित्यकारयत् ॥ 55 ॥ समुद्राख्यसरोमध्यस्तम्भं पालिस्थ एव यः । रज्वा बध्नाति तस्मै भो!, दत्ते मत्रिपदं नृपः ॥ 56 ॥ पटहोद्धोषणामेनां, निवार्य धनसारसूः । निष्पापप्रतिभः प्रापदुपभूपं जनावृतः ॥ 57 ॥ चण्डप्रद्योतभूपस्य, प्राप्यादेशमसौ सुधीः। पालौ सालौघशालिन्यां, सरसस्तस्य जग्मिवान् ॥ 58 ॥ रज्वा पालिस्थ्सालाण्हिब्द्ध्याऽतिप्र्ल्म्ब्या। परितोऽम्बुभ्रमितया, मुहुः स्तम्भमवेष्टयत् ॥ 59 ॥ / ग्रन्थिं प्रदाय चाकृष्य, तया स्तम्भं बबन्ध स्ः|राजादिज्ञ्ताखान्त्मिव् सौवगुणश्रिया ॥ 6 ॥ युग्मम् । विवेकविस्मितो राजा, तस्मै मत्रिपदं ददौ । आलोकमुदितो लोक, इवाघु बालभावते ॥ 61 ॥ ॥ 22 // Jain Eduetan biri For Private & Personel Use Only SXIX ainelibrary.org
Page #53
--------------------------------------------------------------------------
________________ शुचिपक्षमथासाद्य, प्रसादं भूपतेरसौ । जज्ञे कुवलयोल्लासी, मत्रीन्दुः स कलाधिकः ॥ 6 ॥ ददर्श दर्शशीतांशुदुर्दशं विगलद्वसुम् । सकुटुम्ब खफ्तिरं, भ्रमन्तं स पुरेऽन्यदा ॥ 63 ॥ गृहे नीत्वा विनीतात्मा, पितृभ्रातृन् कृतान्तिः। किमेतदिति पप्रच्छ, स्वच्छधीस्तुच्छवैभमन् ॥ 64 ॥ पिता प्राह गते वत्स ! त्वयि गेहात् कलावति । कौमुदीव पलायिष्ट, कमला vimlaashy!॥65॥ | पद्माकराणामस्माकं, त्वयि भाखति निर्गते । राजदण्डोऽभवञ्चण्डोऽखिललक्ष्मीविखण्डनः ॥ 66 ॥ | चौरधाव्या विपाट्याथ, सद्म पद्मोज्झितं कृतम् । दग्ध्वाऽग्निना ततः शेषं, भस्मशेषं च निर्मितम् ॥ 67 कृष्णपक्षेन्दव इव, निर्वसुत्वेन निष्कलाः । जगन्मिन्त्र! भवत्पार्श्वे, प्राप्ता वसुविवृद्धये ॥ 68 ॥ प्रजावत्यस्तथा ज्येष्ठभ्रातरः पितरौ च तौ । धन्येन सक्रियन्ते स्म, वस्त्रैराभरणैर्धनैः ॥ 69 ॥ युक्तं यत्कुमुदात्मभ्यो, बान्धवेभ्यो ददौ मुदा। सोमः कलावतां मुख्यः, श्रियं धन्यः श्रितोदयः ॥ 70 ॥ ॥4॥ अस्य प्रभाकरस्याथ, तथैव द्युतिमन्यदा । युक्तं तैस्तामसैः सोढुं, न प्रौढेरजनि त्रिभिः ॥ 71 ॥ 1 भ्रातृजायाः। JainEducationa l For Private Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ दानका सन्तोषप्लोषमाधाय, रोषपोषविशं(संस्थुलाः । लोभबाहुल्यतः प्राहुस्ततस्ते जनकं प्रति ॥ 72 ॥ ॥ 23 // सर्वे पृथक् भविष्यामः, श्रीणां भागं समर्पय । धन्येन सह वत्स्यामस्तात ! नातः परं वयम् ॥ 73 ॥ पितापि तान् प्रति प्राह, वत्सा ! यत्साम्प्रतं धनम् । भवद्भिर्याच्यते तकिं, प्रागस्यास्ति समर्पितम् 174 / स्मरथ स्वपुरागात्रमात्रेणाऽत्रागमिष्यथ । कामं च सत्करिष्यध्वे, धन्येन धनराशिभिः ॥ 75 ॥ घूका इव गिरो घोरा, वावदूका अथावदन् । तेऽपि वेपितसौजन्यास्तदा धन्याग्रजा इति ॥ 76 ॥ गेहतः स्नेहहीनोऽसौ, साररत्नानि भूरिशः । मलिम्लुच इवादाय, निर्गतोऽत्रागतः पितः! ॥ 77 ॥ ग धनेन तेन नीतोऽसौ, प्रौढिमेतावतीमिह । श्रिया रत्नाकरत्वं यत्, क्षारोऽप्यारोपितोऽम्बुधिः ॥ 78 ॥ ॥tribhirvishesskm // खमूलं कलहोद्भेदं, मत्वा सत्त्वाधिकः सुधीः । पद्मासद्मादिकं त्यक्त्वा, निर्ययो पुनरप्यसौ ॥ 79 ॥ शोभनैः शकुनैर्नुन्नः, प्रस्थितो मगधान् प्रति । सुप्रकाशीभवद्भाग्यः, प्राप काशीपुरीमसौ ॥ 8 ॥ 1 'अयदि स्मृत्यर्थे भविष्यन्ति' 5 / 2 / 9 / इत्यनेन भूतार्थे भविष्यत् प्रयोगः । ॥ 23 ॥ JainEducationi For Private 3 Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Jain Education गङ्गायां सत्तरङ्गायां, जलकेलिससौ व्यधात् । ग्रीष्मार्कतप्तसर्वाङ्गो, रेवायामिव सामजः ॥ 81 ॥ विलोक्याभङ्गसौभाग्यं रूपमस्याद्भुतं तदा । गङ्गाधिष्ठायिनी देवी, कामरागातुराऽभवत् ॥ 82 ॥ | रागातिरेकादेतस्याश्चेतस्याकुलताऽजनि । के ? हि स्मरशरासारे, दुर्निवारे सति स्थिराः ॥ 83 ॥ प्रत्यक्षीभूय सा दिव्यरूपा मोहेन भूयसा । मोहनायाऽथ धन्यस्य, हावभावान् व्यधाइहून् ॥ 84 ॥ अमूढलक्ष्या चिक्षेप, सा कटाक्षान् शरानिव । अजिह्मब्रह्मसन्नाहं, सोऽपि धीरो दधौ हृदि ॥ 85 ॥ दोर्मूलत्रिवलीमध्यनाभिभ्रुकुचविभ्रमान् । व्याकोशानिव कामस्य, कोशान् साऽदीदृशन् मुहुः ॥ 86 ॥ | हावभावाः कृतयुवमनोद्रावास्तया कृताः । धन्ये व्यर्थीभवन्ति स्म, वज्रे लोहघना इव ॥ 87 ॥ सशृङ्गाराऽनगाराणामपि क्षोभं वितन्वती । उद्दीपनगुणां वाणीमभाणीदिति सोन्मदा ॥ 88 ॥ कामं कामानलज्वालैस्तापितां शफरीमिव । स्वाङ्गसङ्गसुधाकुण्डे, सुभग ! क्रीडयाशु माम् ॥ 89 ॥ गङ्गादेवीमवग्धन्यः, परनारीपराङ्मुखः । मातर्नातः परं वाच्यमेवं धर्मविरोधकृत् ॥ 90 ॥ तव वक्षोजरक्षोजविक्षोभैर्न बिभेत्यदः । मन्मनः कमनसि ब्रह्ममत्रपवित्रितम् ॥ 91 ॥ ainelibrary.org
Page #56
--------------------------------------------------------------------------
________________ dAnaka0 // 24 // Jain Education I निर्मन्दाक्षाः कटाक्षास्ते, कालकूटा इवोत्कटाः । व्यथयन्ति न मे वित्तं, जिनवाक्यामृतम् ॥ 92 ॥ काकुरङ्गाः कुरङ्गाक्षि ! कुरङ्गा इव ताक्काः । शक्ताः स्प्रष्टुं नः मे जाग्रहमसिंहां मनोगुहाम् ॥ 93 ॥ नैते ते मम्मनोलोपा, मन्मनोवृत्तिभेदिनः । शिरीषसुमनःपुञ्जः, कृपाण्याः किमु भेदकाः ? ॥ 94 ॥ विभ्रमास्तव वामश्रु ! सरसा अपि मेघवत् । मच्चित्तः ऊपरे क्षेत्रे, न रागाङ्करपूरकाः ॥ 95 ॥ सकामास्तव वामाक्षि ! हावा दावा इवोल्बणाः । शास्त्रसागरमग्नं मां, न तापयितुमीशते ॥ 96 ॥ नरकान्तासुखाधायिपरकान्तापराङ्मुखे । यत्र मय्यफलारम्भा, रम्भाप्यत्र त्वकं हि का ? ॥ 97 ॥ श्वभ्रज्वालावलीसङ्गभीरुः को भीरु ! वाञ्छति । मीनकेतनरुग्णोऽपि, परकान्तासु चेतनः ॥ 98 ॥ क्षणमंत्र सुखं प्रेत्य, दुरन्ताः श्वश्रवेदनाः । येऽदः प्राज्ञासिषुः प्राज्ञास्ते स्मराज्ञापराः कथम् ? ॥ 99 ॥ वरं ज्वालावलीसङ्गः, प्रविश्यान्तर्दवानलम् । नान्यस्त्रीत्रिक्लीरङ्गस्तरङ्गः श्वभ्रवारिधेः ॥ 100 ॥ यदुक्तम् - नपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चान्यकान्तासक्तचेतसाम् 101 सङ्गाः सन्ध्याभ्ररङ्गाभा, आयुर्वायुवदस्थिरम् । भोगाभोगास्तथा रोगा इवोद्वेगाय भामिनि ! ॥ 102 ॥ ca0 pa0 4 // 24 // jainelibrary.org
Page #57
--------------------------------------------------------------------------
________________ Jain Education सदाचारानुरोद्भेदे, कादम्बिनि ! नितम्बिनि ! / वीतरागं मनः कृत्वा, वीतरागं ततः स्मर ॥ 103 ॥ धर्मकार्ये सदाकार्ये, कोर्ये गजनिमीलिका ? / यन्नैव दैवतस्यापि प्रत्येति गलितं वयः ॥ 104 ॥ अमृतस्यापदेशेन, सन्देशेन सुखश्रियाम् । गङ्गा धन्योपदेशेन, गतरागा जगाविति ॥ 105 ॥ नन्द मे रागदावाग्निशमनैकनवाम्बुद ! | मोहान्धकारसंहारदिवाकर ! चिरं जय ॥ 106 ॥ यन्न देवाङ्गनाहावैरक्षोभीः सुभटोऽसि तत् । त एव वीरा नासीराक्षिप्ताः क्षिप्तायुधा न ये ॥ 107 ॥ सदाचारशिरोरत्न !, रत्नगर्भा त्वया मही । अहमप्यभवं पूता, धूताघा तव दर्शनात् ॥ 108 ॥ व्यदिध्यपन्मे कामाग्निं, कुल्यातुल्यापि गीस्तव । अशीशमन्न यं नीरपूरो दूरोन्नतोऽप्यहो ॥ 109 ॥ लोकद्वयसुखाधायिधर्मरत्नप्रदायिने । कथं स्यामनृणा तुभ्यं, दत्त्वा रत्नानि सम्प्रति ॥ 110 ॥ चिन्तारत्नं तथाप्येतद्गृहाणानुगृहाण माम् । अतिथेरातिथेयी स्याद्यत् स्वगेहानुसारतः ॥ 111 ॥ अतिनिर्बन्धतो रत्नं, धन्यो ग्रन्थौ बबन्ध तत् । स्वगुणश्रेणिभिश्चैष, हृदयं दैवसैन्धवम् ॥ 112 ॥ 1 का आर्ये । इति च्छेदः । 2 गङ्गासंबन्धि । Jainelibrary.org
Page #58
--------------------------------------------------------------------------
________________ दानक0 ॥ 25 ॥ RSHA सातधर्मरङ्गाऽगाद्गङ्गागारं निजं त्त्ः। प्रतस्थे सुव्रतस्थेमा, धन्यो राजगृहोत्सुकः ॥ 113 ॥ धन्यो धन्यवदान्यमान्यमहिमा देशान्तरेऽपि भ्रमन्, चिन्तारत्नवितीर्णपूर्णविभवः सौख्यानि यद्वैभवात् । क्लेशानाकुलितान्यभुङ्ग सततं श्रीदानपुण्ये रति, भो भव्या ! जिनकीर्तितेऽत्र कुरुत प्रेप्सा सुखानां यदि ॥ 114 ॥ ( शार्दूलविक्रीडितम् ) इति श्रीतपागच्छनायकभट्टारकप्रभुश्रीसोमसुन्दरसूरिविनेयश्रीजिनकीर्तिसूरिप्रणीते, श्रीधन्यचरित्रशालिनि, श्रीदानकल्पदुमे सुवर्णसिद्धिविदेशप्रस्थानवर्णनो नाम चतुर्थः पालवः ॥ 4 ॥ %25 ॥ 25 // Jan Education For Private Personel Use Only P ainelibrary.org
Page #59
--------------------------------------------------------------------------
________________ Jain Education atha पञ्चमः पल्लवः नगधान्यधनै रुद्धान्, मगधान् मागधानिव । दृष्ट्वा (ष्ट्या) प्रसन्नयोदारमुख्यः सोऽथाकृतार्थयत् ॥ 1 ॥ | देवाचार्य इवाऽहार्यचातुर्यः पर्यटन् क्रमात् । असौ राजगृहं प्राप, युक्तं प्रोच्चपदेप्सया ॥ 2 ॥ हारिणां यत्र रूपेण, हर्म्याणि व्यवहारिणाम् । हसन्तीव विमानानि, सामराणि मणित्विषा ॥ 3 ॥ यत्रार्काश्ममयो वप्रश्चन्द्राश्मकपिशीर्षभृत् । खाताम्बुनः शोषपोषौ, रवीन्द्रोरुदयेऽकरोत् ॥ 4 ॥ तथा - मणीमयैस्तुङ्गगृहैर्यदीयैः, समग्रलक्ष्मी सुषमाभिरामैः । गृहीतसारा इव वायुनोर्द्ध, नीता लघुत्वाद् घुसदां विमानाः ॥ 5 ॥ ( उपजातिः ) रत्नाजिरे तोरणकेकिविम्वग्रहाय निक्षिप्तकरा विलक्षा । क्रीडामयूरग्रहणेऽपि पश्चात्, विलम्बमालम्बत यत्र मुग्धा ॥ 6 ॥ 1 राजा निशो रत्नकरौ च चन्द्र इति हैमः । w.jainelibrary.org
Page #60
--------------------------------------------------------------------------
________________ दानक0 ॥ 26 ॥ SASRHARSAGAESS कथं भुवो यस्य बुधोऽपि वक्तुं, zaknotva'zeSa गरिमातिशेषम् । श्रीवर्धमानस्त्रिजगरप्रभुमिपूपुजत्खस्य पदारविन्दैः ॥ 7 ॥ यत्र ग्रहानुच्चगृहा निनादैर्ध्वजाग्रजाग्रन्मणिकिङ्किणीनाम् । पृच्छन्ति मन्ये नगरं किमीग्, दृष्टं भुवि क्वापि रमाभिरामम् ? ॥ 8 ॥ सप्तभिः कुलकम् ॥ रक्षन्नष्टादशश्रेणीर्गुणश्रेणीरिवाभवत् । न्यायसौधापनि श्रेणिः, श्रेणिकस्तत्र भूपतिः ॥ 9 ॥ यस्य कीर्तिप्रतापाभ्यां, रेजिरे दिग्मृगीदृशः । सितारुणाभ्यां श्रीखण्डकुडमाभ्यामिवार्चिताः ॥ 10 ॥ छिन्ना यस्य कृपाणेन, रेजिरे स्म्राजिरे। दन्तावलघटादन्ता, यशोवृक्षाङ्कुरोपमाः ॥ 11 ॥ यस्याभयकुमाराख्ये, पुत्रे मत्रिपदश्रिया । चामीकर इव भेजे, भृशं सौरभसम्पदा ॥ 12 ॥ सम्यक्त्वं क्षायिकमपि, यस्य क्षितिपतेरहो । सौख्यमक्षायिकं दातुं, प्रभविष्यति मोक्षजम् ॥ 13 ॥ वीरं खर्णयवानां चाष्टोत्तरेण शतेन य्ः। प्रत्यहं भक्तितोऽभ्यर्चन्नर्हन् भावी भ्वान्त्रे॥14॥स्स्भिः कुलकम् ॥ / 1 राजगृहस्य । 2 यां bhuvam । ॥ 26 // Jain Education For Private Personel Use Only hainelibrary.org
Page #61
--------------------------------------------------------------------------
________________ RA%AA-%ASAcha प्रसत्तिपात्रं तस्यासीन्मगधानामधीशितुः । श्रेष्ठी कुसुमपालाख्यः, कल्पसाल इवार्थिनाम् ॥ 15 ॥ अथ तस्य महेभ्यस्य, जीर्णशीर्णतरूत्करम् । उद्यानमासदद्धन्यः, श्रान्तः सायं स भाग्यवान् ॥ 16 ॥ वसन्तेनेव तेनेदमागतेन वनं तदा । शुष्कभूरुहमप्यासीत्सपुष्पफलपल्लवम् ॥ 17 ॥ तत्प्रापत्पुष्पपालोऽपि, लोकेनोक्ते विलोकैकः । पश्यति स्म प्रगेऽत्यन्तं, विस्मितो वनसम्पदम् ॥ 18 ॥ विश्वविश्वाद्भुताभङ्गभाग्यसौभाग्यभाजनम् । धन्यश्च दुरितत्रासी, तत्रासीनोऽमुनैक्ष्यत ॥ 19 ॥ गुणवृद्धिकृदाख्यातसिद्धं भासुरविग्रहम् । धन्यं सल्लक्षणं वीक्ष्य, स हृष्टः श्रेष्ठिशाब्दिकः ॥ 20 ॥ नूनमस्यानुभावेन, वनं पल्लवितं मम । किं सैन्धवजलोल्लासो, विना कैरवबान्धवम् ॥ 21 ॥ चिन्तयित्वेति चित्तान्तश्चतुरोऽनातुरेण सः । धन्येन सममालापसुखानि क्षणमन्त्रभूत् ॥ 22 ॥ युग्मम् ॥ ततः स गाढमागृह्य, जगृहे खगृहेऽमुना । माणिक्यं यत्र तत्रापि, स्वगुणैरर्घमश्नुते ॥ 23 ॥ 1 कुसुमपालः । 2 भविष्यन्यां णकच् । 3 श्रेष्ठीति शब्दो वर्णोऽस्येति श्रेष्ठिशाब्दिकः । पक्षे गुणादिका व्याकरणरूढाः संज्ञाः । शान्दिको वैयाक्र्न्न्ः। 4 candram । -... Jain EducatioriaNE For Private & Personel Use Only
Page #62
--------------------------------------------------------------------------
________________ दानक ॥ 27 ॥ अभ्यङ्गोवर्तनस्नानभोजनाङ्गविलेपनैः । श्रेष्ठी सुखासनाद्यैश्चोपचारैरुपचर्य तम् ॥ 24 ॥ जगौ सगौरवं सौम्य!, गुणैस्ते गौरवंशता । ज्ञातैव मे यदाचारः, कुलमाख्याति देहिनाम् ॥ 25 ॥ फलश्रीदायिने तुभ्यं, जीवनस्य वनस्य मे । कुसुमश्रीकनी दत्त्वाऽऽनृण्यमिच्छामि किञ्चन ॥ 26 ॥ पाणौ कुरु तदेतां मे, तनयां कुसुमश्रियम् । पथ्यां तथ्यामिमां श्रेष्ठिवाचं धन्योऽप्यमन्यत ॥ 27 ॥ चतुर्भिः कलापकम् ॥ ततो धन्यो धनैर्धाम, लात्वाऽन्यत्तत्र तस्थिवान् । स्थापितोऽप्यादरेण खागारे मानधनोऽमुना ॥ 28 ॥ यतः-मित्रस्याऽप्यपरस्यात्र, समीपे स्थितिमावहन् । कलावानपि निःश्रीको, जायते लघुतास्पदम् ॥ 29 ॥ चिन्तारत्नार्पितैव्यैर्ववृधे स यथा यथा । तथा तथाश्रितो लोकैः, फलिट्ठम इवाण्डजैः ॥ 30 ॥ अथोद्वाहाहवस्तूनां, साम्न्याम्ल्प्कैर्दिनैः। संपन्नायां तिथौ शस्ते, प्राप्ते भूरिमहोत्सवैः ॥ 31 ॥ शिवः शिवामिवाना, केशवः कमलामिव । श्रेष्ठी दत्तामुपायंस्त, स कन्यां कुसुमश्रियम् ॥ 32 ॥ युग्म्म्॥ इतो मालवभूपालं, रणोत्तालमबालधीः । आकर्ष्याभ्यर्णमायातं, श्रेणिकोऽभयमैक्षत ॥ 33 ॥ in Educatan mana For Private & Personel Use Only law.jainelibrary.org
Page #63
--------------------------------------------------------------------------
________________ अभयो निर्भयो भूपं, प्राह साहसधीनिधिः । स्यादुपायत्रयासाध्ये, साध्ये दण्डोऽन्यथा न तु ॥ 34 ॥ यतः-पुष्पैरपि न योद्धव्यं, किं पुनर्निशितैः शरैः । युद्धे विजयसन्देहः, प्रधानपुरुषक्षयः ॥ 35 ॥ स्वामिन् ! कामितदे भेदे, वैद्येनेव रसायने । मया धिया प्रयुक्तेऽसौ, नक्ष्यत्यामयवत्क्षणात् ॥ 36 ॥ उपशिल्पेऽथ सैन्यानामावासोर्वीषु सर्वतः । निचखान निधानानि, प्र्धान्म्व्नीप्तेः॥ 37 ॥ * पुरं राजगृहं चण्डप्रद्योतस्याथ सेनिकैः । मैनिकैरिव वाप्यम्बु, समीनं पर्यवेष्ट्यत ॥ 38 ॥ अत्यासन्ने निषण्णेऽरिसैन्ये दौःस्थ्येन सखजे । तत्पुरं प्रलयाशङ्कि, मीनस्थित इवार्कजे ॥ 39 ॥ . दम्भात्प्रास्थापयल्लेखं, भम्भासारस्य न्न्द्न्ः। चण्डप्रयोतभूपाय, स्र्वोपाय्प्र्वीन्न्धीः॥40॥ चिल्लणावच्छिवादेवी, पूज्या मे तद्धितं शृणु । भेदितास्त्वन्नृपाः सर्वे, मत्पित्रा भेदवेदिना ॥ 41 ॥ दीनारः (रान्) स्वर्णदीनारनिधानेभ्यो हि मत्पिता । दत्तवानात्मसात्कर्तुं, धतुं त्वामेष उद्य्म्ः॥ 42 ॥ पशुबन्धं च बद्ध्वा त्वामर्पयिष्यन्ति मत्पितुः । तर्पयिष्यन्ति चात्मानं, धनैस्ते ही नृपब्रुवाः ॥ 43 ॥ 1 पुरपरिसरपार्थे । Jain Educational For Private Personal use only Rajainelibrary.org
Page #64
--------------------------------------------------------------------------
________________ dAnaka0 // 28 // Jain Education! निखाताः सन्ति दीनारास्तदावासेषु पश्यताम् । दर्पणे कः समीक्षेत पाणिस्थे मणिकङ्कणे ॥ 44 ॥ अवबुध्येति लेखार्थं, शिवादेवीप्रियोऽप्यथ । राज्ञो निवासमेकस्य, प्रत्ययार्थमचीखनत् ॥ 45 ॥ | दीनारान्वीक्ष्य दीनात्मा, स भयेन पलायितः । हस्त्यश्वाद्याददे तस्य नश्यतः श्रेणिकोऽपि च ॥ 46 ॥ प्रद्योतोऽप्यविशद्वेगात्, पुरीं स्वामपरे नृपाः । पृष्ठतः कष्टतः प्रापुः, क्ष्मापालं चैवमालपन् ॥ 47 ॥ मायेयमाभयी नाथ !, राभस्येन किमागमः ? / उक्त्वेति शपथैस्तैस्तैः प्रभुः प्रत्यायितो नृपैः ॥ 48 ॥ अन्यदान्तः सभं दान्तशात्रवः क्षात्रतेजसा । प्रद्योतः प्राह कोऽप्यस्ति, यो बाऽभयमानयेत् ? ॥ 49 ॥ अशक्यानुष्ठितिं श्रुत्वा, भणितिं भूपतेरिति । अभाषिष्ट सभा सर्वा, गर्वावेशविवर्जिता ॥ 50 ॥ गरुत्मत्पक्षतिच्छेदे, कश्छेकोऽपि हि दक्षधी: ? / ऐरावणरदोत्क्षेपविधावाक्षेपवांश्च कः ? ॥ 51 ॥ | कश्शेषशेखरासङ्गिरत्नादानाय यत्नवान् ? / कस्सिंहकेसरसटा, अटाट्येत विकर्त्तितुम् ? ॥ 52 ॥ अभयं शास्त्रनिधतनिर्निभप्रतिभाचयम् । आग्रही निग्रहीतुं स्यात्, भूपते! कः सचेतनः 153 त्रिभिर्विशेषकम् तदाह गणिका काचिद्भूपहृद्दाहहृद्वचः । मामादिश विशामीश !, यथा बद्ध्वा तमानये ॥ 54 ॥ pa0 pa0 // 28 // jainelibrary.org
Page #65
--------------------------------------------------------------------------
________________ ARC %AA राजाज्ञया ततो राजगृहं मायामहानिधिः । उपात्तश्राविकावेषा, ययावेषा पणाङ्गना ॥ 55 ॥ बहिः साथ कृतावासा, पुरान्तश्चैत्यवन्दिका । परिपाट्यागमद्राजकारिते जिनमन्दिरे ॥ 56 ॥ त्रिकाणां दशकं सत्यापयन्ति सा पणाङ्गना । अर्हतो वन्दते यावत्तावत्तत्राऽभयोऽप्यगात् ॥ 57 ॥ साधर्मिकीति निर्णीय, मत्रिणाथ निमत्रिता । सा जगौ धर्मबन्धोऽद्याऽस्माकं तीर्थोपवासिता ॥ 58 ॥ मत्री गुणानुरक्तोऽह्नि, द्वितीये सपरिच्छदाम् । प्रातर्निमच्य भोज्यायैः, प्रीणयामास तां ततः ॥ 59 ॥ तया निमनितोऽन्येद्यु(सखोऽपि ययावृनुः । भोजनान्ते चन्द्रहासमदिरामपि पायितः ॥ 60 ॥ निद्रायमाणः सोऽवन्ती, प्रापितोऽध्वरथैस्तया । प्रद्योतायार्पितो बद्धा, तेन चैष न्यगयत ॥ 61 ॥ नीतिज्ञोऽपि गृहीतोऽसि, धिग् धिक् ते बुद्धिचातुरीम् । ओतुना भक्ष्यते यद्वा, शुकः सप्ततिकां पठन् । अभयोऽप्यब्रवीद्राजन् !, बन्धो धर्मच्छलान्मम । न महिम्नां क्षतेः कर्ता, प्रत्युतोद्दीपयत्यमून् ॥ 63 ॥ कलावानभयः शत्रुगेहेऽपि वगुणैरगात् । अत्युच्चसम्पदं चन्द्र, इव शुक्रग्रहे स्थितः ॥ 64 ॥ इतश्च-विश्वासे चनकाकारः, करी सेचनकोऽन्यदा । मदेनाऽवशतां नीतः, श्रेणिकस्य म्हीप्तेः॥65॥ Inin Educati HIw.jainelibrary.org o For Private Personal Use Only nal
Page #66
--------------------------------------------------------------------------
________________ dAnaka0 // 29 // Jain Education 1 पुरश्रीनूपुराणि नन्, गोपुराणि पदे पदे । चूरयन् स्वपदाघातैर्गेहान् देहान् सुखश्रियाम् ॥ 66 ॥ घट्टयैश्चरणैरट्टान्मरट्टानिव सम्पदाम् । अक्षाणि गेहदेहस्य, गवाक्षान् शुण्डयोत्खनन् ॥ 67 ॥ अयो भारसहस्रस्य, शृङ्खलान् कमलानिव । troTayanmoTaya~zcApi क्रीडारामान्मनोरमान् ॥ 68 ॥ सुभिक्षक्षोणिभृत्कूटान्, धान्यमूटान् खलीलया । करेणोल्लालयन् व्योम्नि, बालकः कन्दुकानिव ॥ 69 ॥ | रोषादाबालगोपालं, स जनं गमयन्मृतिम् । जनङ्गम इव क्रूरोऽभ्रमत्पुरि मतङ्गजः ॥ 70 ॥ पञ्चभिः कुल्क्म्॥ भूभर्तृनिग्रहोपायास्तत्राथ व्यर्थतामगुः । राजयक्ष्मामये वैद्यप्रतिकारा इवाखिलाः ॥ 71 ॥ अवन्तीस्थं प्रधानं स्वं, निधानं बुद्धिसम्पदाम् । स्मृत्वा नूनं तदा दूनोऽनूनधीरपि भूधनः ॥ 72 ॥ ततः करिवरं कोऽपि, यो रङ्कोऽपि प्रकोपिनम् । योगी मन इवाध्यात्ममालानस्थानमानयेत् ॥ 73 ॥ तस्मै सोमश्रियं वक्रजितसोमश्रियं सुताम् । ददे लक्ष्मीलतारामान्, ग्रामांश्चापि सहस्रशः ॥ 74 ॥ एवमुद्घोषणां राज्ञा, कारितां सकले पुरे । श्रुत्वा न्यवारयद्धन्यो, गजमभ्याजगाम च 75 त्रिभिर्विशेषकम् धन्यः परिकरं बङ्घा, क्षणं शीर्षे क्षणं पुरः । क्षणं पार्श्वे क्षणं पश्चात्स्थित्वा गजमखेदयत् ॥ 76 ॥ pa0 pa0 // 29 // lainelibrary.org
Page #67
--------------------------------------------------------------------------
________________ अवक्रश्चक्रवत् शीघ्रं, भ्रमयन् स स्वयं भ्रमात् । निर्मदं सामजं चक्रे, गजशिक्षाविचक्षणः ॥ 77 ॥ मर्मण्याहत्य पादेनोत्प्लुत्य चारूढवानमुम् । सोऽङ्कुशेन गजं निन्ये, तदालानमनाकुलः ॥ 78 ॥ तत्कलारञ्जितस्तस्मै, सुतां सोमश्रियं नृपः । सहस्रं च ददौ ग्रामान्, महोत्सवमनोरमम् ॥ 79 ॥ वनपल्लवनोद्भूता, ववृधे हस्तिबन्धनात् । कीर्तिर्धन्यस्य भूभृद्भू दीवाम्बुदवर्षणात् ॥ 8 ॥ इतश्चात्रैव देशेऽभूद्धनधान्यसमृद्धिमान् । शालिग्राम इति ग्राम, इन्द्रियग्रामशर्मदः ॥ 81 ॥ तत्र धन्याभिधा कापि, कापिलीयप्रणीतिवत् । सत्कार्यकारिणी भद्रप्रकृतिः स्थविराऽभवत् ॥ 82 ॥ नाम्ना सङ्गम इत्यासीद्रौद्र्दारिद्य्स्न्ग्ग्म्ः। सुमुख्यास्तनयोऽमुष्याः, प्राञ्जलः प्रणयोज्ज्वलः ॥ 83 ॥ स चारयन् सदा पौरगोरूपाण्येकदैक्षत । परमान्नं महे वापि, महेभ्यानां गृहे गृहे ॥ 84 ॥ ययाचेऽथ गृहं गत्वा, नत्वा स स्थविरामिति । पायसं सघृतं मातर्देहि मे हितकारिणि ! ॥ 85 ॥ एकस्यापि सुतस्यासी, पायसस्य मनोरथम् । नालं पूरयितुं निःखा, रोदिति स्म ततो भृशम् ॥ 86 ॥ |श्रुत्वा तत्प्रातिवेश्मिक्यो, ददति स्म दयालवः । तण्डुलाद्यखिलं सापि, पायसं प्रगुणं व्यधात् ॥ 87 ॥ Jain Education D onal For Private & Personel Use Only RRMw.jainelibrary.org
Page #68
--------------------------------------------------------------------------
________________ दानक0 ॥ 30 ॥ ****AX6406320K*AW***%*% परिवेष्य च पुत्राय, सा तदृग्दोषशङ्कया । अन्यत्रागाद्यतोऽनिष्ठाशति स्याज्जननीमनः ॥ 88 ॥ तावदेको मुनिस्तत्र, मासक्षपणपारणे । सङ्गमस्य गृहेऽगण्यैः, पुण्यैर्नुन्न इवागमत् ॥ 89 ॥ गोपालेनापि बालेन, विवेक्च्छेक्चेत्सा। पायसं कायसंप्रीत्यै, मुनये भावतो ददे ॥ 9 ॥ क्षणादागतया मात्रा, मात्राधिकमुदा पुनः । पर्यवेष्यत पुत्राय, तदनेनाप्यभुज्यत ॥ 91 ॥ बलिष्ठभोजनाहालः, स विसूचिकया मृतः । स्वकृतं सुकृतं पात्रदानं ध्यायन् मुहुर्मुदा ॥ 92 ॥ मगधाधिपते राजधान्यां राजगृहेऽथ सः । दानपुण्यमहिनाऽभूद् , भद्रागोभद्रयोः सुतः ॥ 93 ॥ फलितं जननी स्वप्ने, शालेयं यक्ष्यलोकत । गर्भगेऽस्मिन्नतः शालिरशालि खजनैरसौ ॥ 94 ॥ क्रमाद्यौवनमापन्नः, स कन्याः प्रिन्नायित्ः। पित्रा द्वात्रिंशतं नित्यमतिष्ठत्सुखलीलया ॥ 95 ॥ तावत्सर्वधियां धाम्ना, रहितेऽभयमविणा । पुरेऽत्रावसरं ज्ञात्वा, कश्चिन्नैगमवेषभृत् ॥ 16 ॥ एकाक्ष एकदा धूर्तों, मूर्तो दम्भ इवागतः । गोभद्रश्रेष्ठिनं प्राह, साहसी धनदं धनैः ॥ 97 ॥ yugmam | // 30 // Jain Education For Private & Personel Use Only HAJainelibrary.org
Page #69
--------------------------------------------------------------------------
________________ Jain Educatio bhadra ! smarasi gobhadra ! चम्पायामागमिष्यसि । तत्र सांयात्रिकाद् भूरि, भूरि व्यवहरिष्यसि ॥ 98 ॥ आदास्येऽहं च दास्येन, तदा सीदन् कुंसीदतः । द्रव्यलक्षं तवोपान्ते, चक्षुर्ग्रहणकार्पणात् ॥ 99 ॥ साकाङ्क्षवाक्यतो युग्मम् ॥ व्यवसायान्विधायाहं, बहुद्रव्यमवाप्नवम् । संप्रत्यत्र ततः प्रापमादानाय स्वचक्षुषः ॥ 100 ॥ द्रव्यलक्षमिदं वृद्धियुतं भद्र ! गृहाण तत् । विरोचनसमज्योतिर्लोचनं मे तथाऽर्पय ॥ 101 ॥ वदन्नेवं वचो वाचोयुक्तिज्ञेन मृदूक्तिभिः । तेन प्रज्ञापितोऽप्युच्चैरित्याख्यद् व्यंसको सकौ ॥ 102 ॥ | बह्वीभिर्धनकोटीभिर्दुर्लभे मम लोचने । मा लुभात् क्षुभ्यदब्ध्याभलोभोऽप्यत्रभवान् भवान् ॥ 103 ॥ सारं ग्रहणकं दृष्ट्रा, चेत्त्वयाऽप्यपलप्यते । ही शुद्धव्यवहारस्य, तदा जातो जलाञ्जलिः ॥ 104 ॥ तमोऽन्तकस्तमः कुर्यात्, चेच्छुर्यात्कस्तदा पुनः । विषवृष्टिः सुधांशोश्चेद्, भूयात्तुष्टिस्तदा कुतः ? ॥ 105 ॥ एवं निशम्य गोभद्रः, किंकर्त्तव्यतया जडः । महेभ्यान् प्रेरयामास, धूर्त्तप्रज्ञापनाकृते ॥ 106 ॥ 1 'अयदि स्मृत्यर्थे भविष्यन्ती' अनेन भूते भविष्यन्ती । 2 वृद्ध्या । SH ww.jainelibrary.org
Page #70
--------------------------------------------------------------------------
________________ दानकः ॥ उपायाः सामदानाद्याः, प्रयुक्ता व्यवहारिभिः । अस्मिन् सर्वेऽभवन् व्यर्था, विद्युद्ग्नाविवाम्बुदाः॥107॥ धूर्तो भूपसभं प्रापत्, प्रसभं कलहावहः । नालं छेत्तुं भवन्ति स्म, तं कलिं सचिवादयः ॥ 108 ॥ गोभद्रधूर्तयोर्वादमच्छिन्नं मत्रिभिस्तदा । वीक्ष्याऽभयकुमारस्य, स्मरन् राजेत्यभाषत ॥ 109 ॥ अत्र चेदभयो मन्त्री, स्यादेवं न तदा कलिः । द्योतते सविता यत्र, न तत्र ध्वान्तसन्ततिः ॥ 110 ॥ अभयेन विना पर्षन्न मे हर्षप्रदायिनी । ननु चन्द्रमसा युक्ता, निशा न स्यात्तमोमयी ॥ 111 ॥ त्रिभिर्विशेषकम् ॥ गोभद्रः स्वसुतां दत्ते, विवादच्छेदकारिणे । एवं भूपतिनाऽवादि, पटहो नगरे ततः ॥ 112 ॥ दम्भान्धतमसध्वंसहंसः पस्पर्श डिण्डिमम् । सतां मान्यस्तदा धन्यः, सभामाप च भूपतेः ॥ 113 ॥ एवमेवं त्वया वाच्यमिति प्रच्छन्नमन्वशात । स गोभद्रं कथारम्भे, गुरुः स्वान्तिषदं यथा ॥ 114 ॥ समक्षं सर्वसभ्यानां, महेभ्यानां नृपस्य च । सार्थवाहस्ततः प्राह, धूर्त वादप्रशान्तये ॥ 115 ॥ 1 स्मृत्यर्थदयेशः इति वैकल्पिके व्याप्यत्वे पक्षे शेषत्वेन sssstthii। ॥ 31 // in Education Internal For Private & Personel Use Only
Page #71
--------------------------------------------------------------------------
________________ भविष्यति महाभाग!, चक्षुस्ते मम वेश्मनि । मुक्तं ग्रहणकस्थाने, त्वया हि न मृषोच्यते ॥ 116 ॥ परं ज्योतिर्जुषः सन्ति, मञ्जूषासु गृहे पुरा । सहस्रशो दृशो लोकैर्मुक्ता ग्रहणके मम ॥ 117 ॥ पृथिव्यां हि पुरं सारं, पुरे गेहं गृहे धनम् । धनेऽपि कायः कायेऽपि, वक्रं वक्रेऽपि चक्षुषी ॥ 118 ॥ सर्वसारतया तस्मादृश एव नृणां सदा । लात्वा ग्रहणकस्थाने, प्रायो वृद्ध्या धनं ददे ॥ 119 ॥ तद् द्वितीयं भवांश्चक्षुर्ममार्पयतु सम्प्रति । तत्सादृश्यादभिज्ञाय, यथा ते dRshmaanye॥ 120 // फालाद् भ्रष्टो हरिर्दावाच्युतो वा द्यूतकृयथा । धूर्तस्तथा विलक्षोऽभूत्वचक्षुर्दातुमक्षमः ॥ 121 ॥ ॥ धन्यस्यैवं धिया तेन, पटीयस्या प्रयुक्तया । कपटी प्रकटीभूतो, राज्ञा निर्धाटितः पुरात् ॥ 122 ॥ 4 श्रेष्ठी तां विपदं तीर्णो, दिदीपेऽथाधिकं shriyaa। राहुदंष्ट्राविनिर्मुक्त, इव कैरववान्धवः ॥ 123 ॥ तच्छ्रुत्वाथ प्रियसखी, सोमश्रीकुसुमश्रियोः । भद्रागोभद्रसूः कन्या-नन्यसाधारणा गुणैः ॥ 124 ॥ विनिद्राक्षी सुभद्राख्या, कलासौभाग्यशालिने । धन्याय स्वप्रदानोत्कान्, ख्ज्ञान्भ्य्न्न्द्य्त्॥125॥ युगलम् ॥ JainEducation For Private Personel Use Only M ainelibrary.org
Page #72
--------------------------------------------------------------------------
________________ दानक0 ॥ 32 ॥ गोभद्रेणाथ तां दत्तामुत्सवैर्धनसारसूः । गुणक्रीतीमुपायंस्त, जानकीमिव राघवः ॥ 126 ॥ धन्यः प्राप परां प्रौढिं, प्रियाभिस्तिसृभिर्युतः । उत्साहप्रभुतामत्र-शक्तिभिर्भूमिमानिव ॥ 127 ॥ / ततो गोभद्रसार्थेशः, श्रीमतीर्थेशसंनिधौ । शुद्धं चारित्रमाराध्य, स्वर्गलोके सुरोऽजनि ॥ 128 ॥ स पुत्रप्रेमपुण्याभ्यामाकृष्टः प्रतिवासरम् । आगत्य शालिभद्राय, दिव्यान् भोगान् प्रदत्तवान् ॥ 129 ॥ यस्याज्ञयैव पितृदेवतयापि दत्तैः, श्रीशालिभद्र इह दिव्यसुखैरखेलत् । विस्तारितेऽवृजिनकीर्तिनि भावदाने, तत्रादरं कुरु विदांवर ! निर्निदाने ॥ 130 ॥ इति श्रीतपागच्छेशपरमगुरुश्रीसोमसुन्दरसूरिशिष्यश्रीजिनकीर्तिसूरिप्रणीते श्रीधन्यचरित्रशालिनि श्रीदानकल्पद्रुमे कन्यात्रयपरिणयो नाम पञ्चमः पल्लवः ॥ 5 ॥ - Jain Educaton Internationa For Private & Personel Use Only
Page #73
--------------------------------------------------------------------------
________________ Jain Educati atha षष्ठः पल्लवः अथास्मिन् श्रीवधूकेलिगृहे राजगृहेऽन्यदा । लीलया विलसन् सप्तभूमसौधाग्रभूमिषु ॥ 1 ॥ पितरौ सोदराश्चापि, दीनं बम्भ्रमतः सतः । धन्यो वन्योचितार्कल्पान्, रङ्ककल्पान् व्यलोकत ॥ 2 ॥ युग्म्म्॥ उपांशु भृत्यैराकार्य, विनयेन प्रणम्य c। पप्रच्छ स्वच्छचित्तोऽसौ, पितरं रचिताञ्जलिः ॥ 3 ॥ लक्ष्मीवतां कथं तात !, निःखता वः समागता ? / नहि च्छायाजुषां तापव्यापज्जात्वपि जायते ॥ 4 ॥ सोऽवग् वत्स ! त्वया सार्धं गता श्रीरपि गेहतः । जीवेनैव समं यद्वा, चेतना याति देहतः ॥ 5 ॥ चौरावस्कन्दवह्नथाद्यैः, सापि संपत्त्वदर्पिता । क्षयं नीता प्रभूतापि, वातैरिव घनावली ॥ 6 ॥ स्वच्छात्मा स निशम्येति, तद्दुःखप्रतिबिम्बतः । चित्ते सुखोज्झितो जज्ञे, स्वभावो हि सतामसौ ॥ 7 ॥ वेषाडम्बरहीनानामवज्ञा महतामपि । महेशेऽप्यर्धचन्द्रः किं, कृत्तिवाससि नाभवत् ? ॥ 8 ॥ तदेते लघुतां माऽऽपन्, महेभ्येष्वधना इति । धन्यो वस्त्ररथाश्वादि, दत्त्वा प्रेष्य च तान् बहिः ॥ 9 ॥ 1 वेषो नेपथ्यमाकल्पः । इति हैमः । ational
Page #74
--------------------------------------------------------------------------
________________ dAnaka0 // 33 // Jain Education | prAvIvizat pure paurasahito विहितोत्सवः । औचित्यं नहि कृत्येषु, चतुरः परिमुञ्चति ॥ 10 ॥ त्रिभिर्विशेषकम् ॥ रमाभिरामान् स्वग्रामान्, बान्धवेभ्यः स दत्तवान् । बन्धुभोग्या हि या लक्ष्मीः, सैव श्लाघ्या मनस्विनाम् ॥ सत्कृता अपि धन्येन, धनाद्यैरग्रजा निजाः । अमर्षमेव ते हर्षस्थानेऽदधत दुर्धियः ॥ 12 ॥ खलः सत्क्रियमाणोऽपि ददाति कलहं सताम् । दुग्धधौतोऽपि किं याति वायसः कलहंसताम् ? ॥ 13 ॥ धन्योऽथामर्षवाक्शुष्यत्तालूनालूनसौहृदान् । कृपालूत्तम ईर्ष्यालून्, वीक्ष्य बन्धून् व्यचिन्तयत् ॥ 14 ॥ ॥ईर्ष्यामलीमसानि स्युर्मानसानि यथा भृशम् । बन्धूनां संपदप्येषा, विपदेव मता सताम् ॥ 15 ॥ तदिमां संपदं सर्वां, त्यक्त्वा देशान्तरे पुनः । यामि कामितसंप्रात्या, तुष्टाः सन्तु सहोदराः ॥ 16 ॥ ध्यात्वेति स प्रियास्तिस्रो, मुक्त्वा चिन्तामणीसखः । अननुज्ञाप्य राजादीनदीनो निर्ययौ पुरात् ॥ 17 ॥ |सञ्जताभीष्टसंपत्तिश्चिन्तारत्नानुभावतः । स मत्तेभवनेऽप्याप, सुखं स्वभवने यथा ॥ 18 ॥ | स व्यतीत्य बहून् ग्रामानार्यस्तिर्यग्भवानिव । मनुष्यगतिवत् प्राप, कौशाम्बीं पुण्यवान् पुरीम् ॥ 19 ॥ pa0 pa0 // 33 // jainelibrary.org
Page #75
--------------------------------------------------------------------------
________________ Jain Education tatra क्षत्रशिरोरत्नं, शतानीकोऽभवन्नृपः । यस्यासिद्वेषिवर्गश्च समं निष्कोशतां गतौ ॥ 20 ॥ आसीत्कोशे मणिस्तस्य सहस्रकिरणाह्वयः । कुलदैवतवत्पूज्यः, पूर्वजैः सर्वदापि हि ॥ 21 ॥ तद्गुणान् भूभुजा रत्नपरीक्षाविदुरा नराः । पृष्टा न चाऽभ्यधुः केऽपि, पुलिन्दा इव पूर्गुणान् ॥ 22 ॥ अमुष्य मणिमुख्यस्य, यो गुणान् निपुणाग्रणीः । प्रत्यक्षप्रत्ययान् सम्यग्, बम्भणीत्यनणीयसः ॥ 23 ॥ तस्मै ग्रामगजाश्वानां पञ्च पञ्च शतान् ददे । सत्यप्रतिज्ञः सौभाग्यमञ्जरीं च स्वपुत्रिकाम् ॥ 24 ॥ इति क्षितिपतिः पुर्या, पटहं प्रतिचत्वरम् । परीक्षकोपलम्भाय, ससंरम्भमवादयत् ॥ 25 ॥ त्रिभिर्विशेषकम् ॥ डिण्डिमं चण्डनिर्घोषं, निवार्य धनसारसूः । अधिभूपसभं प्राप, परीक्षकशिरोमणिः ॥ 26 ॥ धन्यं वत्सपतिः प्राह वत्स ! रत्नपरीक्षणम् । विधेहि तद्गुणान् स्पष्टमभिधेहि च धीनिधे ! ॥ 27 ॥ धन्येनापि मणिं वीक्ष्य, भणितं भूपते ! शृणु । सप्रत्ययं भणाम्यस्य, प्रभावं चित्तचित्रदम् ॥ 28 ॥ एष यच्छेवरोत्सङ्गसङ्गमङ्गति भूपते ! / तं द्विपा इव पारीन्द्रं हन्तुं शक्ता न विद्विषः ॥ 29 ॥ w.jainelibrary.org
Page #76
--------------------------------------------------------------------------
________________ दानक0 ॥ 34 ॥ BREAKING अस्मिन् सति पुरस्यान्तरतिवृष्टिपुरस्सराः । अनीतय इव क्ष्मापे, न स्युः सर्वा अपीतयः ॥ 30 ॥ एतद्युजि भुजे न स्युः, कदापि प्रोन्मदा गदाः । अम्बुवाहाश्रिते दावहव्यवाहा इवाचले ॥ 31 ॥ पराभवन्ति भूपाद्या, न कदाप्येतदाश्रितम् । अर्काङ्कपालीमालीनमन्धकारा इवाङ्गिनम् ॥ 32 ॥ यदि न प्रत्ययः स्वामिन् !, स्थालमानाय्यतां तदा । शालिभिः पूरितं कूरभक्षिणश्चापि पक्षिणः ॥ 33 ॥ स्थाले शालिकणैः पूर्णे, समानीतेऽथ वेत्रिणा । स्थापयित्वा मणिं धन्यः, मापतेः पक्षिणोऽमुचत् 34 अभ्रमन्नभितः स्थालं, नालं स्पष्टं खगाः परम् । परितो द्वीपमुल्लोलाः, कल्लोला इव वारिधेः॥ 35 ॥ मणावपाकृते ते तु, कणानादन् क्षणादपि । आरामे रक्षकत्यक्ते, फलौघानिव मर्कटाः ॥ 36 ॥ . धन्यः प्राह यथानेन, पक्षिभ्यो रक्षिताः क्न्नाः। वैरीतिरगद3भूतेभ्यो4, रक्ष्यन्ते मनुजास्तथा ॥ 37 ॥ 5 निशम्येति महीनाथः, प्रत्यक्षं प्रेक्ष्य चाद्भुतम् । मणेः प्रभावं धन्यस्य, कौशलं च चमत्कृतः ॥ 38 ॥ सौभाग्यमञ्जरी कन्यां, धन्यायादत्त भूप्तिः। ग्रामानश्वान् gajendrA~zca, पञ्च पञ्च शतप्रमान् ॥ 39 ॥ ॥ 34 // बहिर्निवेश्य कौशाम्ब्या, धन्यः स्वाभिधया पुर्म्|कारिते तत्र सोधेऽसौ, न्यवात्सीत्सौख्यलीलया ॥ 4 ॥ Jain Education jainelibrary.org
Page #77
--------------------------------------------------------------------------
________________ Jain Education प्रभुत्वेऽथाऽनपायेऽपि, सोपायव्यवसायवित् । उपार्जत् सोऽल्पकालेन, स्वर्णकोटीरनेकशः ॥ 41 ॥ दुष्प्रापमम्बु लोकानामालोक्य नगरेऽन्यदा । सरः खानयितुं तेन, प्रारेभेऽथ शुभेऽहनि ॥ 42 ॥ इतः श्रेष्ठिगृहान्ये, गते श्रीरप्यगात्तदा । भाखति प्रोषिते विश्वादिनलक्ष्मीरिवाखिला ॥ 43 ॥ अमात्रां मम जामात्रा, प्रौढिं नीताः सदाप्यमी । खला अकलहायन्त, भूपस्तानित्यदण्डयत् ॥ 44 ॥ उज्झिता धनसाराद्या, धनैरेव न केवलम् । स्पर्द्धेनेव तदनुगैर्यशः कान्तिगुणैरपि ॥ 45 ॥ निर्धनत्वादसारोऽथ, धनसारो व्यचिन्तयत् । कथं प्रागुच्चवाणिज्यस्तन्नीचमधुनाश्रये ! ॥ 46 ॥ ततोऽसौ न्यगदत् पुत्रान् प्रवसामः खवृत्तये । द्राक्षासदृक्षामा हुर्यद्भिक्षामप्यन्यनीवृति ॥ 47 ॥ सुविद्योऽपि सुरूपोऽपि, नार्थमर्धति निर्धनः । स्वक्षरोऽपि सुवृत्तोऽपि द्रम्मः कूटो यथा जने ॥ 48 ॥ सुताः! सुतारवषोऽपि, कोऽपि श्लाघ्यो न निर्धनः । वराक्षरमपि श्राव्यं, काव्यं यन्नार्थवर्जितम् ॥ 49 ॥ एवमुक्त्वाऽमुनाऽन्यत्र, निर्वाहाय यियासुना । प्राहेषातां पितुर्गेहे, सोमश्रीकुसुमश्रिय ॥ 50 ॥ 1 deze / v.jainelibrary.org
Page #78
--------------------------------------------------------------------------
________________ दानक. AKBARESSES जगाद सादरं चैष, सुभद्रां सानुलोचनः । गोभद्रस्य गृहे यातु, भवत्यपि शुभाशये ! ॥ 51 ॥ साह शीलसहायाहं, सहायास्यामि सम्प्रति । आपद्यपि सतीनां यद्भर्तुरेव गृहं ग्तिः॥ 52 ॥ नारीणां पितुरावासे, नराणां श्वशुरालये । एकस्थाने यतीनां च, वासो न श्रेयसे भवेत् ॥ 53 ॥ यदा सौख्यं यदा लक्ष्मीस्तदाप्युद्दिश्य कारणम् । गम्यं पितुर्ग्रहे स्त्रीभिर्दोष एवान्यथा पुनः ॥ 54 ॥ अत्र वासे प्रवासे वा, सम्पद्यापदि वाऽप्यहम् । कायं छायेव नो मोक्ष्ये, सुशीला श्वशुरालयम् ॥ 55 ॥ हृष्टः श्रेष्ठी तदाचष्ट, वधु ! साधु त्वयोदितम् । नरोत्तमस्य यत्सत्यं, तस्य धन्यस्य पल्यसि ॥ 56 ॥ ततस्तया स्वपल्या च, सभार्येस्तनयैर्युतः । निर्ययौ स पुराजीव, इव कर्मभिरष्टभिः ॥ 57 ॥ भ्रान्त्वा देशान् बहून् प्राप, स कौशाम्बी पुरी क्र्मात्। यतयो याचका निःखाः, पवना इव न स्थिराः॥ तत्रासौ kshcidpraakssiiddhnino'lpdhnaastthaa| निर्धनाश्च कथं भद्र! वर्तन्तेऽत्र पुरे जनाः ॥ 5 स प्राह धनवन्तोऽत्र, स्वनीव्या व्यवसायिनः । अपेक्षन्ते प्रकाशाय, दीपा दीपान्तरं नहि ॥ 60 ॥ नाणकावर्तिनः काणापणिका घृतहट्टिकाः । स्वर्णकारा मणीकाराः, सौत्रिकाः पादसूत्रिकाः ॥ 61 ॥ AHARSENSE Jain Education in For Private Personal use only inelibrary.org
Page #79
--------------------------------------------------------------------------
________________ ताम्बूलिकास्तथा पौगफलिकाः पादृकूलिकाः । कार्यासिका दौष्यिकाश्च, माणिक्यव्यवसायिनः ॥ 62 ॥ सौवर्णिका गान्धिकाद्या, ये चान्ये नातिवैभवाः । सर्वे धन्यमहेभ्यस्य, ते वणिक्पुत्रतान्विताः ॥ 63 ॥ धनं समुपजीव्याऽत्र, निर्वहन्ते यथासुखम् । तटारघट्टास्तटिनीप्रवाहस्य यथा जलम् ॥ 64 ॥ चतुर्भिः कलापकम् ॥ येऽत्यन्तनिर्धनास्ते तु, श्रेष्ठिनोऽस्य महासरः । वेतनेन खनन्त्यत्र, स्वदारिद्र्यमिवाधुना ॥ 65 ॥ श्रेष्ठी दत्तेऽत्र दीनारमेकं स्त्रीणामुभौ नृणाम् । द्विर्भोजनं च सर्वेषां, तैलान्नादि यथेप्सितम् ॥ 66 ॥ |दृष्ट्वा स्वाजीविकोपायं, ततः श्रुत्वा जहर्ष स्ः। देवमातृकदेशस्थजनोऽम्भोदमिवोन्नतम् ॥ 67 ॥ धनसारादयश्चनुर्वेतनेनाथ तत्सरः । जीवाः किं किं न कुर्वन्ति, दुष्पूरोदरपूर्तये? ॥ 68 ॥ अन्यदा सम्मदापूर्णेस्तूर्णप्राप्तैर्जनैर्वृतम् । मत्रिसामन्तपादातहास्तिकावर्तसंयुतम् ॥ 69 ॥ |सहर्षमागधश्रेणीप्रणीतगुणवर्णनम् । धृतसौवर्णदण्डोच्चमायूरातपवारणम् ॥ 70 ॥ उत्तप्तस्वर्णगौराङ्गं, रत्नालङ्कारभासुरम् । ज्वलदिव्यौषधिज्योतिर्जालं स्वर्णाचलं kila ॥ 71 ॥ Join Educat on For Private Personel Use Only ww.jainelibrary.org
Page #80
--------------------------------------------------------------------------
________________ * दानक0 प. ॥ 36 ॥ *** **** जय! जीव ! चिरं नन्देत्यादिवादिषु बन्दिषु । यावज्जीवोपभोगार्ह, ददतं धनसञ्चयम् ॥ 72 ॥ सरोवरोऽवलोकाय, कौतुकायतलोचनम् । धन्यं तत्रागतं सर्वे, नेमुः कर्मकरा मुदा ॥ 73 ॥ पञ्चभिः कुलकम् ॥ भृत्यवृत्त्याथ दृष्ट्वासौ, क्लिश्यन्निजकुटुम्बकम् । दध्यावहो अनुल्लङ्घया, कर्मरेखा सुरैरपि ॥ 74 ॥ पितरौ भ्रातरो भ्रातुर्जाया जाया ममापि च । प्राप्यन्त हन्त देवेन, दुर्दशां कीदृशीमहो! ॥ 75 ॥ शालिभद्रखसाप्येषा, कथं वहति मृत्तिकाम् ? / हरिश्चन्द्रोऽपि किंवाम्बु, न चाण्डालगृहेऽवहत् ? ॥ 7 ॥ समयं गमयामास, दमयन्त्यपि दुःखिनी । एकाकिनी वने घोरे, को रे वके विधौ सुखी? ॥ 77 ॥ नृपतेर्मुकुटाद्धष्टं, रजसा छादितं भुवि । जनांहिघटनां रत्नमपि हन्त shtyho!॥ 78 ॥ ध्यात्वेति पितरं प्राह, के यूयं ? कुत आगताः? |सोऽपि गोपितवंशादि, ददौ यत् किञ्चिदुत्तरम् ॥ 79 ॥ दध्यौ धन्योऽधुना ऋद्धं, नाभिजानन्ति माममी । खापत्यमपि धौरेयं, सञ्जातं पशवो यथा ॥ 80 ॥ अगोपयन् खवंशाद्यमधुना निर्धना अमी। दर्शयेयुः किमश्रीकास्ताराः खं यदि वा दिवा ? ॥ 81 ॥ ॥ 36 // ***** Jain Education For Private Personel Use Only
Page #81
--------------------------------------------------------------------------
________________ समये झापयिष्यामि, ततः स्वमपि नाधुना । अकाले स्याद्विकाराय, यत्पथ्यमपि रोगिणाम् ॥ 8 ॥ वृद्धानां दुस्सहं तैलं, भोज्ये देयं ततो घृतम् । सर्वभृत्येभ्य इत्येष, खमादिक्षन्नियोगिनम् ॥ 3 ॥ भृत्यान् वृक्षानिवोल्लास्य, घृतदापनजइ रसैः । यथागतं जगामेष, धाराधर इवोन्न्त्ः॥ 84 ॥ द्वितीयेपि दिने तत्र, स तान् सत्कर्तुमागतः । वृक्षान् सपल्लवीकर्तुं, वसन्त इव कानने ॥ 85 ॥ मनोऽनुकूलताम्बूल-दुकूलादिप्रदानतः । सच्चक्रे कर्मकृद्वर्ग, पित्रादीश्च विशिष्य स्ः॥ 86 ॥ स प्राह स्थविरं तक्रा-भावे वः स्यान्निशान्धता । वासरापगमे चक्र-वाकाणामिव पक्षिणाम् ॥ 87 ॥ तद्राचं मगृहात्तकं, युष्माभिर्वृद्ध ! सर्वदा । महतामपि यत्तस्य, याचने स्यान्न लाघवम् ॥ 88 ॥ नित्यं तक्रार्थमायान्तु, तव वध्वो मदालये । ज्ञेयं मगृहमात्मीय-मेव गण्यं नचान्तरम् ॥ 89 ॥ . महान् प्रसाद इत्यूचे, श्रेष्ठिना पटुचाटुना । धिगबोधं क्षुधं नैःस्व्यं, परायत्तांच जीविकाम् ॥ 9 ॥ यतः-क्षीणो मृगयतेऽन्येषा-मौचित्यं सुम्हान्पि। द्वितीयाभूः प्रजादत्त-तन्त्वन्वेषी यथा shshii॥91॥ संप्रीण्य स तथा भृत्यान्, पित्रादींश्च विशेषतः । दैवदुर्ललितं निन्द-नावासं निजमासदत् ॥ 92 ॥ THEHOMOMOMOMOMOM 61
Page #82
--------------------------------------------------------------------------
________________ दानक0 ॥ 37 ॥ धनसारं जगुर्भृत्या, अहो वः संनिधेर्वयम् । अभूम सुखिनः सर्वे, सत्सङ्गः श्रेयसे यतः ॥ 93 ॥ अथ क्रमाद्ययुर्धन्य - सौधे श्रेष्ठिवधूटिकाः । तकस्य जीवनस्यार्थे, कादम्बिन्य इवाम्बुधौ ॥ 94 ॥ धन्याज्ञया ददौ ताभ्यस्तकं सौभाग्यमञ्जरी । सौभाग्यमञ्जरी सैव, स्त्रीणां यद्भर्तृवश्यता ॥ 95 ॥ सोऽशिषञ्च प्रियामेवं, तिसृभ्यस्तक्रमेव भोः । ज्यायसीभ्यस्त्वया देयं, स्वच्छं सज्जनचित्तवत् ॥ 96 ॥ दधिदुग्धादिकं दद्याः, कनीयस्यै पुनः प्रिये ! / प्रियालापादिभिर्वर्यां कुर्याश्च प्रीतिमेतया ॥ 97 ॥ विधाय दयितादेशं, शिरः शिखरशेखरम् । अवक्रेण हृदा चक्रे, सर्वदैव तथैव सा ॥ 98 ॥ प्रददे च प्रमोदेन, कनीयस्यै पुनः स्त्रिये । द्राक्षाकरम्भपक्वान्न-दधिदुग्धसितादिकम् ॥ 99 ॥ तद्वीक्ष्याश्लाघत श्रेष्ठी, सुभद्रां ननु पश्यत । सूनोर्भाग्यवतः पत्य- प्येषा भाग्यवती सती ॥ 100 ॥ समत्सराः पराः प्राहु-व्र्व्याख्यातो देवरः पुरा । तत्याज चपलो देश -मप्यहो ! भाग्यशालिता ॥ 101 ॥ दिवा मृदं वहत्येषा, रजन्यां खपिति क्षितौ । सुदुःखिनी खरीवाहो !, भृशं भाग्यवतीतरा ॥ 102 युग्म्म्॥ अन्यदा वन्यदावाग्नि-ध्यामिताम्रलतानिभाम् । निःश्रीकां तां शतानीका -ङ्गजा प्राह गृहागताम् ॥ 103 ॥ pa0 pa0 // 37 // w.jainelibrary.org
Page #83
--------------------------------------------------------------------------
________________ सख्याख्याहि निजाख्यादि, मत्प्रीत्यै विमलाशये! स्वान्तस्थं गोपयेयुः किं, वस्तुस्फटिकभित्तयः? 101 लज्जयाऽधोमुखी साऽपि, बभाषे सुमुखी स्खि!| किं मां पृच्छसि ? दुःखाती, पृच्छ दुर्दैवमेव मे॥105/ शालिभद्रस्य तस्याहं, भगिनी भाग्यशालिनः । भोगी न गीयते कोऽपि, यतोऽन्यस्त्रिजगत्यपि ॥ 106 ॥ गोभद्रस्य सुता तस्य, भद्राकुक्षिसमुद्भवा । यत्समः कोऽपि नास्त्येव, पिता पुत्रैकवत्सलः ॥ 107 ॥ त्वद्भर्तृसमनाम्ना च, धाम्ना सद्भाग्यसंपदाम् । व्यवहारिसुतेनोढा, लक्ष्मीरिव मुरारिणा ॥ 108 ॥ कलिना मलिनाचारान्, विलोक्य निजबान्धवान् । समां समां रमांचापि, परित्यज्य ययौ क्व्चित्॥109॥ गते तस्मिन् गता लक्ष्मीरनन्यगतिका सती । नीराभावे तडागान्तस्तिष्ठेदम्बुजिनी किमु ? ॥ 110 ॥ खनिर्वाहकृतेऽत्रैत्य, खन्यते तत्सरः सखि ! / विराद्धाः किं न जल्पन्ति ?, किं न कुर्वन्ति निर्धनाः ? ॥ 111 अथाजगाम धन्योऽपि, गोपितखाकृतिर्मनाक् । गोभद्रतनयामेवं, सव्याज व्याजहार च ॥ 112 ॥ प्राणाधीशं विना प्राणान्, कथं धरसि? भामिनि! / पयः शोषे हि कृष्णोर्वी, विदीर्येत सहस्रधा 113 साह मे जीवितं रक्षत्याशाबन्धो निपाततः । अपि शुष्कं पुष्पवृन्द, वृन्तपाश इव स्थिरः ॥ 114 ॥ Jan Education Intel For Private Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ दानक0 ॥ 38 ॥ धन्योऽभ्यधान्मुधा मुग्धे!, किं नाशयसि ? यौवनम् । अभुक्त्वा नहि ताम्बूलं, करस्थं शोषयेदुधः ॥ 115 दूरदेशगतस्याशा, तस्य सुभ्र ! विमुच्यताम् । मांप्रपद्य पर्ति भोगा, भुज्यतामिह दुर्लभाः ॥ 116 ॥ आकर्ण्य तद्वचः सापि, वज्रपातसहोदरम् । कर्णौ पिधाय पाणिभ्यां, भयभीतेत्यभाषत ॥ 117 ॥ | गतियगलकमेवोन्मत्त! पुष्पोत्कराणाम, हरशिरसि निवासःक्ष्मातले वा निपातः । विमलकुलभवानामङ्गनानां शरीरं, पतिकरकरजो वा सेवते वा हुताशः ॥ 118 ॥ नाम्ना धन्योऽप्यधन्योऽसि, य्स्त्व्मुन्मार्ग्माग्म्ः। वक्रगो मङ्गलोऽप्युआ , स्यादमङ्गल एव यत् ॥ 119 परयोषाभिलाषेण, नूनं भ्रश्यसि वैभवात् । को वा फणिमणीग्राह-काम्यया सुखितो भवेत् ? ॥ 120 ॥ मच्छीललोपे यत्रेन्द्रो, नेष्टे तत्र bhavA~stu कः? / और्वे यत्राम्बुधिर्ममः, प्रोन्मदस्तत्र किं नदः? ॥ 12 ॥ ॥प्न्य्च्भिः कुलकम् ॥ चेतनाया इवैतस्याः, स दृष्ट्वेति विशुद्धताम् । अनिर्वाच्यं परात्मेवा-मन्दानन्दमविन्दत ॥ 122 ॥ 1 vddvaanle| Jain Educa For Private & Personel Use Only IDILww.jainelibrary.org
Page #85
--------------------------------------------------------------------------
________________ सुधासुधाकरी कार्य, सुभद्रां प्रति सोऽभ्यधात् । परस्त्रीलोलुभो नाहं, न भेतव्यं ततस्त्वया ॥ 123 ॥ इदं वचनमात्रेण, तव सत्वं परीक्षितम् । विरुद्धं यन्मयाऽवाचि, तत्क्षन्तव्यं त्वया पुनः ॥ 124 ॥ परं पृच्छामि भार, स्वं कथं वेत्सि ? सुन्द्रि!| लोचनालोकमात्राद्वा, सङ्केताद्वा कुतश्चन ॥ 125 ॥ सा प्राह यो हि सङ्केतान्, खनिकेतगतान् स्फुटान् । अज्ञातानपरैर्वक्ति, स भर्ता मे न संशयः ॥ 126 ॥ सोऽथावादीत् प्र्तिस्स्त्थान्-न्ग्राध्न्सार्सूः। धन्यो बन्धुकलेभनो, लग्नो देशान्तरं प्रति ॥ 127 ॥ प्राप राजगृहं तत्र, कन्यात्रयमुपायत । वाणिज्योपायतः स्वर्णकोटीश्वोपाय' भूरिशः ॥ 128 ॥ सनालीकान् गतश्रीकान्, सङ्गतान् बान्ध्वान्निजान्|भाखानिव् सलक्ष्मीकान्, निर्विकारश्चकार स्ः॥129 / कुटुम्बकलहं दृष्ट्वा, कलहंस इवाम्बुदम् । मानसे सरसीवागादत्र पद्माकरे पुरे ॥ 130 ॥ अभिज्ञानाभिधानात्तं, विज्ञा विज्ञाय सा प्रियम् । लज्जयाऽधोमुखीजाता, सतीनां यदियं स्थितिः 131 अलङ्कारांशुकैः स्फारांशुकैस्तेन प्रसाधिता । सा गृहस्वामिनी रेजे, यामिनीव क्लाव्ता॥ 132 ॥ 1 सशल्यान् 654 SHARE Jain Educati o nal For Private & Personel Use Only
Page #86
--------------------------------------------------------------------------
________________ दानक0 न तिष्ठति निमेषाध, प्राक्किमेषाऽद्य तिष्ठति । सत्यः पत्युग्रुहं मुक्त्वाऽन्यत्र तिष्ठन्ति न क्षणम् ॥ 133 ॥ नच श्रीधन्यराजः क्ष्माकल्पगुःस्थितिमुज्झति । विषमा वा मनोवृत्तिः, प्रभूणामिति चिन्तयन् ॥ 134 ॥ श्रेष्ठी वृद्धां वधू शङ्काशङ्कुसङ्कुलहृजगौ । वत्से! गत्वा विलोकख, तदोकः सा किमु स्थिता ? ॥ 135 ॥ ॥vishesskm // हिनी धनदत्तस्य, लात्वागात्तत्र दोहनीम् । तस्या वीक्ष्य तथावस्थामपूर्वा ववले च सा ॥ 136 ॥ वृत्तान्तं कथयामास, धनसाराय सा रयात् । स पपात क्षितौ श्रुत्वा, जातवज्राभिघातवत् ॥ 137 ॥ ध्यातवान् जातचैतन्यश्चैतन्यश्चितकन्धरः । कथं कलङ्कितो वंशः, शीलध्वंसनयाऽनया? ॥ 138 ॥ * विदेशः कष्टसन्देशः, कलङ्कः कुलपङ्ककृत् । निःखता विश्वनिन्द्या च, सहेताग्नित्रयं हि कः? ॥ 139 ॥ OM कं पृच्छामि ? क्व गच्छामि? कं भजामि ? यजामि कम् ? / कंकरोमितलक्ष्मीकः, कं करोमि स्वपक्षगम्? 140॥ तथापि कथयिष्यामि, खजातिव्यवहारिणाम् । खजातेः पक्षपातं यत्तिर्यश्चोऽपि हि कुर्वते ॥ 141 ॥ ध्यात्वैवं दैवदग्धोऽसौ, तदैव वणिजां पुरः । तं वृत्तान्तं जगौ श्रेष्ठी, नितान्तं दीनतां dadhat ॥ 14 ॥ // 39 // For Private Personal Use Only w.jainelibrary.org
Page #87
--------------------------------------------------------------------------
________________ Jain Education वणिग्भिर्भणितं नायमन्यायमतनोत्पुरा । ख्यात आबालभूपालं, परनारीसहोदरः ॥ 143 ॥ अलीकं भाषते नैवाप्रत्यनीको भवानपि । किंकर्तव्यतया मूढा, भद्र ! किं कुर्महे ? वयम् ॥ 144 ॥ तथापि कथयिष्यामो, धन्याय न्यायवेधसे । साम्प्रतं साम्प्रतं यत्स्याद्भद्र ! भद्रङ्करं च ते ॥ 145 ॥ वणिजः प्रणिगद्येति, गता धन्यस्य वेश्मनि । चिरं गिरं विमृश्याहुः, सर्वेऽपि भयवेपिताः ॥ 146 ॥ सूरोत्सङ्गे तमःपूरो, रेणुच्छालो महार्णवे । तापप्रथा यथा नेन्दौ, त्वय्यनीतिस्तथा नहि ॥ 147 ॥ पश्चिमायां समायाया - त्कदाचिदुदयं रविः । भ्रुवोऽप्यध्रुवतां दध्या-त्कल्पान्तपवनेरितः ॥ 148 ॥ मेरुर्नमेरुवत्कम्प्रः, सागरोऽपि मरोः समः । जायेत जातु वातोऽपि सञ्जतस्थिरतोऽथवा ॥ 149 ॥ कदाचिदनलो वापि, शीतलो भूतले भवेत् । न पुनः कथमप्येष, लोभविक्षोभवान् भवान् ॥ 150 ॥ विज्ञप्यसे तथाप्येतद्धनसारोपरोधतः । रोधतोऽस्य वधूं मुञ्च, सविचारोऽसि बोधतः ॥ 151 ॥ तेषामिति वचः श्रुत्वा स तन्वानः स्मितं मनाक् । अनाकर्णितकेनान्यां, वार्तां कर्तुं प्रचक्रमे ॥ 152 ॥ ज्ञात्वा धन्यस्य चेतस्ते, चतुरा इङ्गितादिभिः । उत्थाय स्वगृहान् जग्मुः, परार्थे क्लिश्यते हि कः ? ॥ 153 ॥ w.jainelibrary.org
Page #88
--------------------------------------------------------------------------
________________ दानक0 pa0 ॥ 40 ॥ धनसारः खयं गस्खा, गवाक्षस्थमभाषत । धन्यमुच्चैर्महाभाग!, वधूमेतां विमुञ्च मे ॥ 154 ॥ धन्यस्ततो भटानाह, साहसादेष याचते । अवधूय भयं श्रेष्ठी, वधूमर्पयताथ ताम् ॥ 155 ॥ धन्यभूसंज्ञयाऽनिन्ये, तदा श्रेष्ठयपि तैर्भ्त्तैः। मध्यसौधमथागत्य, पितरं सोऽपि चानमत् ॥ 156 ॥ जगाद सादरं धन्य-स्तन्यमानकराञ्जलिः । क्षन्तव्यं तातपादैर्मे, बालचापलजृम्भितम् ॥ 157 ॥ अथानन्दाद्भुताक्रान्तो, जातोऽसौ पुत्रदर्शनात् । उत्कल्लोलः कथं न स्याचन्द्रालोकनतोऽर्णवः ? ॥ 15 ॥ गृहान्तः स्थापयित्वाथ, तातमातङ्कवर्जितः । गूढाभिप्रायतो धन्यः, पुनर्वातायनं ययौ ॥ 159 ॥ . दुःखोपतापितखान्ता, धन्यमाताऽपि तावता । तं भर्तृशुद्धये प्राप्ता, जगाद सविषादहृत् ॥ 160 ॥ स्नुषां मे निस्तुषाचारां, यदि रे नैव मुञ्चसि । तदा तया समं क्रूर !, दूरे दूरेणुवद्रज ॥ 161 ॥ तोषितो रोषितो वाऽपि, त्वं करोषि परं किमु ? / एक मेऽपय भर्तारं, जरया जर्जरं पुनः ॥ 162 ॥ ॥ तया दुःखितया धन्य, एक्मुक्तः स वेगतः । ननाम ज्ञापयित्वा स्वं, साऽपि हृष्टा गृहे स्थिता ॥ 163 ॥ भ्रातरः कातरखान्ताः, क्रमात्पित्रादिशुद्धये । आयुर्वायुजवादायु-मता धन्येन चानताः ॥ 164 ॥ ॥ 40 // Jain EducationpNenal For Private & Personel Use Only
Page #89
--------------------------------------------------------------------------
________________ Jain Education In स्थापितास्तेऽथ गेहान्तर्देहान्तः सद्गुणा इव । वस्त्राभरणताम्बूलैः, सत्कृत्यानेन भक्तितः ॥ 165 ॥ एषां योषात्रयं द्वाःस्थैः, प्रविशद्वारि वारितम् । नगैरिव सरिद्वार, परितश्चिरमभ्रमत् ॥ 166 ॥ तत्र याममवस्थाय, दुरवस्था ययुः पुनः । सायमायतशोकार्त्तास्तास्तटाकतटीकुटीः ॥ 167 ॥ उर्वि ! कुर्विष्टमस्माकं, मातः पातकृतेऽधुना । ददख विवरं दुःखविवशाः प्रविशाम यत् ॥ 168 ॥ | विलापानिति कुर्वाणा, इलालुठनलालसाः । शतयामामिवानैषु - स्त्रियामामपि तास्तदा ॥ 169 ॥ अथ ताः श्लथताप्राप्त लज्जाः सज्जाः कलेः कृतौ । सभां प्रापुर्महीपस्य, कस्य हि क्षान्तिरापदि ? 170 दैवेन गमिता दौःस्थ्यं तव द्रङ्गमिता वयम् । सरः खनामो धन्यस्य, सुखनामोज्झिता नृप ! ॥ 171 ॥ | इत्युक्त्वा तत्र दानादि - कुटुम्बस्थापनावधि । वृत्तान्तमूचिरे सर्वमचिरेण नृपाय ताः ॥ 172 ॥ युग्मम् ॥ देवें ! सेवकवात्सल्या - मृतकुल्याप्रवाहतः । अस्मन्मनोवनोत्सृप्तं, दाहमाहन्तुमर्हसि ॥ 173 ॥ | अस्मद्देवरदाराणा-ममुना मोहतोऽधुना । पञ्चतामापिताः पञ्च, किं भर्तृश्वशुरादयः 1 ॥ 174 ॥ 1 पञ्चम्यस्मद्बहुवचनमामव्. 2 देवस्तु नृपतौ toyade sure. ainelibrary.org
Page #90
--------------------------------------------------------------------------
________________ pa0pa0 दानक0 ॥ 41 ॥ किंवा जीवन्त एवामी, वामीभूतधियामुना । कारागारान्तरे क्षिप्तास्तत्संभालय भूप! तान् ॥ 175 ॥ धन्यरुद्धं कुटुम्ब नः, कृपासञ्चय ! मोचय । गजात्तं त्याजयेत् सिंहादन्यो वन्योऽत्र कः शशम् ? ॥ 176 निर्धनानामनाथानां, पीडितानां नियोगिभिः । वैरिभिश्चाभिभूतानां, सर्वेषां शरणं नृपः ॥ 177 ॥ | श्रुत्वा प्राप्र रुषं भूपादयोऽथ प्रेष्य प्ररुषम् । धन्यायाज्ञापयन्नेवमन्यायस्तव नोचित्ः॥ 178 ॥ मुञ्च वैदेशिकान् सर्वान्, गर्वान्मार्ग किमुज्झसि? |स्न्त्ः कण्ठगतप्राणा, अप्यकृत्यं न कुर्वते ॥ 179 है धन्योऽपि पूरुषं प्राह, नाहमाहन्मि सत्पथम् । प्रत्यूषाभ्युदितः पूषा, लोकालोकं भनक्ति किम् ? ॥ 180 जातु संपातुकः स्यां चेदुत्पथे तद्रुणद्धि कः? / चलिते चक्रिणश्चक्रे, कश्चक्रे रोधनं पुरा? ॥ 181 ॥ भूपोऽत्र तप्तिकर्ता चेदमुमप्यस्मि शास्मि तत् । लक्षानीकस्य जेताहं, शतानीकस्य का कथा ? ॥ 182 ॥ ॥ विशेषकम् ॥ पुरुषः सरुषस्तस्य, वाचः काश्चन गर्विताः । श्रुत्वा गत्वा च नत्वा च, भूपाय प्राह सत्वरम् ॥ 183 ॥ तद्गर्ववचनाकुद्धो, राजा युद्धोद्यतं त्दा। निजानीकं शतानीकः, प्राहिणोद्धन्यमन्दिरे ॥ 184 ॥ ॥ 41 // For Private & Personel Use Only jainelibrary.org
Page #91
--------------------------------------------------------------------------
________________ धन्योऽपि स्वीयमश्वीयं, पादातं हास्तिकं तथा । संमील्य मापसैन्येन, सहाहवमतन्तनीत् ॥ 185 ॥ आपतत्पार्थिवानीकं, गर्जद्गजतुरङ्गमम् । धन्यः पराङ्मुखं चक्रे, सरित्पूरमिवाचलः ॥ 186 ॥ स्वसैन्यदैन्यमालोक्य, रुष्टः पुष्टबलो नृप्ः। स्वयं स्मयं श्रयंश्चित्ते, धन्यं जेतुं प्रचेलिवान् ॥ 187 ॥ वेश्मरक्षां विधायाथ, पृथ्वीनाथस्य संमुखम् । धन्यः प्रतस्थे प्रारब्ध-समरोऽसमरोषतः ॥ 188 ॥ अथाकुलाः कुलामात्या, मा त्याक्षीः खप्रतिष्ठितिम् । देव ! सेवकयुद्धेनेत्यवनीपं व्यजिज्ञपन् ॥ 189 ॥ देव ! धन्यः खजामाता, मा तावद्धन्यतामसौ । नाथ सार्थपतावस्मिन्, हते शौर्य यशोऽपि ते ॥ 190 ॥ अयं स्वयं त्वया नीतो, वृद्धिं न च्छेदमर्हति । यद्दविषवृक्षोऽपि, न च्छिद्येत खरोपितः ॥ 191 ॥ न जामातुः प्रमाथाय, नाथायं युज्यते र्न्न्ः। लकुटं खकुटुम्बस्य, प्रहाराय विभर्ति कः? ॥ 192 ॥ कम्पपात्री भवेद्धात्री, पाथोनाथोऽपि शुष्यति । तथापि कुपथाध्वन्यो, धन्यो जातु न जायते ॥ 193 ॥ रुद्धाः क्रुद्धात्मनेवासां, साधुनाप्य्धुनाऽमुना। यद्भर्तृप्रमुखास्तत्र, हेतुः कोऽपि भविष्यति ॥ 194 ॥ प्रादुष्कारिष्यते गूढोऽप्येष बुद्धिविशेषतः । अदृश्यं हि किमस्माकं, मत्रिणां शास्त्रचक्षुषाम् ? ॥ 195 ॥ ॥ 5 // Jain Education For Private & Personel Use Only (AMw.jainelibrary.org
Page #92
--------------------------------------------------------------------------
________________ dAnaka0 // 42 // Jain Education In I एवं निगद्य सद्यस्ते, प्राहुराहूय योषितः । किंकुलाः ? किंधना ? यूयं किंग्रामा ? ब्रूत सूनृतम् ॥ 196 ॥ | एवमुक्ता विमुक्ताश्रु-जला निजकुलादिकम् । सर्वं वृत्तान्तमूचुस्ता - स्तटाकखननावधिम् ॥ 197 ॥ प्रतिभायत्रिणः श्रुत्वा, तदुक्तमथ मन्त्रिणः । अमन्त्रयन्त विज्ञातवस्तुतत्वा इदं मिथः ॥ 198 ॥ योऽत्यन्तं भाग्यवानाभिरभ्यधायि खदेवरः । धन्याभिधः स एवासौ प्रोक्तसंवाददर्शनात् ॥ 199 ॥ तत्रदानादिकां मायां, निर्मायानेन धीमता । स्वजायाः स्थापिताः पूर्व, पश्चात्पित्रादयोऽपि च ॥ 200 ॥ विचार्यैवमभाषन्त, धीसखा योषितः प्रति । कथं धन्यो भवदेवा, नृदेवैरपि लक्ष्यते ॥ 209 ॥ योषास्तोषाश्रितखान्तास्त्यक्तरोषा अथोचिरे । पद्मासद्मानि पद्मानि पादयोस्तस्य लक्षणम् ॥ 202 ॥ ततस्तत्पादपद्मस्थ- पद्मलक्ष्मदिदृक्षया । ताभिर्भूपप्रधानानि, सार्धं धन्यान्तमैयरुः ॥ 203 ॥ | भ्रातुर्जायाः समायाताः, स मायावी नमोऽकरोत् । जगौ च कातरखान्ता, मातरः किमिहागताः ? 204 दृष्ट्वोपलक्ष्य चैनं ता, नन्तारं व्याहरन्निति । आयासयसि मायाभिः किमस्मान् ? देवरोसि यत् ॥ 205 स प्राह हृद्ये! हृद्येष, युष्माकं को भ्रमोऽभवत् ? / स्युर्मन्ददृष्टयो यद्वा, गर्त्तान्तर्जातु पातुकाः ॥ 206 pa0 pa0 6 // 42 // ainelibrary.org
Page #93
--------------------------------------------------------------------------
________________ यं यं धन्याभिधं यूयं, द्रक्ष्यथ kssitimnnddle। खदेवरतया तं तं, वदन्त्यो हास्यमाप्स्यथ ॥ 207 ॥ ता चिरे चिरेण त्वमभिज्ञातस्तथापि ते । क्रमौ प्रक्षाल्य मन्याद्याः, प्रत्याय्याः पद्मदर्शनात् ॥ 208 धन्योऽवक् परमानिन्यो, न स्पृश्याः सरमा इव । नेच्छाम्यालापमप्याभिदूरे दिक्षालनं मम ॥ 209 ॥ सचिवाःशुचिवाचां तेऽभ्यधुरित्थंधुरि स्थिताः|माऽऽयास्य् मुधा साधो !, बन्धुजाया निजा इमाः ॥ 21 ॥ इत्युक्तः सचिवैर्धन्यो, नर्मकर्म विमुच्य तत् । स्वबन्धुजायाः प्राहैषीन्मनीषी निजसद्मनि ॥ 211 ॥ अदैन्यः सैन्यसंरम्भं, त्यक्त्वा धन्योऽनमन्नृपम् । सोऽप्य सनदानाद्यैः, सत्कृत्येति तमभ्यधात् ॥ 22 ॥ अवेदितात्मना भ्रातृदयिताः खेदितास्त्वया । किं मुधा? यहुधा न खान् , वञ्चयन्ते कदाचन ॥ 213 ॥ 18 व्याजहार च निर्व्याजमनसा धनसारसूः । हेतुं क्षोणिपते ! भ्रातुर्जायाऽत्यायासने शृणु ॥ 214 ॥ सुश्लिष्टानामपि भ्रातृमनसां तालकायसाम् । विश्लेषं कुरुते नारी, कुञ्चिकेव क्षणादपि ॥ 215 ॥ तावद्वन्धुमनोभूमौ, रम्या स्नेहवनावली । यावन्न ज्वलति स्त्रीणां, विश्लेषवचनानलः ॥ 216 ॥ 5555555%OMOMOM 1 शुन्यः । For Private Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ OM55 दानक0 ॥ 43 ॥ विश्वस्यं देव ! नारीणां, नारीणां च विशेषतः । विरक्ता अरयो मन्ति, नार्यो रक्ता अपि क्स्स्न्नात्॥217॥ यत उक्तम्-सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्त्रिया। स्नेहलं दधिमभाति, पश्य मन्थानको न किम् ? ॥ | गृहीतहस्तकः प्रेयान् , प्रेयसीभिर्घरट्टवत् । भ्रमितः पितृमात्रादिस्नेहं दलयति क्षणात् ॥ 219 ॥ नरः कुकुलनारीभिः, खाद्यमानोऽपि हृष्यति । असिर्भवति तेजस्वी, घृष्यमाणोऽपि शाणया ॥ 220 ॥ चतुरः सृजता rAjannupAyA~stena वेधसा । न सृष्टः पञ्चमः कोऽपि, गृह्यन्ते येन योस्सित्ः॥ 221 ॥ उपकारा जलासारा, इव नैके मया कृताः । अमूषु व्यर्थतां प्रापुः, परमूषरभूमिषु ॥ 222 ॥ वहन्ति बन्धवः श्लिष्टा, भार्याभिस्तटभित्तिभिः । वारिताः सरितां वाहा, इवोन्मार्ग्प्र्वृत्तित्ः॥223॥ उपायैर्मदभेदाय, मयैताः खेदितास्ततः । ज्वरनाशाय वैद्येन, तनवः शोषणैरिव ॥ 224 ॥ इत्यादिप्रीतिवार्ताभिर्भूयो धन्येन रञ्जितः । तद्भाग्यामृतचित्रीयमाणोऽगान्निजमन्दिरम् ॥ 225 ॥ नमस्यति स्म धन्योऽपि, पित्रादीन् मुदितान् मुदा। तत्पृष्टाः पूर्ववृत्तान्तं, तेऽप्याचख्युर्यथास्थितम् ॥ 226 ॥ ततः संमानयन भक्त्या, धन्यः खजनकादिकान् । रेजे धन्यवदान्येषु, चक्रवर्तीव राजसु ॥ 227 ॥ ॥ 43 // For Private & Personel Use Only Shr.jainelibrary.org
Page #95
--------------------------------------------------------------------------
________________ परीक्षादक्षो यद् व्यवहतशतानीकतनयामनीकेनानीकं खजनमिलनेऽसौ यदभनक् । इयं दानखोः कुसुमलवलीला तदिह भो !, मुचः शुश्रूषां मा सुजन ! जिनकीर्तिस्फुटफले ॥ 228 ॥ इति श्रीतपागच्छेशपरमगुरुश्रीसोमसुन्दरसूरिविनेयश्रीजिनकीर्तिसूरिप्रणीते श्रीधन्यचरित्रशालिनि श्रीदानकल्पद्रुमे सौभाग्यमञ्जरीपरिणय-स्वजनसमागमवर्णनो नाम षष्ठः पल्लवः ॥ 6 ॥ For Private & Personel Use Only
Page #96
--------------------------------------------------------------------------
________________ दानक. ॥ 44 ॥ SERCHASRACAX अथ सप्तमः पल्लवः अथ दध्यौ धियां धाम, धन्यःप्रागिव बान्धवाः । मा कार्युः पुनरप्येते, चित्तमप्रीतिचुम्बितम् ॥ 1 ॥ अतः सत्वरमन्यत्र, यामि कामित्नीवृत्म्|भाल्यित्वाऽथ् तान् राज्ञे, पुनर्मा दण्डनाऽस्त्विति ॥ 2 ॥ युग्मम् । ततः सोऽश्वान् गजान् ग्रामान् , सोदरेभ्यो ददौ मुदा । गृहसारं तथा सर्वं, जनकाय समार्पयत् ॥ 3 ॥ ममेव मत्कुटुम्बस्य, चिन्ता कार्येति भूपतिम् । निगद्यापृच्छय चाचालीद्धन्यो राजगृहं प्रति ॥ 4 ॥ पत्नीद्वययुतः सारपरीवारवृतस्ततः । दिनैः कतिपयैराप, मार्गे लक्ष्मीपुरं पुरम् ॥ 5 ॥ जितारिर्नृपतिस्तत्र, सर्वक्षत्रशिरोमणिः । क्षमात्यागोद्यते यत्र, शत्रवोऽपि तथाऽभवन् ॥ 6 ॥ तस्य गीतकलानाम्नी, सुता गीतकलानिधिः । साऽन्यदा क्रीडयोद्याने, सखीभिः सङ्गता गता ॥ 7 ॥ लीलान्दोलजलक्रीडापुष्पावचयकारिणी । साऽगायन्मधुरं गीतं, ग्रामरागमनोहरम् ॥ 8 ॥ गीतलीनास्ततस्तस्थुः, परितस्तां मृगाङ्गनाः । नारीमद्भुतलावण्यामिव कामुकदृष्टयः ॥ 9 ॥ / तदैकस्याः कुरङ्गाक्षी, कुरङ्ग्याः कण्ठकन्दले । कौतुकान् मुमुचे हारं, सा च सारङ्गिकाऽनशत् ॥ 10 ॥ ॥ 44 // For Private & Personel Use Only Mainelibrary.oro
Page #97
--------------------------------------------------------------------------
________________ EUSKA गीतगानं विसृज्याथ, कन्याऽवसथमाययौ । अवादीच नृपं तात!, प्रतिज्ञामिति मे शृणु ॥ 11 ॥ खगीतकलयाऽऽकृष्य, प्रहृष्यन्मानसां मृगीम् । हारं यो मे ग्रहीताऽरं, परिणेता स एव माम् ॥ 12 तस्याः सन्धा प्रसिद्धाऽसौ, सर्वत्र नगरेऽभवत् । प्रथते ह्यद्भुता वार्ता, तैलबिन्दुरिवाम्बुनि ॥ 13 ॥ अथो जितारिसूसन्धां, धानसारिर्निशम्य ताम् । सभां प्राप महीपस्य, पश्यन् पौरजनश्रियम् ॥ 14 ॥ उवाच च महीनाथ!, गीताकृष्टापि चेन्मृगी । त्रस्ताऽन्यत्र प्रयात्येषाऽद्भुता गीतकला हि का?॥ 15 ॥ मृदङ्गभेरीभाङ्कारैरत्रस्ता जनसङ्कुले । आयाति चेन्मृगी गीताकृष्टा गीतकला हि सा ॥ 16 ॥ दृष्ट्वा तमद्भुताकारं, तच्चातुर्यचमत्कृतः । तन्मृग्यानयने राजा, हृष्टो धन्यं न्ययुत स्ः॥ 17 ॥ वीणामादाय धन्योऽपि, गन्धर्वपरिवारितः । प्राप्तस्तत्र वने गीतं, गीतवान् मधुरखरम् ॥ 18 ॥ मलयप्राप्तेन गीतेन, तदाऽऽकृष्टा, मृगान्ग्ग्नाः। काननान्तर्निवासिन्यो, धन्योपान्तमुपाययुः ॥ 19 ॥ हारालङ्कतकण्ठापि, मृगी गीतवशीकृता । धन्यस्य पुरतस्तस्थौ, प्रियेव hRdyeshitH॥20॥ गायन्नेव ततोऽचालीद्धन्यो नगरसंमुखम् । इन्द्रजालकलाशाली, लोकैरिव मृगैः samam ॥ 21 ॥ RARAA%* *%% Jain Education For Private & Personel Use Only I mjainelibrary.org
Page #98
--------------------------------------------------------------------------
________________ दानक0 sa0 ॥ 45 ॥ नैकैर्लोककृतैः क्षोभैः, क्षोभितोऽपि न चुक्षुभे । गीतलीनो मृगवातो, योगीव ध्यानलग्नहृत् ॥ 22 ॥ द्रगमध्येन धन्योऽथ, प्राप मापस्य संसदम् । अन्वीयमानः सारङ्गैः, सरङ्गैर्नागरैरपि ॥ 23 ॥ एतत्किमेतत्किमिति, पार्थिवादिषु वादिषु । जहार हरिणीकण्ठपीठाद्धारमुदारधीः ॥ 24 ॥ अहो गीतकलादाक्ष्यमहो धैर्यमहो महः । अहो सौभाग्यभङ्ग्यस्येत्याश्चर्यरससंभृतैः ॥ 25 ॥ कन्याऽथ पार्थिवामात्यैः, सानन्दमभिनन्दिता । अक्षेपं सा निचिक्षेप, धन्यकण्ठे वरस्रजम् ॥ 26 ॥ अर्थतोयुग्मम् ॥ पूर्णप्रतिज्ञा राज्ञाऽथ, कन्या धन्याय सा ददे । शुभलग्ने तयोर्जातः, पाणिग्रहमहोत्सवः ॥ 27 ॥ दिनानि कतिचित्तत्र, चरित्रैश्चित्तचित्रकृत् । धानसारिः पुरे तस्थौ, श्रीजितारिनृपाग्रहात् ॥ 28 ॥ अथात्रैवाभवन्मत्रिपुत्री नाम्ना सरखती । सरस्वतीव सर्वखं, विद्यानां विदुषी हि या ॥ 29 ॥ प्रहेलिकासु सर्वासु, गूढप्रश्नोत्तरेषु च । समस्यापूरणे चास्या, नालस्यं प्रतिभाऽभजत् ॥ 30 ॥ यदुक्तं नावबुध्येऽहं, मदुक्तं वेत्ति योऽथवा । स एव मे विवोढा स्यात् , प्रतिज्ञातवतीति sA ॥ 31 ॥ ॥ 45 // RAM For Private & Personel Use Only G urjainelibrary.org
Page #99
--------------------------------------------------------------------------
________________ यद्यद्गूढसमस्यादि, नराः परिणिनीषवः । बहवोऽपि तदाऽप्राक्षुस्तत्तन्मच विवेद सा ॥ 32 ॥ अथान्यदा स्फुरद्गर्वा, सर्वान् पण्डितमानवान् । मृगाक्षी श्लोकमप्राक्षीत्साक्षीकृत्य नृपं यथा ॥ 33 ॥ गङ्गायां दीयते दानमेकचित्तेन भाविना । दाताऽहो नरकं याति, प्रतिग्राही न जीवति ॥ 34 ॥ / नास्यार्थ कोऽपि जानाति, jnyaanaatishyvrjitH| श्लोक आबालगोपालं, ख्यातो जातो जने ततः ॥ 35 ॥ धन्यो लिखित्वा श्लोकार्थ, भूर्जे चैकां प्रहेलिकाम् । पाणीग्रहैषी प्राहैषीत्साऽप्यथैवमवाचयत् ॥ 36 ॥ मीनो लाता गलो देयं, कन्ये! दाताऽत्र धीवरः । फलं यजायते तत्र, तयोस्तद्विदितं जने ॥ 37 ॥ एकः श्लोको मदुक्तोऽपि, त्वया ज्ञ्येयोऽय्म्र्थ्त्ः। प्रहेलिकाब्जिनीकेलिवरले! सरले यथा ॥ 38 ॥ न लगेन्नागनारङ्गे, निम्बतुम्बे पुनर्लगेत् । लगत्युक्ते लगेन्नैव, मा मेत्युक्ते पुनर्लगेत् ॥ 39 ॥ इति तज्ज्ञापितेन वश्लोकार्थेन चमत्कृता । चित्ते कन्याऽथ धन्यात्मश्लोकवाच्यं व्यचिन्तयत् ॥ 40 ॥ 3 न विवेद परं वेदागमस्येव जनङ्गमी । अर्थ धन्योक्तवृत्तस्य, सा धीमत्यपि किञ्चन ॥ 41 ॥ 1 हंसि । Jain Education Intel For Private Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ dAnaka0 // 46 // Jain Educatio गत्वाऽथ धन्यमप्राक्षीन्मृगाक्षी सोऽप्यभाषत । तदिदं विद्धि बिम्बोष्ठ ! स्फुटमोष्ठपुटं ननु ॥ 42 ॥ पुत्री माह ततो मन्त्री, सन्धा पूर्णाऽभवत्तव । सुवाणि ! पाणिग्रहणं, कारयाणि ततोऽमुना ॥ 43 ॥ | तयाऽनुमेने तद्वाक्यमिष्टं को वा न मन्यते । धन्यं सत्कृत्य तौ मन्त्री, पर्यणाययदुत्सवात् ॥ 44 ॥ इतश्च नगरे तत्र, पत्रमल्लो वणिग्वरः । अभवत् प्रतिभासत्रं, द्वात्रिंशत्स्वर्णकोटिपः ॥ 45 ॥ चत्वारस्तनयास्तस्य, सनया विनयान्विताः । रामः कामस्तथा धामः, सामनामा चतुर्थकः ॥ 46 ॥ अभूद भूमिर्दोषाणां गुणानामेकमन्दिरम् । लक्ष्मीरिवास्य प्रत्यक्षा, नाम्ना लक्ष्मीवती सुता ॥ 47 ॥ | पुण्यपात्रातिमात्रार्थदानयात्राविधानतः । पत्रमल्लो व्यधाजन्म, सफलं नित्यमेव सः ॥ 48 ॥ रोगैः शरीरगैस्तस्य, सरोगैः सैरिभैरिव । चेतनाऽऽकुलिता बाढमेकदा भेकदारवत् ॥ 49 ॥ आसन्नं मरणं मत्वा, चतुःशरणमाश्रितः । विहिताराधनः सावधानः पुत्रानथाभ्यधात् ॥ 50 ॥ पुत्राः कुत्रापि किं दृष्टं ? निःश्रीके नरि गौरवम् । कस्तूरीमपि निर्गन्धां, कस्तूरीकुरुते यतः ॥ 51 ॥ सैकैव श्लाघ्यते लक्ष्मीः, कलक्यपि यया जनः । देवानामपि मान्यः स्यान्मृगाङ्ग इव सर्वदा ॥ 52 ॥ tional sa0 pa0 19 // 46 //
Page #101
--------------------------------------------------------------------------
________________ Jain Educatio dharmasya साधनं मुख्यं श्रीरेव गृहमेधिनाम् । गीयते धान्यनिष्पत्तेः, पाथोदस्य प्रथा यथा ॥ 53 ॥ हेतुः पुण्यस्य मन्तव्या, कमला समलाऽप्यसौ । प्रभवा किं न पद्मस्य ?, पङ्किलापि भवेदिला ॥ 54 ॥ प्रासादप्रतिमायात्रादयो धर्माः श्रियैव हि । निष्पाद्यन्ते यथा ग्रन्था, बुध्ध्यैव विविधा बुधैः ॥ 55 ॥ तावत्पिता हिताधायी, तावन्माताऽप्यतापिनी । तावत्प्रिया प्रियालापा, यावलक्ष्मीः स्थिरा गृहे ॥ 56 ॥ तावत्कलाः कलाः सर्वा, हृद्या विद्यापि तावता । प्रगुणाश्च गुणास्तावद्यावल्लक्ष्मीः स्थिरा गृहे ॥ 57 ॥ गुणा एते यथा लक्ष्म्यास्तथा दोषाः सहस्रशः । इष्टयोगा इवानिष्टयोगाः किं नहि संसृतौ ? ॥ 58 ॥ यतः - निर्दयत्वमहङ्कारस्तृष्णा कर्कशभाषणम् । नीचपात्रप्रियत्वं च पञ्च श्रीसहचारिणः ॥ 59 ॥ अर्थोऽनर्थप्रदोऽप्येष, तथाऽपि प्रार्थ्यते भृशम् । कृताजीर्णादिदोषोऽपि यथाऽऽहारः शरीरिभिः ॥ 60 ॥ श्रिया प्राप्तपरिक्लेशा, अपीहन्ते श्रियं नराः । वह्नेः स्पृहामिहादध्युर्वह्निदग्धगृहा न किम् ? ॥ 61 ॥ क्षणगत्वरलक्ष्मीणां कृतेऽनेकभवस्थिरम् । नाशयन्ति जडाः प्रेम, पादशुद्ध्यै यथाऽमृतम् ॥ 62 ॥ श्रियाऽनृपेन्द्रजालिन्या, मालिन्याऽऽकुलचेतसः । भ्रातृभिः शत्रुभिरिव युध्यन्ते पुरुषा रुषा ॥ 63 ॥ tional %%%%% *ww.jainelibrary.org
Page #102
--------------------------------------------------------------------------
________________ दानक0 ॥ 47 ॥ तन्मिथः शिथिलस्नेहेर्युष्माभिःश्रीकृते कलिः । न सेव्यः कलिनाम्ना यत् , फलदोऽपि किलोज्झ्य्ते॥6॥ 0 50 भवद्भिः सर्वदा स्थयमन्योऽन्यस्नेहतोऽपृथक् । गजेन्द्रमपि बनन्ति, संहतास्तन्तवोऽपि हि॥65॥ भियन्ते भूधरा येन, धरा येन विदार्यते । संहतेः पश्यत प्रौढिं, तृणैस्तद्वारि वारितम् ॥ 66 ॥ संहतिः श्रेयसी पुंसां, स्वपक्षे तु विशेषतः । तुषैरपि परित्यक्ता, न प्ररोहन्ति तण्डुलाः ॥ 67 ॥ निजैरेव वृतः शोभां, लभते निर्धनैरपि । अन्तर्धाने कृते शाण्या, वस्त्रं ह्यद्देऽर्घमति ॥ 68 ॥ प्रतापो गौरवं पूजा, श्रीर्यशः सुखसंपदः । कुले तावत् प्रवर्धन्ते, यावन्नोत्पद्यते कलिः ॥ 69 ॥ परैरपरिभूतोऽपि, कुटुम्बकलिना नरः । क्षीयतेऽल्पदिनै राजयक्ष्मणेव महाभटः ॥ 70 ॥ पुत्रपौत्रादिवृद्धौ चेद्रोढुं शक्येत नो कलिः । तदा पृथक् पृथक् स्थेयं, हेयं चान्योन्यदौर्हदम् ॥ 71 ॥ युष्मन्नामाङ्किता वत्साश्चत्वारः कलशा मया । चतुर्पु गृहकोणेषु, न्यस्ताः सन्ति हिताय वः ॥ 72 ॥ ग्राह्यास्ते स्वखनामाङ्का, न कार्यश्च मिथः क्लिः। चत्वारोऽपि यतः सन्ति, ते समानधनाः किल ॥ 73 ॥ 44 ॥ दत्त्वा सत्त्वाधिकः शिक्षामिति ख्त्नुज्ञ्म्नाम्|क्स्स्म्यित्वा त्रिधा सत्त्वान् , स त्वापद् आसदां gatim 74 Join Education For Private Personale sainelibrary.org
Page #103
--------------------------------------------------------------------------
________________ तातशिक्षामुपादाय, रामकामादयः सुताः । समयं गमयन्ति स्म, कियन्तं स्नेहसिन्धवः ॥ 75 ॥ पुत्रपौत्रादिसन्ताने, वर्धमानेऽथ ते कलिम् । वर्धमानं विलोक्यास्थुश्चत्वारोऽपि पृथक् पृथक् ॥ 76 ॥ चतुर्भिरपि तैः कुम्भाः, कृष्टा हृष्टाननैर्वृतम् । बालस्यापि धनप्राप्तावालस्यादि भवेन्न यत् ॥ 77 ॥ सुतस्य ज्यायसः कुम्भे, मषीभाजनकं मषी । लम्बाश्च वहिकापट्टा, लेखन्यश्चालुलोकिरे ॥ 78 ॥ ॥ द्वितीयस्य तनूजस्य, सेतुकेतुमहीमृदः । शुभान्तःकरणस्याथ, कुम्भान्तदृक्पथं ग्ताः॥ 79 ॥ करिणां करभाणां च, खराणां वाजिनामपि । तृतीयस्य घटस्यान्तर्दृष्टान्यस्थीनि भूरिशः ॥ 8 ॥ कोटयस्तपनीयस्य, तनयस्य कनीयसः । ज्योतियोतितसर्वाशाः, अष्ट दृष्टा घटान्तरे ॥ 81 ॥ तान् कुम्भान् प्रेक्ष्य पौरस्त्याः, सुताः श्यामा भृशं त्र्य्ः। असितद्वादशीरात्रेर्यामा इव विरेजिरे ॥ 8 ॥ सशातकुम्भं वीक्ष्य खं, कुम्भं तुर्योऽङ्गजोऽतुषत् । नरोन रोक्मद्रम्माणां, लाभे हृष्यति कोऽथवा ? ॥ 8 ॥ कनीयानप्यवापासौ, महत्त्वं रमया तया । अर्घ न लभते कान्त्या, तनीयानपि किं मणिः ? ॥ 84 ॥ लोभाज्जातमनःक्षोभा, अशोभाकारिभाषिणः । वृद्धाः वर्णनिधानस्य, भागं सर्वे ययाचिरे ॥ 85 ॥ JainEducation Magama
Page #104
--------------------------------------------------------------------------
________________ dAnaka0 11 82 11 Jain Education यदा ददौ न तद्भागं, कनीयानकनीयसाम् । तदा मिथः श्लथस्नेहा, गेहान्तस्ते कलिं व्यधुः ॥ 86 ॥ निर्दम्भन्यायलाभाय गतास्तेऽथ चतुष्पथम् । पाथोदाः क्षीरपाथोधिं, सलिलप्राप्तये यथा ॥ 87 ॥ तत्राप्यप्राप्तसन्याया, उपभूपमथागमन् । भृशं विवदमानास्ते, सर्वज्ञमिव तार्किकाः ॥ 88 ॥ तत्कलिर्न यदा भग्नश्चतुरैरपि मन्त्रिभिः । नृपाज्ञया तदा धन्यः, प्रोवाचेदममन्दधीः ॥ 89 ॥ द्रव्यस्यांशाः समा एव, प्रदत्ता जनकेन वः । भो ! भद्रास्तातवात्सल्यं, तनयेषु समं यतः ॥ 90 ॥ यस्मिन् यस्य हि पुत्रस्य, कौशल्यं क्रमते मतेः । तस्य तत्कर्म शर्मैकहेतुः पित्रा निरूपितम् ॥ 91 ॥ कलान्तरगतं द्रव्यं, वहिकाद्युपलक्षणात् । आद्याय सूनवे दत्तं, पण्डितः खलु तत्र सः ॥ 92 ॥ कोष्ठागाराणि धान्यानां, क्षेत्राणि च मृदर्पणात् । तद्वाणिज्यप्रवीणाय, द्वितीयाय वितेनिरे ॥ 93 ॥ गजाश्वगोमहिष्यादिचतुष्पदधनं ददे । तत्रैव लब्धलक्षाय, तृतीयाय तनूरुहे ॥ 94 ॥ लघीयांस्तु वणिज्यादि, न वेत्त्यद्यापि किञ्चन । तेन रत्नहिरण्यादि, श्रेष्ठिनाऽस्मै समर्पितम् ॥ 95 ॥ सङ्ख्यानेन च सर्वेषामष्टाष्टस्वर्णकोटयः । सुतानां ददिरे मन्ये, यदि रे मन्यते वचः ॥ 96 ॥ कुलकम् ॥ sa0pa0 ॥ 48 // jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________ आचष्ट प्रथमः पृष्टो वृद्धिद्रव्यप्रमामिति । इभ्यादिभ्यः सदा लभ्या, सन्त्यष्टौ हेमकोटयः ॥ 97 ॥ | अद्वितीयमतिः प्राह, धनसङ्ख्यां द्वितीयकः । सेतुभिः केतुभिर्धान्यकोष्ठागारैश्च तावतीम् ॥ 98 ॥ तृतीयः प्राह वाहानामयुतं हस्तिनां शतम् । गोकुलानां शतं स्वामिन्नुष्ट्रा अष्टायुती तथा ॥ 99 ॥ ततो राज्ञा धन्यबुद्धिविस्मितेन महाधनाः । विस्सृष्टा हृष्टचित्तास्ते, भग्नवादा गृहानगुः ॥ 100 ॥ अथैतत्प्रतिभाभाग्यकलाहृतहृदो ददुः । रूपलक्ष्मीवतीं लक्ष्मीवतीं धन्याय ते कनीम् ॥ 101 ॥ इतश्चात्रैव कृष्यादिकर्मासीनमनाः सना । नामतो धनकर्मासीन्नैगमः सङ्गमः श्रियाम् ॥ 102 ॥ न त्यागाय न भोगाय, भूयस्योऽप्यस्य संपदः । स्त्रियो नपुंसकस्येव, केवलं वेश्ममण्डनम् ॥ 103 ॥ अन्यदा मागधः कश्चिद्वागधः कृतगीःपतिः । ययाचे धनकर्माणं, सुधारसकिरा गिरा ॥ 104 ॥ विलम्बसे कथं दातुं ?, नायुषः प्रतिभूर्यतः । दीर्घनिद्रां दृगेवाह, निमेषमिषघूर्णनात् ॥ 105 ॥ देहिभ्यो देहि सन्देहिस्थैर्यां मा संचिनु श्रियः । harantya'nye वने पश्य, भ्रमरीसंचिंतं मधु ॥ 106 ॥ विशीर्यन्ते कदर्यस्य, श्रियः पातालपक्रिमाः । अगाधमन्धकूपस्य, पश्य शैवलितं पयः ॥ 107 ॥ Jain Educationtional
Page #106
--------------------------------------------------------------------------
________________ दानक0 ॥ 49 ॥ sa0pa0 श्रेष्ठी प्रतारयन् प्राह, श्वः प्रदास्यामि ते ध्रुवम् । भोजनं भोजनं भद्र!, याचखाद्य पुनः परम् ॥ 10 ॥ एवमुक्ते गतः सूतः, स प्रभूतप्रमोदभाक् । द्वितीयस्मिन् दिने प्राप्तस्तथैव तमयाचत ॥ 109 ॥ वैतालिक ! किमुत्तालः, कल्ये वैकालिकं तव । धीरो भव प्रदास्यामि, धनकर्मेत्यभाषत ॥ 110 ॥ सदा प्रत्युत्तरं सोऽदादेवमेव यदा तदा । बन्दी स मन्दीभूताशश्चिन्तयामासिवानिति ॥ 111 ॥ मितंपचः प्रपञ्चेन, केनचित् कार्यते व्ययम् । पादावर्त्तमनावर्त्य, किं कूपात्कृष्यते जलम् ? ॥ 112 ॥ वक्रशीलः सदाचार, बलात्कारेण कार्यते । आकृष्टं ध्रियते यावद्धनुस्तावत्सुवृत्तभृत् ॥ 113 ॥ OM अस्यापि तदुपायेन, कमलाः सफला अहम् । स्वीकृत्य कृत्यविल्कुर्वे, त्यागभोगविधानतः ॥ 114 ॥ ध्यात्वेति धनकोटीच्छुः, कर्णमोटीसुरीगृहम् । गतः सूतः प्रतारण्या, विद्यायाः साधनाय सः ॥ 115 ॥ विद्याराधनमाधातुं, सावधानमना व्यधात् । उपवासान् कृतव्यापत्प्रवासानेकविंशतिम् ॥ 116 ॥ ततो मौनतपोमत्रजापहोमादिभिः स ताम् । भट्टः सन्तुष्टमनसं, ययाचे चण्डिकामिति ॥ 117 ॥ देहि रूपपरावर्तविद्यां देहिप्रिय्प्र्दे!| साप्येतां प्रददौ तस्मै, किं न देयं सुपर्वणाम् ? ॥ 118 ॥ ॥ 49 // For Private Personal Use Only jainelibrary.org
Page #107
--------------------------------------------------------------------------
________________ ततः स भृशमानन्दी, बन्दी विहितपारणः । व्यधत्त विद्यया रूपं, श्रेष्ठिनो धनकर्मणः ॥ 119 ॥ तावद्वामान्तरं प्राप्ते, धनकर्मणि स द्रुतम् । तद्रूपेण गतस्तस्य, गेहे पुत्रानभाषत ॥ 120 ॥ व्यावृत्तः शकुनाभावाद्वत्सा! ग्रामान्तरादहम् । अद्राक्षं च मुनिं मार्गे, धर्ममाख्यान्तमार्हतम् ॥ 121 ॥ कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसंनिभाः । वात्याव्यतिकरोत्क्षिप्त-तूलतुल्यं च यौवनम् ॥ 122 ॥ ततः शाश्वतसौख्यर्द्धिवर्धिष्णुफलशालिनः । धर्मकल्पतरोश्छाया, सेव्यतामविनश्वरी ॥ 123 ॥ सापुत्राः सुत्रामवन्द्यस्य, महर्षेर्देशनामिति । सम्यग् निशम्य जातोऽहं, निर्ममत्वो धनादिषु ॥ 124 ॥ धनानि पात्रसात्का, वत्सा ! इच्छामि शुद्धधीः । दानमेव फलं ह्येषां, विश्वानर्थप्रदायिनाम् ॥ 125 ॥ इत्युक्त्वा स ददौ द्रव्यं, दीनादिभ्यो य्दृच्छ्या। सीदन्यः स्वजनेभ्यश्च, याचकेभ्यश्च bhuurishH॥126॥ ववशैर्दिवसैरेवमष्टभिर्धनकोटयः । अष्ट स्पष्टमनीयन्त, कपटश्रेष्ठिना व्ययम् ॥ 127 ॥ ग्रामान्तरं विनिर्माय, निर्मायः श्रेष्ठयपि द्रुतम् । श्रुतपूर्वी व्ययं रायामागादागारमात्मनः ॥ 128 ॥ धनकर्मद्वयं दृष्ट्वा, दुर्जना हर्षमैयरुः । खेदं च वजनाः सर्वे, ही संसारविचित्रता ॥ 129 ॥ RANA2-550-%258-59 For Private Personel Use Only I ww.jainelibrary.org
Page #108
--------------------------------------------------------------------------
________________ dAnaka0 // 50 // Jain Education Inte पृष्टः स्वगृहसङ्केतानपि पुत्रादिभिर्जगौ । चूडामण्यादिवेदित्वादसत्योऽपि स सत्यवत् ॥ 130 ॥ | सत्यासत्यविभागाज्ञैः, खजनैर्द्वावपि द्रुतम् । गृहान्निर्धाटितौ नित्यमकाष्ट कलहं मिथः ॥ 131 ॥ ततो भूपसभं प्राप्तौ प्रसभं कलिकोविदौ । सत्योऽहं नायमित्यादिवादिनौ वादिनौ यथा ॥ 132 ॥ कर्तुं विभागो नापारि, तयोः कैरपि मन्त्रिभिः । सुप्रयुक्तस्य दम्भस्य, यतो ब्रह्माऽपि नान्तकृत् ॥ 133 ॥ विभागं प्रतिभाशाली, यः कश्चित्कुरुतेऽनयोः । धनकर्मसुता तस्मै, दीयते गुणमालिनी ॥ 134 ॥ धन्यः क्ष्मापजनैस्तन्यमानामुद्धोषणामिमाम् । निषिध्य धीनिधिः शीघ्रमुपभूपमुपेयिवान् ॥ 135 ॥ उपायज्ञः समादाय, करकं करपङ्कजे । पार्श्वे तौ स्थापयित्वा च श्रेष्ठिनौ वादिनाविव ॥ 136 ॥ मुखेनास्य प्रविश्यान्तर्नालेन बहिरेति यः । स सत्यो नीपरः श्लिष्टमेवं धन्योऽवदत्तदा ॥ 137 ॥ युग्मम् ॥ लघुरूपं विधायाथ, मायाश्रेष्ठी स्वविद्यया । करकान्तः प्रविश्यासौ, नालेन निरगादहिः ॥ 138 ॥ धन्योपायात्स मायावान्, क्षमाया विभुना ततः । ज्ञातो निबध्य वध्यश्चादिष्टोऽवन्ध्यरुषा यदा ॥ 139 ॥ 1 अपरपक्षे अपरोऽधमः न सत्यतायुक् च । sa0 pa0 / / 50 / / Cainelibrary.org
Page #109
--------------------------------------------------------------------------
________________ Jain Educatio तदा विफलमायोऽसौ, बन्दी मन्दीभवन्मतिः । श्रेष्ठीरूपं परित्यज्य, प्राह साहसवानिदम् ॥ 140 ॥ युग्मम् ॥ प्रगे दास्ये प्रगे दास्ये, भोजनं भोस्तवेत्यहम् । मासं प्रतारितोऽनेन, कृपणेन महीपते ! ॥ 141 ॥ मितंपचस्य तेनास्य, श्वपचस्येव संपदः । अभोग्या भोग्यतां नेतुं देवताराधनं व्यधाम् ॥ 142 ॥ देवीप्रसादमासाद्य, सद्योरूपं प्रपद्य च । श्रेष्ठिनोऽस्य तनोमि स्म, कमलाः सफला व्ययात् ॥ 143 ॥ ततः सूतः स्तुतः सर्वैः, साधु साधु व्यधायि भोः ! / एतत्कार्पण्यरोगस्य, कः परस्त्वां विना भिषक् ॥ 144 ॥ वीतकोपेन भूपेन, बन्दी मुक्तोऽथ बन्धनात् । संप्राप्तधनशर्माणं, धनकर्माणमन्वशात् ॥ 145 ॥ भोक्तव्यं च प्रदेयं च कर्त्तव्यो नैव सञ्चयः । कीटिकासञ्चितं धान्यं, तित्तिरिः पश्य भक्षयेत् ॥ 146 ॥ एवमुक्त्वा गते भट्टे, प्रहृष्टः zreSTha'gAgRham / विकटात्सङ्कटान्मुक्तः, कामं को वा न मोदते ॥ 147 ॥ दुष्टानां शङ्कनीयाय, धनसारसुताय सः । कनीयसे कनीं प्रादादुत्सवाद्गुणमालिनीम् ॥ 148 ॥ अथापृच्छय महीपादीन्, धन्यो राजगृहं ययौ । षड्डिः प्रियाभिः श्रीराग, इव भाषाभिरावृतः ॥ 149 ॥ सानन्दं श्रेणिकोशकृतप्रावेशिकोत्सवः । प्रविवेश पुरं धन्यः, पौरप्रथितगौरवः ॥ 150 ॥ ++ ए 01% % %
Page #110
--------------------------------------------------------------------------
________________ दानक0 सोमश्रीकुसुमश्रीभ्यां, षडिस्ताभिश्च सोऽन्वभूत् । योगीव सिद्धिभिः सौख्यमयं प्त्नीभिर्स्स्त्त्भिः॥151॥ ॥ 51 ॥ स खलु न बुभुजे यद् भूरिभाग्यो विदेशेऽप्यसुखयुजिनकीर्तिश्रीसखी गिभङ्गी सुरवर इव रेजे यत्प्रियाष्टाश्च राजोपपदगृहपुरे तयुध्यतां दानतेजः ॥ 152 ॥ (मालिनी) इति श्रीतपागच्छनायकश्रीसोमसुन्दरसूरिविनेयश्रीजिनकीर्तिसूरिप्रज्ञोपक्रमे श्रीधन्यचरित्रशालिनि श्रीदानकल्पद्रुमे कन्याचतुष्टयपरिणयनराजगृहप्रवेशवर्णनो नाम सप्तमः पल्लवः ॥ 7 ॥ saa॥51|| Jain Educat and For Private Personal use only nbrary
Page #111
--------------------------------------------------------------------------
________________ Jain Educat अथाष्टमः पल्लवः । अथाऽभयकथामात्तविमुक्तामनुसन्दधे । चण्डप्रद्योत भूपात्तन्मुक्तियुक्तिप्रकाशिनीम् ॥ 1 ॥ लेखहारी लोहजङ्घः 1 शिवाग्रमहिषी वरा 2 / अग्निभीरू रथो दिव्योऽनलगियो गजः 4 ॥ 2 ॥ रत्नैरेतैः स्फुरच्चत्वाः, सत्त्वार्यः सर्वभूभुजाम्, दन्तैरैरावत इव, प्रद्योतोऽद्योतताऽधिकम् ॥ 3 ॥ राजाज्ञयाऽन्यदा दूतो, गतो भृगुपुरे मुहुः । दिनेनैकेन यो गन्ता, पञ्चविंशतियोजनीम् ॥ 4 ॥ असौ गतागतैः शीघ्रैरुद्वेजयति नः सदा । तदेनं हन्म इत्यन्तर्दध्युर्भृगुपुरीजनाः ॥ 5 ॥ शंबले मोदकांस्तस्मै, तेऽदुर्मेदुरदौर्हृदाः । क्षुधार्तोऽपि स नाभुङ्क, निषिद्धोऽशकुनैः पथि ॥ 6 ॥ स राज्ञे तद्दाज्जाताशङ्कश्वाह पथः कथाम् । भूपपृष्टोऽथ पाथेयमात्रायेत्यभयोऽवदत् ॥ 7 ॥ अत्रास्ते दृग्विषो राजन्!, द्रव्यसंयोगजः फणी । बम्भणीमि ऋतं नो चेद्वने मुक्त्वा परीक्षय ॥ 8 ॥ तथाकृते पथा येन, यातं नागेन कानने । जन्तवस्तरवश्चास्य, दृशा दग्धास्ततोऽखिलाः ॥ 9 ॥ तुष्टोस्मि त्वद्धिया बन्ध-मोक्षं मुक्त्वा वरं वृणु । राज्ञेत्युक्तेऽभयः स्माह, भाण्डागारे वरकुरु ॥ 10 ॥
Page #112
--------------------------------------------------------------------------
________________ dAnaka0 // 52 // Jain Education अथाधीतान्यविद्याया गीतविद्याविशारदम् । पुत्र्या वासवदत्ताया, राजा मृगयते गुरुम् ॥ 11 ॥ अवोचत्सचिवः सर्वगान्धर्वागमपारगः । अस्त्येक एवोदयनः, श्रीशतानीकनन्दनः ॥ 12 ॥ गीतेन मोहयन्नागान् वने वनात्यनागसः । असौ नित्यमुपायान्तु, बध्वा सोऽप्यत्र नीयते ॥ 13 ॥ कटवस्त्रमयो ह्यन्तः स्थितैश्चारभटैः क्रियाः । गजो गत्यादिकाः कुर्वन्, सत्यवद् भ्राम्यते वने ॥ 14 ॥ तदन्तः स्थैर्भटैस्तत्र सास्त्रैर्गीतरसादिव । आसीदद्भिः स बध्येत, gAya~stadvyasanI नृपः ॥ 15 ॥ इति बानीत इह, स कन्यां शिक्षयिष्यति, ततो राजाज्ञया madhya'pyetatsarvamacIkarat // 16 // असत्यमपि सत्यं तं, गजं ज्ञात्वा वनेचराः । शतानीकसुतायाख्यन्, सोऽपि तं बन्ध्धुमागमत् ॥ 17 ॥ गायन्न सावुपसृतैः, कृत्रिमेभभटैर्युतम् । वीणाभृदेकको बाऽवन्तीशाय मुदार्पितः ॥ 18 ॥ तमायातं नृपः प्राहाऽध्यापय त्वं सुतां मम । गान्धर्व किन्तु नालोक्या, काणाक्षी लज्जते hya'sau ॥ 19 ॥ गुरुः कुष्ठी त्वया नेक्ष्यः, कन्यामप्येवमूचिवान् । सोऽनयोर्जवनीं प्रादादन्तरे गुरुशिष्ययोः ॥ 20 ॥ | तामथाध्यापिपद्वत्सराजो गान्धर्वमद्भुतम् । साऽपि सम्यग् निजधिया, विनयादग्रहीदिदम् ॥ 21 ॥ a0 pa0 8 // 52 // jainelibrary.org
Page #113
--------------------------------------------------------------------------
________________ Jain Education | कीदृगेष विलोकेऽहमितिचिन्तापरां च ताम् । सोऽन्यदाध्यापयन् प्राह, काणेऽधीषे न किं पटु ॥ 22 ॥ साप्युवाच किमात्मीयं, कुष्ठं धृष्ट! न पश्यसि । सशङ्कौ तौ पटीं क्षित्वा, मिथोरूपमपश्यताम् ॥ 23 ॥ अहो सौभाग्य सर्वस्वमिति प्रेमाऽमृतप्लुतौ । हा राज्ञा वञ्चितावावामित्यन्तः खेदवितौ ॥ 24 ॥ मिथोऽनुरक्तौ तौ धात्र्या, जुष्टौ काञ्चनमालया, अन्यैरज्ञातदाम्पत्यौ, गमयामासतुर्दिनान् ॥ 25 ॥ मदादुन्मूलितालानोऽन्यदाऽनलगिरिः पुरे । महावातात्पोत इवानङ्गरः सागरेऽभ्रमत् ॥ 16 ॥ कथं भवेदसौ वश्यो, गजो मद्राज्यजीवनम् । राज्ञेत्युक्ते वत्सराजगीतेनेत्यभयोऽवदत् ॥ 27 ॥ | प्रद्योतानुज्ञया वत्सराजो वासवदत्तया । युतो वशमथानिन्ये, गीतगानेन तं गजम् ॥ 28 ॥ अभयाय पुना राजा, तुष्टचेता वरं ददौ । तथैव न्यासं तं चक्रेऽभयोऽपि प्रतिभानिधिः ॥ 29 ॥ गान्धर्वगोष्ठी मारेभे वनेऽन्येद्युर्मुदा नृपः । यौगन्धरायणोऽप्येत्य तदा मन्त्री मदाज्जगौ ॥ 30 ॥ यदि तां चैव तां चैव तां चैवायतलोचनाम् । न हरामि नृपस्यार्थे, नाहं यौगन्धरायणः ॥ 31 ॥ प्रद्योतोऽपि व्रजन् श्रुत्वा, तत् क्रुद्धः शमितोऽमुना । भावज्ञेन प्रदश्योंर्द्धमूत्रणात्स्वं ग्रहाश्रितम् ॥ 32 ॥ jainelibrary.org
Page #114
--------------------------------------------------------------------------
________________ a0pa0 कानक0गीतविद्याकलां द्रष्टुं, ततः प्रद्योतभूपतिः । आकारयामास वने, वत्सराजं सुतां च ताम् ॥ 33 ॥ I ॥ 53 // ऊचे वासवदत्तां च, वत्साधीशस्तदा सुधीः । आरुह्येभी वेगवती, गन्तुं कालोऽस्ति नो किल ॥ 34 ॥ तयाप्यानायिता तत्र, कक्षाबन्धे ररास सा । तदाकर्ण्य निमित्तज्ञः, कोप्यन्धः स्माह सस्मयम् ॥ 35 ॥ गत्वैषा योजनशतं, नूनं त्य्क्स्स्य्त्य्सूनिति। ततश्चतस्रस्तन्मूत्रघट्योऽस्याः पार्श्वयोः कृताः ॥ 36 ॥ ॥ वत्सराजो घोषवती-पाणिर्वासवदत्तिका । वसन्तः काञ्चनमालाऽध्यारोहन्नथ हस्तिनीम् ॥ 37 ॥ यौगन्धरायणकृतसंज्ञया स व्रजन्नृपः । क्षत्राचारधुरीणः खं, ज्ञापयामासिवानिति ॥ 38 ॥ पासवदत्ता काञ्चनमाला ca vsntkaakhyhstipkH|vegvtii घोषवती नीयन्ते वत्सराजेन ॥ 39 ॥ (आर्या) पृष्टेऽमुञ्चन्नलगिरि, प्रद्योतोऽपि प्रकोपतः । पञ्चविंशतियोजन्याममिलत्स द्विपः पथि ॥ 40 ॥ | एका मूत्रघटी तत्र, स्फोटिता वत्सभूभुजा । मूत्रं जिघन् स्थितो हस्ती, प्रेरितोऽपि भटैः क्षणम् ॥ 41 ॥ अन्या अपि मूत्रघटी मार्गे तावति तावति । स्फोटं स्फोटं वत्सराजो, रुरोध पथि तद्गतिम् ॥ 42 ॥ ॥ 53 // गत्वा शतं योजनानां, प्राविशद्वत्सपत्तनम् । वत्सराजस्तदा श्रान्ता, क्षणाद्वेगवती मृता ॥ 43 ॥ VERSANSARS Jain Education intemattomat
Page #115
--------------------------------------------------------------------------
________________ NECESSARKARI देयाऽन्यस्मै तु कन्येयं, नान्यो ह्यस्माद्वरो वरः । इति मत्रिगिरा राजा, वत्सेशाय कनी ददौ ॥ 44 प्रदीपनमथान्येयुरविच्छिन्नमभूत्पुरि । अवन्तीशेनपृष्टश्चाभयोऽवक् तत्प्रतिक्रियाम् ॥ 45 ॥ अग्निरेवौषधं ह्यग्नेरित्यशाम्यत्तथैव स्ः। पुनस्तेन वरं दत्तं, न्यासीचक्रेऽभयः सुधीः॥ 46 ॥ अवंत्यामशिवं किञ्चिदन्यदा स्म्जाय्त्। प्रद्योतेन तत्प्रशान्त्यै, पृष्टोऽभाषत चाऽभयः ॥ 47 ॥ सर्वा विभूषिता देव्योऽभ्यायान्त्वास्थानसद्मनि । दृष्ट्रा जयति या देवं, देव्या क्षेप्यो बलिस्तया ॥ 48 ॥ शिवयाथ कृते तत्र, रोगशान्तिर्बभूवुषी । राजा तुर्यं वरमदात्, ययाचे चाऽभयोऽपि तान् ॥ 19 ॥ शिवाङ्कगस्त्वयि मिण्ठीभूतेऽनलगिरौ स्थितः । विशाम्यहमग्मिभीरुरथदारुकृतां चिताम् ॥ 50 ॥ विषण्णश्चण्डप्रद्योतो, वरान् दातुमशक्नुवन् । कृताञ्जलिर्विससर्ज, मगधाधीशधीसखम् ॥ 51 ॥ धिया स्वयं विमोच्य खं, चण्डप्रद्योततोऽभयः । योगीन्द्र इव संसारात्, परां निवृतिमासदत् ॥ 52 ॥ ततस्तत्कृतसत्कारः, पुरे राजगृहेऽव्रजत् । अभयः श्रेणिकोर्वीशनिर्मितागमनोत्सवः ॥ 53 ॥ प्रमोदं मगधक्षमापः, प्राप खापत्यसङ्गमे । क्षीरोद इव पीयूषमयूखाभ्युदयेऽधिकम् ॥ 54 ॥ Jain Educat i on For Private Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ dAnaka0 // 54 // Jain Education श्रीमन्तमन्यदा धन्यमनन्यसदृशं गुणैः । धीनिधानं नृपः पश्यन्, प्रधानमभयं जगौ ॥ 55 ॥ धियाऽत्यंतीतया नूनं, महामात्य ! त्वया समम् । अयं धन्यः सतां मान्यो, गाहते तुल्यकक्षताम् ॥ 56 ॥ अनेन खलु विश्वेषां विश्वे भूमिभृतामपि । इन्दुनेवांशुभिर्बुद्धिगुणैरुपकृतिः कृता ॥ 57 ॥ अनेन खलु मे राज्यं प्राज्यं महिमभिर्बभौ । तेजखिनां प्रधानेन, निधानेनैव भूतलम् ॥ 58 ॥ अनेन खलु ताः सर्वा, राजधान्योऽप्यलंकृताः । भाग्यलक्ष्मीसखेनैव, मुखेनेव वपुः श्रियः ॥ 59 ॥ अनेन खलु निर्गत्य, विदेशेऽपि स्वदेशवत् । कस्यापि श्रेयसः पाकाद भुक्ता भोगसुखश्रियः ॥ 60 ॥ | अनेन खलु भाग्याप्तधनेन विगलद्धनाः । नैकशोऽप्यकृतज्ञाः स्वभ्रातरः प्रौढिमापिताः ॥ 61 ॥ अनेन खल्वसौनीवृत्सर्वावन्तिगतेत्वयि । सोमेन द्यौरिव रखौ, प्रोषितेऽद्योतताधिकम् ॥ 62 ॥ धन्यश्लाघामिति श्रुत्वा, मगधाधीशितुर्मुखात् । गुणानुरागिणां धुर्यो, मन्त्री सम्मदमासदत् ॥ 63 ॥ ततो नित्यं महामात्यो, धन्येन प्रेयसा खसुः । श्रीदेनेवेश्वरः सख्यसौख्यं भेजे विशिष्य सः ॥ 64 ॥ अथ धन्याग्रजा धन्य-ग्रामेषु सकलेष्वपि । स्वस्याज्ञां स्थापयन्ति स्माऽभाग्यरेखामिवोत्कटाम् ॥ 65 ॥ ional a0 pa0 8 // 54 //
Page #117
--------------------------------------------------------------------------
________________ ग्रामेषु शनिदृष्टयेव, संश्रितेंषु तदाज्ञया । ववर्ष न तदा मेंघों, पलप्यपरक्षितौ ॥ 66 ॥ वर्षाभावे ततः सर्वे, लोकापामान्तरं ययुः । वृक्षतः फलराहित्ये; वृक्षान्तरमिव द्विजाः ॥ 67 ॥ तृण्याधान्यक्षये तेषां, गजाश्वादि व्यपद्यत । सरसां सलिलाभावे, यथा यादःकदम्बकम् ॥ 6 ॥ देहमात्रधना यावत्कौशाम्ब्यां ते ततो ग्ताः। तावत्तत्र पितुर्वेश्माप्यकस्माद्भस्मसादभूत् ॥ 69 ॥ ऋद्धिः शनैः शनैरेति, निर्याति युग्प्त्पुन्ः। षष्ठया पलैर्जलैः पूर्णा, रिच्यते यद् घटी क्षणात् ॥ 7 ॥ आजीविकाकृते तेऽथ, गता मालवमण्डलम् । समयं गमयन्ति स्म, कियन्तं कृषिकर्मभिः ॥ 71 ॥ अवाहयन् वृषान् पृष्ठयान्, ग्रामाद्' ग्रामं पुरात् पुर्म्|निर्भाग्या लाभमिच्छन्तोऽन्यदा राजगृहं गताः 72 गोधूमगोणीरुत्तार्य, स्थिता धाम्य्च्तुस्स्प्थे। न च लाभमवापुस्ते, सर्वत्राऽवहितो विधिः ॥ 73 ॥ अन्यद्विचिन्त्यते लोकैर्भवेदन्यदभाग्यतः । कर्णे वसति भूषार्थोत्कीर्णे दारिधिणां मलः ॥ 74 ॥ धन्योऽन्येद्यर्नपसभादागच्छन् पृत्नाकृत्ः। अद्राक्षीत्क्षीणलक्ष्मीकान, दर्दशान स्वसहोदरान ॥ 75 ॥ ताज्यमानमन्निजभटैर्मार्गदानाय कम्बया । अपसारयतो धान्यगोणी?तसरं मिया ॥ 76 ॥ yugmam // Jain Education Integie For Private Personel Use Only CIwjainelibrary.org
Page #118
--------------------------------------------------------------------------
________________ * दानक0 प. * ॥ 55 ॥ * * ईदृक्किमिति संभ्रान्तखान्तः खान्त्र्भ्क्तित्ः। तानाकार्य गतः सौधं, धन्यः सौजन्यसागरः ॥ 77 ॥ नानाङ्गरागवस्त्राद्यैः, सत्कृत्याथ खबान्धवान् । पृष्ट्वा खरूपं ज्ञात्वा च, धन्यस्तानित्यभाषत ॥ 78 ॥ इयं लक्ष्मीरिदं सौधमिमेऽश्वा द्विरदा इमे । इमे रथा इमे ग्रामा, भवतामेव लात तत् ॥ 79 ॥ ःशस्यते नैव सा लक्ष्मीर्या न बन्धूपयोगिनी । अधिवेलेव तीरस्थतृषार्तानुपकारिणी ॥ 80 ॥ वर्णसंपत्तिवन्मेरोः, सा न मे रोचते रमा । परितो भ्राम्यतो मित्रस्यापि यानुपकारिणी ॥ 81 ॥ अनुगृह्णीत मां पूज्यास्तिष्ठतात्र रमा इमाः। सफलीकुरुत खैरं, त्यागभोगैस्ततश्चिरम् ॥ 82 ॥ तेऽप्यूचुस्ते लघोर्मध्ये, स्थास्यामो न वयं यतः । सहस्रांशुन किं नीचः, षोडशार्चिगृहे वसन् ? ॥ 83 ॥ ततस्त्रयाणां भ्रातृणां, चतुर्दश चतुर्दश । धन्यो वदान्यकोटीरः, वर्णकोटीरदान्मुदा ॥ 84 ॥ गुणैर्धन्यस्य दोषैश्च, तेषां लोकाश्चमत्कृताः । बाहुमुत्तम्भ्य वादीन्द्रा, इव न्यास्थन्निदं मिथः ॥ 85 ॥ मात्सर्य निःखता चैषां, कोटिप्राप्तमिदं द्वयम् । बन्धुस्नेहो वदान्यत्वं, धन्यस्येदं द्वयं पुनः ॥ 86 ॥ ॥ खकीयं परकीयं वा, धनं वाञ्छन्ति जन्तवः । विश्राणयन्त्यरिभ्योऽपि, ये तेजगति दुर्लभाः ॥ 87 ॥ 3 * ॥ 55 // Jain Education Interno inelibrary.org
Page #119
--------------------------------------------------------------------------
________________ धनं लात्वाऽथ गच्छन्तो, वित्ताधिष्ठायकैः सुरैः। द्राग् मुद्गरकरै रुद्धास्ते वीरैस्तस्करा इव ॥ 88 ॥ उक्ताश्च ते सुरैरेवं, रे रे nirbhaagyshekhraaH!| भाग्यप्राप्यस्य हेम्नोऽस्य, न यूयं भोगमर्हथ ॥ 89 ॥ धन्यात्मा धन्य एवासां, श्रीणां भोक्ता यथेप्सितम् । तरङ्गिणीनां सर्वासां, रत्नाकर इव ध्रुवम् ॥ 9 ॥ हव्यावृत्तास्ते गता गेहं, धन्यमेवमवादिषुः । त्वमेव भाग्यवान् वत्स!, निर्भाग्या वयमेव हि ॥ 91 ॥ इयन्तं समयं ज्ञातो, नास्माभिर्मत्सरान्वितैः । महिमा ते जगन्मित्र, ! तामसैरिव पक्षिभिः ॥ 92 ॥ भाग्यात्येन त्वया स्पर्धे, ही व्यधाम मुधा वयम् । शारदेनार्कबिम्बेन, यथा खद्योतपोतकाः ॥ 93 ॥ धन्येन सोदराः सर्वे, सादरं सत्कृतास्ततः । त्यागभोगादिभिः श्रीणां, विलेसुर्वीतमत्सराः ॥ 94 ॥ आकार्य सत्कृतौ भक्त्या, धन्येन पितरौ तदा । औदार्य पितृभक्तिश्च, महतां हि कुलव्रतम् ॥ 95 ॥ ख्यातात्मा क्षमापजामाता, मातापितृसहोदरैः । अन्वितोऽन्वभवत्सौख्यं, धन्यो मान्यो गुणोत्करैः 96।3। धर्मघोषाभिधः सूरिरिताऽह्स्त्मोभ्र्ः। विश्वप्रकाशकृत्तत्रान्यदा सूर्य इवागमत् ॥ 97 ॥ .. . पोरा दौरात्म्यनिर्मुक्ता, मुक्ता गौराशयं गुरुम् । धनसारादयो जग्मुभक्तिसारा नमांस्यतुम् ॥ 98 ॥ Jan Educat For Private Personal use only ALIw.jainelibrary.org
Page #120
--------------------------------------------------------------------------
________________ दानक0 ॥ 56 ॥ - दानादयो धर्मभेदा, qhujhedAH सर्वसंपदाम् । प्रत्येकं विधिना श्राद्धा! राद्धाः कल्पद्रुमन्त्यमी ॥ 99 ॥ a0 50 जिनाज्ञा यावदाराद्धा, तावदेवाप्यते सुखम् । विराद्धा तु भवेद्यावत्तावदुःखमपि स्फुरेत् ॥ 10 ॥ श्रुत्वेति धनसारोऽथ, shirsyaaropitaanyjliH| निजचेतोगतानेतानप्राक्षीसंशयानिति ॥ 101 ॥ भगवन् ? कर्मणा केन, धन्योऽयं तनयो मम । अत्यद्भुतानां सर्वासां, संपदामभवत्पदम् ? ॥ 102 ॥ ज्यायांसो धनदत्ताद्या, विद्वांसोऽपि ममात्मजाः । निःखाः पुनःपुनः किं स्युः, ? संपदं प्रापिता अफि103 / किमु योगे वियोगे च, धन्येनैषां क्रमाद्रमाः ? / भवेयुर्न भवेयुश्च, कह्निनैवायसां प्रभाः ॥ 104 ॥ / शालिभद्रखसाऽप्येषा, सतीरेखा मृदं किमु । avhtshmaanaarktaapshiitaadivednaaH?|| 105 // वाचं वाचंयमाधीशः, प्रोवाचः शुचिताञ्चिताम् । एतेषां प्राग्भवान् भन्न!, शृणोत्ववहितो भवान् 106 / / प्रतिष्ठानपुरे काचिदासीदासीव दुःखिता । स्थविरा विश्वदाख्यिनिर्यालैरिव निर्मिता ॥ 107 ॥ पेषणं खण्डनं भूमिमण्डनं चापि कुर्वती । परगेंहेषु सा सेहे, देहे दुःखं स्ववृत्तये ॥ 108 ॥ अवदाताशयो दाता, सुतोऽस्या विनयी न्यीं। लोकानां वत्सरूपाणि; चारयामास वृत्तये ॥ 109 ॥ ॥ 56 - Jain Educat i onal For Private & Personel Use Only 4 ww.jainelibrary.org
Page #121
--------------------------------------------------------------------------
________________ Jain Education कस्मिन्नच्युत्सवेऽन्येद्युः, परमानं गृहे गृहे । सस्कृणामुना दृष्टं भुज्यमानं शिशुवजैः ॥ 110 ॥ तस्याङ्गणस्थितस्यासीदंष्ट्राणां गलनं तदा । भक्ष्यकारशुनेर्यद्वद्वरभक्ष्यनिरीक्षणात् ॥ 111 ॥ सोऽवदत्स्वगृहे गत्वा, मातः ! पायसभोजनम् । घृतखण्डादिसंयुक्तं, यच्छ मे सुतवत्सले ! ॥ 112 ॥ सा. प्राह पायसं वत्स !, कथं स्यान्निर्धनस्य ते ? / सोचे यथा तथा देहि, सदसज्ज्ञः शिशुर्न यत् 113 बालको 1 दुर्जन 2 चौरो 3, वैद्यो 4 विप्रश्च 5 पुत्रिका 6 / अर्थी 7 नृपो तिथि 9 वैश्या 10, न विदुः सदसद्दशाः ॥ 114 ॥ सा भृशं याचिता तेन, धनेन रहिताऽरुदत् । बालानामबलानां च गदितं रुदितं बलम् ॥ 115 ॥ अथैयुः प्रातिवेश्मिक्यः, श्रुत्वा तद्बुदितं द्रुतम् । तद्दुः खदुःखिताश्चाख्यन्, किं रोदिषि ? वद स्वसः ! 116 | यथास्थितमथावादीत्सा दीनवदना ततः । ताभिस्तस्यै दयाद्रीभिः, क्षीरखण्डादिकं ददे ॥ 117 ॥ तया प्रगुणितं भोज्यं, प्राज्यमाज्यादिसंस्कृतम् । माता सुतहिताधाने, न हि तावद्विलम्बते ॥ 118 ॥ पायसं बालकस्यास्य, पर्यवेषि तथा रयात् । दृग्दोषशङ्कया स्नेहानेहान्तरमगामि च ॥ 119 ॥ jainelibrary.org
Page #122
--------------------------------------------------------------------------
________________ dAnaka0 // 57 // Jain Education In %%%% | itazca श्रमणः कश्चिन्मासक्षपणपारणे । तस्य गेहाङ्गणं प्राप, पापसन्तापनाशनः ॥ 120 ॥ उल्लास मुनिं दृष्ट्वा, दानभावः स्वभावतः । बाल्येऽपि वर्त्तमानस्य, तस्य कल्पतरोरिव ॥ 121 ॥ मुनये विनयेनाथ, प्रणिपत्य स कृत्यविद् । परमान्नं परान्नोऽपि, प्रददौ गतदौर्हृदः ॥ 122 ॥ आनन्दभरतो दानं दत्त्वा सत्त्वाधिकः शिशुः । अनुमोदनयाऽभीक्ष्णं, तदनन्तगुणं व्यधात् ॥ 123 ॥ वेगात्तदाऽऽगता माता, मा तावत् क्षुधितः शिशुः । उत्थादिति पुनस्तस्मै, पायसं पर्यवेषयत् ॥ 124 ॥ स भुज्यमानादप्यन्नात्तद्दत्तं बह्वमन्यत । व्यापार्यमाणादप्यर्थादृद्धिन्यस्तं यथा धनी ॥ 125 ॥ ततो भोगफलं कर्म, शर्म्महेतुं निबध्य सः । मृत्वा विसूचिकादोषाद्धन्योऽयं त्वत्सुतोऽजनि ॥ 126 ॥ मुनिदानप्रभावेण यशसां महसामसौ । संपदामद्भुतानां च, सञ्जातः किल मन्दिरम् ॥ 127 ॥ त्रयाणामथ पुत्राणां, ज्यायसां प्राग्भवं भवान् । कृतकर्मपरीणामवैचित्र्यं च शृणोत्विह ॥ 128 ॥ आसन्नासन्नधामानो, ग्रामे सुग्रामनामनि । त्रयः क्षयगतद्रव्या, वयस्याः कुलपुत्रकाः ॥ 129 ॥ तेऽन्यदा वन्यदारूणां, ग्रहणाय वनान्तरे । गृहीतशम्बलाः सर्वे, कम्बलावरणा ययुः ॥ 130 ॥ a0 pa0 8 // 57 // jainelibrary.org
Page #123
--------------------------------------------------------------------------
________________ Jain Education Ins क्षमासारः क्षमासारमुनिस्तत्र तदाऽऽययौ । संसारवारणं कर्तुं, मासक्षपणपारणम् ॥ 131 ॥ | दुष्कर्म्मतानवात्सर्वे, जातसद्दानवासनाः । मुनये विनयेनैते, शम्बलं सकलं ददुः ॥ 132 ॥ सायं संगृह्य दारुणि, क्षुधिता एव तद्दिनम् । अथाऽऽगमन्नमी ग्राममनुतापपरा इति ॥ 133 ॥ इहैव नः फलं जातं, क्षुद्दाधा मुनिदानतः । प्रेत्य किं भावि ? नो विद्मो, हा मुधा वञ्चिता वयम् ॥ 134 ॥ दानं दत्त्वा चतुर्वेलमेवं सत्त्वविवर्जिताः । पश्चात्तापं व्यधुर्मूढास्ते च काले मृतास्त्रयः ॥ 135 ॥ ज्यायांसो धनदत्ताया, अभवन् भवतः सुताः । धनसार ! भ्रमन्तोऽपि धनसारविवर्जिताः ॥ 136 ॥ | दानं दत्त्वाऽपिं निःसत्त्वा, यदमी अन्वशेरत । ihAbhUva~stato निःखा, नीता अप्यसकृत् श्रियम् ॥ 137 ॥ सर्वथा दानधर्मस्य, नाशो नैव भवेदिति । धन्येन सह युक्तानां, श्रीरेषां भवति स्थिरा ॥ 238 ॥ तथा - प्रायेणाखण्डनिष्कम्पाऽनुकम्पाऽध्यवसायतः । शिशोः खण्डयितुं दुःखं, खण्डतण्डुलकादि तत् 139 याभिः पुरा पुरन्धीभिर्दत्तं किण्चानुमोदित्म्। धन्यस्याष्टापि ताः पत्न्योऽभवन्नेताः श्रियां पदम् 140 युग्मम् सुभद्रयाऽनया प्राच्य भवे निजसखी रुषा । मृत्तिकां वह रे दासीत्याक्रोशि विभवाढ्यया ॥ 141 ॥ Jainelibrary.org
Page #124
--------------------------------------------------------------------------
________________ dAnaka0 // 58 // Jain Education एनसः परिपाकेन, तस्वेहोढा मृदोऽनया । शालिभद्रभगिन्याऽपि न नाशः कर्मणां यतः ॥ 142 ॥ उक्तं चान्यैः - इतैकनवते कल्पे, शक्त्या मे पुरुषो हतः । तत्कर्मणो विपाकेन पादे विद्धोऽस्मि भिक्षवः श्रुत्वैवं जातसंवेगा, वेगाच्चारित्रमाश्रयन् । केऽपि केऽपि च सम्यक्त्वं, गृहिधर्ममथापरे ॥ 144 ॥ सदारो धनसारोऽथ, ज्यायः पुत्रत्रयान्वितः । ऊरीचक्रे परिव्रज्यां, दूरीकृतपरिग्रहः ॥ 145 ॥ धन्यः प्रियान्वितः श्राद्धधर्म्म कर्मनिसूदनम् । प्राप्य नत्वा मुनीन् भक्त्या, सद्म निश्छद्मधीरगात् 146 गुरुकथितपुराणजन्मदानस्मरणपटुर्विदधविशिष्य धर्मम् । निजगुरुजनबान्धवान् स्तुवानस्तपसि रतान् व्यलसत्सुखैः स धीमान् ॥ 147 ॥ पुष्पिताग्रावृत्तम् धन्यस्य दातुमनसोऽसहनोपभोगाद्यद्रक्षिताः सुरवरैरपि हैमकोट्यः । | दानस्य पश्यत बुधा ! जिनकीर्त्तितानि तानि प्रकीर्णकफलानि सुखोज्क्लानि ॥ 148 ॥ ( वसन्ततिलका) इति श्रीतपागच्छनायकपरमगुरु श्रीसोमसुन्दरसूरिशिष्य श्रीजिनकीर्त्तिसूरिप्रज्ञोपक्रमे श्रीधन्यचरित्रशालिनि श्रीदानकल्पद्रुमे बान्धवप्रीतिप्राम्भाववर्णनो नामाष्टमः पल्लवः ॥ 8 ॥ a0 pa0 // 58 //
Page #125
--------------------------------------------------------------------------
________________ Jain Education atha नवमः पल्लवः इतश्च वणिजः केऽपि, गृहीत्वा रत्नकम्बलान् । नेपालनीवृतो राजगृहे राजगृहे ययुः ॥ 1 ॥ श्रेणिकक्षोणिपालाय, दर्शिता रत्नकम्बलाः । वणिग्भिः खर्णलक्षं च, मूल्यं तेषां प्रकाशितम् ॥ 2 ॥ तेषामर्घमिति श्रुत्वा, राजा विस्मितमानसः । प्राह नाहममून् भूरिमूल्यान् लास्यामि कम्बलान् ॥ 3 ॥ गजाश्वनररत्नानां, सङ्ग्रहः स्वर्णकोटिभिः । सङ्ग्रामे विजयं दत्ते, कम्बलाः किंबलाः पुनः 1 ॥ 4 ॥ श्रुत्वेति क्षोणिपालस्य, वाणिं वाणिज्यकोविदाः । विच्छायवदनाः शालेः, श्रीशालि सदनं ययुः ॥ 5 ॥ आशु प्रदर्शयामासुर्भासुरान् रत्नकम्बलान् । शालिभद्रस्य मातुस्ते, षड्तिरभ्यधिकान् दश ॥ 6 ॥ स्वर्णलक्षा बहूर्दत्वा, भद्रा जग्राह कम्बलान् । आर्पिपच्च वधूटीभ्यः, पाटयित्वांहिमाष्टये ॥ 7 ॥ इतश्च किममी नात्ता, मदर्थं रत्नकम्बलाः । राज्ञीतिचिल्लणा राज्ञी, कोपाटोपमपोषयत् ॥ 8 ॥ तज्ज्ञात्वाज्ञापि राज्ञाऽपि, वेत्री भद्र ! व्रज द्रुतम् । वणिग्भ्य एकं रैलक्षाद्रलकम्बलमानय ॥ 9 ॥ धात्रीशवचसा वेत्री, गतो वाणिज्यकारकान् । उवाच याचते भूपो, ह्येवं मूल्येन kambalam ॥ 10 // v.jainelibrary.org
Page #126
--------------------------------------------------------------------------
________________ दानक0 ॥ 59 ॥ औरभ्रवाणिजा एवमुक्ता वाणीमभाणिषुः । भद्र ! श्रीशालिभद्रस्य, माता तानाददेऽखिलान् ॥ 11 ॥ वेत्रीत्युक्तो धरित्रीशं, गत्वा सर्व न्यवेदयत् । राज्ञाऽथ पुनराज्ञप्तः, शालिभद्रगृहं गतः ॥ 12 ॥ अभ्यर्थयत मूल्येन, स भद्रां रत्नकम्बलम् । साऽप्याख्यत् पाटयित्वा तैः, स्नुषाणां प्रोञ्छिताः प्दाः॥13॥ तिच्छ्रुत्वा विस्मितोऽत्यन्तं, स भूपाय व्यजिज्ञपत् । चमत्कृतोऽथ शृण्वानः, शालेर्लीलाद्भतं नृप्ः॥14॥ भूपादेशात् पुनःस्थः, शालेरालयमागतः । भद्रां स्माह नरेन्द्रः श्रीशालीभद्रं दिदृक्स्स्ते॥15॥ साऽपि गत्वा नृपायाख्यत्सुकुमारः सुखोचितः । बहिनैति सुतो जातु, खाम्यायातु स्वयं गृहान् ॥ 16 ॥ शालिसौधादथारभ्य, दिव्यैर्मण्डपतोरणैः । भूस्थखर्गोपमं राजगृहं राजगृहावधि ॥ 17 ॥ गोभद्रनिर्मितोदारस्फारशोभं मुहुर्मुहुः । पश्यन् नृपतिराश्चर्योत्फुल्ललोचनमानसः ॥ 18 ॥ भृशमुत्कण्ठितो द्रष्टुं, लीलावैभवमद्भुतम् । शालेर्दिव्यश्रियं प्रापत्, प्रासादं सपरिच्छदः19विशेषकम् , तोरणत्रितयं तस्य, प्रवेशे भूभृदैक्षत । सौवर्णकलशज्योतियोतिनीलाश्मनिर्मितम् ॥ 20 ॥ प्रविशन्निश्चिकायाऽसौ, तत्र स्फाटिककुटिमम् । अम्बुभ्रमकरं mtrikssiptpuugdhvnishruteH|| 21 // BHAARAK // 59 // Jain Education For Private Personal Use Only K w.jainelibrary.org
Page #127
--------------------------------------------------------------------------
________________ ततो दिव्यमणिस्तम्भचन्द्रशालामनोरमम् । आवासं मगधाधीशः, प्रविवेश तमद्भुतम् ॥ 22 ॥ शालिभद्रजनन्याऽथ, जननाथः स सत्कृतः । तुरीयभूमौ सौधस्य, सिंहासने निवेशितः ॥ 23 ॥ गत्वा भद्राऽथ सप्तम्यां, भूमौ तनयमाख्यत |आग्च्छ् वत्स! खावासे, विद्धि श्रेणिकमागतम् ॥ 24 ॥ आलपत् शालिभद्रोऽपि, कथनीयं किमत्र मे? / गृहाण श्रेणिकं पण्यं, खयमेव यथोचितम् ॥ 25 ॥ ऐश्वर्यलीलामालोक्य, स्वसूनो वनाद्भुताम् । जहर्ष जननी बाढमहो लीलापतिः सुतः ॥ 26 ॥ श्रेणिको वत्स ! नः स्वामी, न क्रयाणकमेहि तत् । एवं स भणितो मात्रा, दूनो मात्राधिकं हृदि 274 दध्यौ खामी ममाप्यस्ति, सोऽपि तुल्यकरक्रमः । पुण्यैर्मेऽद्यापि चेन्यूनिस्तत्तान्येव तनोम्यहम् ॥ 28 ॥ |चिन्तयन्निति मात्राऽथ, निन्ये भूमीभुजोऽन्तिके । विनयी स नतो भूपमुत्तमानां ह्ययं क्रमः ॥ 29 ॥ स्नेहेन स निजोत्सङ्गं, भूभुजा स्थापितः क्षणम् । अस्य श्वासोष्मणा जातः, क्स्स्र्त्वेद्ज्लाविल्ः॥30॥ भूमीभुजा विसृष्टोऽथ, स क्षणं सप्तमं गतः । लोकान्तमिव भव्यात्मा, मुक्तो मोहेन तत्क्षणम् ॥ 31 ॥ क्ष्मापमस्थापयद् भद्रा, भोजनाय जनान्वितम् । भ्रश्यन्ति न महान्तो hi, khocitprtipttitH||32|| Join Education For Private Personal Use Only Bhaw.jainelibrary.org
Page #128
--------------------------------------------------------------------------
________________ dAnaka0 // 60 // Jain Educatio 1 | दिव्यैर्गोभद्रगीर्वाणदत्तैर्विविधवस्तुभिः । सज्जयामास तत्कालं, नव्यां रसवतीमसौ ॥ 33 ॥ निष्णातैः स्नप्यमानस्य, भूपस्य करतश्श्युता । रुष्टकान्तेव कूपान्तः, पपात मणिमुद्रिका ॥ 34 ॥ स्फुटाऽभून्मुद्रिका कूपे, यत्रैः कृष्टेषु वारिषु । तत्रैस्तपोभिः पापेषु, चेतनेव परात्मनि ॥ 35 ॥ अलङ्कारोच्चये राजा, मुद्रारत्नं व्यलोकत । महेभ्यनागराभ्यर्णे, निःस्वं ग्राम्यमिवागतम् ॥ 36 ॥ दासीमाह महीपालः कस्यैषा सदलङ्कृतिः ? / सा स्माह शालिभद्रस्य, निर्माल्यं नः प्रभोरिदम् ॥ 37 ॥ तच्छ्रुत्वा विस्मितो राजा, गृहीत्वा मुद्रिकां निजाम् । स्नानानुलिप्तसर्वाङ्गः, प्राप्तो भोजनमण्डपम् ॥ 38 ॥ दिव्या रसवती नव्या, भद्रया परिवेषिता । राज्ञे सपरिवाराय, नानाव्यञ्जनसंयुता ॥ 39 ॥ भूपालोऽपूर्वमालोक्य, वस्तु बालोचितक्रियः । किमिदं किमिदं वेति, पप्रच्छ निजपुरुषान् ॥ 40 ॥ भुक्त्वोत्थितोऽथ वस्त्राद्यैर्दिव्यैस्तैस्तैः स सत्कृतः । परिवारसखः स्मेरविस्मयो धाम जग्मिवान् ॥ 41 ॥ | इतश्च वैभारगिरौ, श्रीवीरः समवासरत् । हरन्मोहतमः स्तोममुदयाद्राविवांशुमान् ॥ 42 ॥ | शालिस्तमागतं पुण्यवासनाशालिमानसः । केकीव जलदं श्रुत्वा, विवेकी मुमुदे तमाम् ॥ 43 ॥ ational na0 pa0 // 60 // w
Page #129
--------------------------------------------------------------------------
________________ Jain Education Ara सारपरीवारः, सदलङ्कारवारभृत् । स वैभारगिरिं नन्तुं, भक्तिसंभारतो जिनम् ॥ 44 ॥ पीयूषयूषसधीचीः, स गिरः पारमेश्वरीः । पीत्वा भवदवोद्भूतं, सन्तापं निरवापयत् ॥ 45 ॥ द्विगुणीभूतसंवेगः, प्रभुं नत्वा स वेगतः । आजगाम निजं धाम, कामस्थामनिबर्हणः ॥ 46 ॥ जननीं व्याजहारैवं, स निर्व्याजमनास्ततः । मातः ! सञ्जातसंवेगः, प्रतिपत्स्ये मुनित्रतम् ॥ 47 ॥ मात्रा मात्राधिकं स्नेहान्मोहात्कान्ताभिरान्तरात् । शालिः प्रज्ञाप्यमानोऽपि न व्यंरसीद्धताशयात् 48 एकैकामन्वहं नारीं, स्मरस्य नगरीमिव । मोहस्थानमिवैकैक मौज्झत्पल्यङ्गमप्यसौ ॥ 49 ॥ इतश्च शालिभद्रस्य, सुभद्रा भगिनी तदा । ग्रनाति वेणीमेणीदृग्, भर्तुर्धन्यस्य मूर्धनि ॥ 50 ॥ तस्या दृग्भ्यां तदा पेतुः, कवोष्णा अश्रुबिन्दवः । धन्यस्कन्धद्वये चित्तस्वस्थताशून्यबिन्दवः ॥ 51 ॥ धन्यः पप्रच्छ किं सुभ्रु ! भवत्या बाष्पविप्रुषः । अकाण्डे पेतुरुत्पातजलदाम्बुकणा इव ॥ 52 ॥ साऽगदगद्गबं बाला, शालिमें सोदरः सुखी । व्रतं जिघृक्षुरेकैकं, प्रत्यहं त्यजति प्रियाम् ॥ 53 ॥ | हसित्वा साहसत्त्वाब्धिर्धन्यः स्माह तवाग्रजः । कातरोऽनुनयैषीव, क्रमात्त्यज्यति वल्लभाः ॥ 54 ॥ w.jainelibrary.org
Page #130
--------------------------------------------------------------------------
________________ दानक0 ॥ 61 ॥ अदीर्घसूत्रता सुभ्रु !, प्राणा हि प्रथमे नृणाम् । कार्यसिद्धेः सात्त्विकाना, तात्त्विकाना विशिष्य तु 55 श्रुत्वेति स्वपतेः सर्वा, गर्वाध्माता गिरः पराः । दयिता मिलिताः स्माहुः, शालिवैराग्यविस्मिताः ॥ 56 ॥ प्राणितेश ! स्वपाणिभ्यां, सुतरः सागरः परम् । पुम्भिरुम्भितसद्ध्यानैरपीदं दुष्करं तपः ॥ 57 ॥ जीवाः क्लीबा अपीह स्युर्गेहेशूराः सहस्रशः । स्वल्पा एव परं धीरा, वीरसंहरणे रणे ॥ 58 ॥ प्रगल्भते न को दीक्षाशिक्षादानाय मानवः । वह्निपानमिव स्वामिन्!, व्रतादानं तु दुष्करम् ॥ 59 ॥ एतन्नेतर्ब्रतं चेद्रः, प्रत्यभात्सुखदं हृदि । भोगान् रोगानिव त्यक्त्वा, तत्स्वयं किं न सेव्यते ? ॥ 60 ॥ जगौ धन्यो निशम्येति, श्रेयसीः प्रेयसीर्गिरः । भाग्यानि मे सुसौभाग्या ! दिष्टया sampratya'jAgaruH // 61 // उपश्रुतिमिवादाय, भवतीनां गिरं शुभाम् । प्रपद्येऽहं व्रतं कान्ताः ! शान्ता यूयमपि स्त भोः ॥ 62 ॥ इत्युदीर्य सुधीर्यच्छन्नाश्चर्यं योगिनामपि । पत्नीरपि व्रतादानसावधाना व्यधादसौ ॥ 63 ॥ स श्रीप्रपञ्चान् ग्रामाणां त्रिपञ्चानथ तान् शतान् । रथेभाश्वगृहाद्वानां पञ्च पञ्च शतानि च ॥ 64 ॥ वणिक्पुत्रसहस्राणि पञ्च पोतशतानि च । सप्तभूमगृहानष्टौ, प्रेयसीर्गोकुलानि च ॥ 65 ॥ na0 pa0 // 61 //
Page #131
--------------------------------------------------------------------------
________________ 151-52 सुवर्णकोटीनिधिषु, व्यवसायेषु वृद्धिषु । षट्पञ्चाशत् षट्पञ्चाशत्प्रमिताश्च प्रतिष्ठिताः ॥ 66 ॥ हाटकस्याष्टाष्टकोटीरष्टानां च मृगीदृशाम् । कोष्ठागाराणि धान्यानां, तथा शतसहस्रशः ॥ 67 ॥ मनश्चिन्तितसर्वाङ्गभोगभङ्गिप्रदायिनीम् । चिन्तामणी मणीनन्यानप्यनयां च कोटिशः ॥ 68 ॥ सार्थवाहनरेन्द्रार्हा, अपरा अपि भूयसीः । ऋद्धीः स्वजनमित्रादिसंपदोऽपि च तादृशीः ॥ 69 ॥ तत्क्षणं तृणवत्सर्वे, त्यक्त्वा सत्त्वाधिकस्ततः । प्रतस्थे व्रतमादातुं, चिरयन्ति न सात्त्विकाः ॥ 70 ॥ ॥ सप्तभिः कुलकम् ॥ श्रियः पुण्यं रुचः सूर्य, यथा सत्त्वं च सिद्धयः । तथा धन्यं प्रियाः सर्वा, अनुजग्मुः पतिव्रताः ॥ 7 ॥ तत् श्रुत्वाऽऽकस्मिकं स्मेर्विस्म्यैर्भ्यादिभिः। धीमद्भिरपि स श्रीमाननिवार्यव्रतोद्यमः ॥ 72 ॥ दीनादिभ्यो ददद्दानं, याप्ययानं shritHkssnnaat|दान्ताऽऽत्मा वीरपादान्तं, तदैवाऽऽगात् प्रियान्वितः73 ॥ युग्मम् ॥ अहो एतस्य वैराग्यमहो निस्सङ्गरङ्गता । अहो सत्वमहो तत्त्वदृष्टिरित्यद्भुताऽऽकुले ॥ 74 ॥ - 34 Jain Educat i on For Private & Personel Use Only
Page #132
--------------------------------------------------------------------------
________________ dAnaka0 // 62 // Jain Education pauraloke sati श्रुत्वा तद्वृत्तं क्रमतस्ततः । लीलाशालिनते शालिः, संवेगादौत्सुकायत ॥ 75 ॥ युग्मम् ॥ प्रज्ञाप्य जननीं युक्त्या, विहाय प्रेयसी रयात् । विषमिश्रान्नवद्रौद्राभोगान् भोगान्विमुच्य च ॥ 76 ॥ श्रीश्रेणिकनरेन्द्रेण, गोभद्रेण च तावता । कृतव्रतोत्सवः शालिरप्यवापजिनान्तिकम् ॥ 77 ॥ युग्मम् ॥ दीक्षितौ श्रीजिनेन्द्रेण, द्वावपीमौ महामुनी । तप्यमानौ तपस्तीत्रं, चिरं मह्यां विजहतुः ॥ 78 ॥ एकादशाङ्गी सूत्रार्थाध्ययनैकपरायणौ । अचिरेणैव तौ जातौ, गीतार्थो मुनिपुङ्गव ॥ 79 ॥ एकद्वित्रिचतुर्मासक्षपणादितपो मुनी । द्वादश दीमिमौ तत्वा, प्राप्तौ राजगृहं पुरम् ॥ 80 ॥ अनुत्सुकावनुत्सेको मासक्षपणपारणे । श्रीवीरं तावनुज्ञायै, विनयेन प्रणेमतुः ॥ 81 ॥ जगाद सादरं वीरः, शालिभद्रं विलोकयन् । भाविनी जननी तेऽद्य, वत्स ! पारणकारणम् ॥ 82 ॥ निशम्येति गतौ धन्यशाली राजगृहं मुनी । भद्राऽऽवासं च संप्राप्तौ, श्रीजिनेशवचोवशात् ॥ 83 ॥ प्रददे तत्र धर्माशीः, किन्तु नोच्चैर्न सादरम् । तस्थे च प्राङ्गणे ताभ्यामन्यभिक्षाचरोचितम् ॥ 84 ॥ पदं नैकं पुरोऽस्थातां, नाख्यातां चापरं पदम् । अकृषातां पुनर्मोनमिमौ सर्वार्थसिद्धिदम् ॥ 85 ॥ na0 pa0 // 62 // w.jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________ तदा च दध्यौ भद्राऽहो, मम भाग्यानि जाग्रति । सुतः सुतापतिश्चाद्य, यजिनेन सहागतौ ॥ 86 ॥ नत्वा निमन्त्रयिष्येऽथ, भक्तपानैर्मुनी मुदा । इति हर्षाश्रुरुद्धाक्षी, भद्राऽद्राक्षीन्न तौ तदा ॥ 87 ॥ परावर्तितरूपत्वादीर्ण्ययेव तपःश्रिया । शालि लक्षि कान्ताभिरपि दृष्टिपथस्थितः ॥ 88 ॥ क्षणं स्थित्वा प्रतस्थाते, व्रतस्थाचारपारगौ । आकारस्य विकारं तौ, नैवादर्शयतां पुनः ॥ 89 ॥ ठा स्थानान्तरनिराकाह्रौ, गिरा वीरजिनेशितुः । मुनी गोचरचर्याया, ववलाते शमान्वितौ ॥ 9 ॥ अदर्शिषातामाभीर्या, तावीर्यासमिती मुनी । प्रणम्य प्रीतमनसा, दना च प्रतिलाभितौ ॥ 91 ॥ है shaalirutpnnsNshiitishngkhsngkulhRjinm| नत्वा जगौ मम खामिन् !, पारणं मातृतः कथम् ? ॥ 92 ॥ दिदेशाथ जगन्नाथः, शालिभद्रं मुने! तव । प्राग्जन्मजननी सैषा, दधिदानं यया कृतम् ॥ 93 ॥ स्वप्राग्भवं जिनाख्यातं, शालिः क्षालितकश्मलः । श्रुत्वा द्विगुणसंवेगः, सधन्यः पारणं व्यधात् 94 / / भागवत्याः स भारत्याः, शालिभद्रः स्मरन्नथ । खचेतसि तदा दध्यावेवं भवविरक्तधीः ॥ 95 ॥ क मे ग्रामेयकत्वं तत्सद्विवेकविनाकृतम् ? / गुणगौरं क पौरत्वमिदं गौरवमन्दिरम् ? ॥ 96 ॥ JainEducation For Private Personel Use Only
Page #134
--------------------------------------------------------------------------
________________ दानक0 na0pa0 ॥ 63 ॥ पशुदासस्तदाऽभूवं, निवासः सकलाऽऽपदाम् । राजानमप्यधुना तु, जानामि स्म क्रयाणकम् ॥ 97 ॥ अहो मोहनटेनैते, देहिनो भवनाटके । नाव्यन्ते विविधैषैः, कर्मराजस्य शासनात् ॥ 98 ॥ मोहं कृतजगद्बोह, जित्वा मल्लमिवोत्कटम् । गृह्णाम्यप्राप्तपूर्वां तद् द्रुतं जयपताकिकाम् ॥ 99 ॥ विमृश्येति जिनं नत्वा, महासत्त्वाधिकेन स्ः। धन्येन सह वैराग्याद्वैभारगिरिमीयिवान् ॥ 10 ॥ श्रीगौतमगुरोः पार्श्वे, विधायाराधनाविधिम् । पादपोपगमं नामानशनं तौ मुदाश्रितौ ॥ 101 ॥ इतो भद्रा द्रुतं पुत्रजामात्रागमनोत्सवे । भृत्यैरकारयत्सौधं, स्वस्तिकादिश्रियाऽद्भुतम् ॥ 10 ॥ भद्रया सह तीर्थेशं, नन्तुं शालिप्रियास्ततः । कृशाङ्गथश्चारुनीरङ्गय-श्चेलुश्चन्द्रकला इव ॥ 103 ॥ भम्भासारोऽपि भूपालः, सान्तःपुरपरिच्छदः । श्रीवीरस्य नमस्याय, प्राचलद्विमलाशयः ॥ 104 ॥ जिनं प्रदक्षिणीकृत्य, नमस्कृत्य च भक्तितः । सर्वेऽपि शुश्रुवुः पापहारिणीमाईती गिरम् ॥ 105 ॥ शून्यं जामातृसूनुभ्यां, भद्रा वीक्ष्यार्हतः स्द्ः। पप्रच्छ किं न दृश्येते धन्यशालिमुनी प्रभो! ॥ 10 ॥ जगौ जिनस्त्वदावासाद्, वलितौ प्राग्भवाम्बया । धन्यया कारितावेतौ, मासक्षपणपारणम् ॥ 107 ॥ ॥ 3 // in Education Intematona For Private & Personel Use Only Karjainelibrary.org
Page #135
--------------------------------------------------------------------------
________________ Jain Education Inte श्रुत्वा स्वप्राग्भवं शालिर्धन्येन सह धीमता । इदानीमेव वैभारे, पादपोपगमं श्रितः ॥ 108 ॥ शालिभद्रप्रिया भद्रा, श्रेणिकः सचिवोऽभयः । श्रुत्वेति दुःखिताः प्रापुर्वैभारं धरणीधरम् ॥ 109 ॥ शिलातले शयानौ तौ वीक्ष्य भद्रा नुषान्विता । रुरोद तारं दुःखार्त्ता, रोदयन्तीतरानपि ॥ 110 ॥ नाजीगणं गणनया, भिक्षुकस्याप्यहं हहा । सुतं जामातरं चौकःप्राप्तौ कल्पद्रुमाविव ॥ 111 ॥ इतिश्रीश्रेणिको भद्रां विषादविषमूच्छिताम् । निजैर्वचनपीयूषैः, सचैतन्यामतन्तनीत् ॥ 112 ॥ महतां महनीयाऽसि, मानिनीयासि मानिनाम् । वृथा मा स्म कृथाः शोकं, भद्रे वीरप्रसूरसि ॥ 113 ॥ श्लथयित्वा ततः शोकं, भद्राऽपि मुनिपुङ्गवइअउ । प्रणम्य भावतो धाम, जगाम सवधूजना ॥ 114 ॥ अनुत्तरसुखागारे, विमानेऽनुत्तरे ततः । सर्वार्थसिद्धे तौ जातौ, मासान्ते त्रिदशोत्तमौ ॥ 115 ॥ तौ त्रयस्त्रिंशतं वार्द्धास्तत्र सौख्यश्रियोऽद्भुताः । भुक्त्वोत्पद्य विदेहेषु, मुक्तिलक्ष्मीमवाप्स्यतः ॥ 116 ॥ अनुत्तरं दानमनुत्तरं तपो, ह्यनुत्तरं मानमनुत्तरं यशः । धन्यस्य शालेश्च गुणा अनुत्तरा, अनुत्तरं धैर्यमनुत्तरं पदम् ॥ 117 ॥ ( इन्द्रवंशस्थवृत्तम् ) ainelibrary.org
Page #136
--------------------------------------------------------------------------
________________ दानक0 ॥ 64 ॥ खर्भोगभङ्गी नृपतिः क्रयाणकं, स्वर्णं च निर्माल्यमभूत् स्रगादिवत् । नरेन्द्रमानेऽप्यपमानचिन्तनं, शालेर्महाश्चर्यमिदं चतुष्टयम् ॥ 118 ॥ (उपजातिः) सौभ्रात्रमय्यं विविधाश्च बुद्धयः, क्रये मृदादेरपि हेमसिद्धयः । कलासु कौशल्यमतीव शूरता, श्रियो विदेशेऽपि सुखैकसङ्गताः ॥ 119 ॥ अपि प्रियानमगिरा व्रतातिर्वणिक्जनत्वेऽपि नृपत्वसंपदः । इमानि धन्ये नितरामनुत्तराण्यष्टावपि स्पष्टतराणि विष्टपे ॥ 120 ॥ ॥ युग्मम् ॥ उपजातिः ॥ दानस्य विश्वातिशयेऽपि हि द्वयोः, स्तवीमि धन्यं svishessmetyoH। प्रियाष्टकं यो युगपत्परित्यजन् बभूव शालेरपि सत्त्ववृद्धिदः ॥ 121 ॥ अथ प्रशस्तिः । आसंश्चन्द्रकुले पूर्व, श्रीजगच्चन्द्रसूरयः । तपाख्याऽवापि यैर्यावज्जीवाचामाम्लकारिभिः ॥ 122 ॥ तदन्वये जगवख्यातविशुद्धचरणक्रियाः । आसन् गुणाब्धयः श्रीमद्देवसुन्दरसूरयः ॥ 123 ॥ ॥ 64 // JainEducation hommonal w.jainelibrary.org
Page #137
--------------------------------------------------------------------------
________________ OSOBNOSAUKUSANOSI तत्पट्टे विजयन्ते श्रीसोमसुन्दरसूरयः । भाग्यं गुणाः क्रिया येषां, रेखाप्राप्तानि जाग्रति ॥ 124 ॥ तत्पादाम्बुजभृङ्गण, suurishriijinkiirttinaa| अयं धन्यकथाशाली, दानकल्पद्रुमः कृतः ॥ 125 ॥ एषा सदोषाऽपि कृतिः स्वजातो, पति प्रपेदे विशदैरवाप्याम् । स्नात्वा चिरं पण्डितसिंहदेवधीदेवनद्यां श्रितशुद्धिलक्ष्मीः ॥ 126 ॥ (इन्द्रवज्रा) / यस्यैतानि फलानि दिव्यविभवोद्दामानि शर्मापयहो, मानुष्ये भुवनागुतानि बुभुजे shriidhnyshaalidvyii| देवत्वे पुनरिन्दुकुन्दविशदाः सर्वार्थसिद्धेः श्रियः, सोऽयं श्रीजिनकीर्त्तितो विजयते श्रीदानकल्पद्रुमः 127 इति श्रीतपागच्छाधिराजश्रीपरमगुरुश्रीसोमसुन्दरसूरिविनेयश्रीजिनकीर्तिसूरिप्रज्ञोपक्रमे श्रीधन्यचरित्रशालिनि श्रीदानकल्पद्रुमे श्रीधन्यशालिसर्वार्थसिद्धिप्राप्तिवर्णनो नाम नवमः पल्लवः ॥ 9 ॥ समाप्तोऽयं ग्रन्थः in Education For Private Personel Use Only w.jainelibrary.org
Page #138
--------------------------------------------------------------------------
________________ **%AROGR इदं पुस्तकं मुम्बय्यां शाह नगीनभाई घेलाभाई-जव्हेरीबजार इत्यनेन निर्णयसागरमुद्रणमन्दिरे कोलभाट वीथ्यां 23 तमे गृहे बा. रा. घाणेकरद्वारा मुद्रयित्वा प्रकाशितम् / BANGERESEASEAST Published by Shah Naginbhai Ghelabhai Javeri, No 325 Javeri Bazar, and Printed by B. R. Ghaneker, at N. S. Press,2s Kolbhat Lane, Bombay. AHARIS: Jain Education a l For Private Personal use only Nw.jainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
Page #140
--------------------------------------------------------------------------
________________ इति श्रीजिनकीर्तिसूरिकृतःश्रीदानकल्पद्रुमः स्माप्त्ः। H इति श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्कः 9. For Private Personal Use Only