________________
गुणाढ्येऽपि जने मौनं, चेत्तदा निष्फला गिरः । कुर्वेऽस्य गुणिनः सूनोनिषिद्धामप्यतः स्तुतिम् ॥८॥ प्राक् तथा नाभवल्लक्ष्मीर्जाते धन्ये यथास्ति नः। तदेष एव श्रीहेतुरन्वयव्यतिरेकतः ॥ ८१॥ चन्द्रादेवाम्भोधिवेला, मधोरेव वनश्रियः । सूर्यादेवाम्बुजोल्लासो, बीजादेवाङ्कुरोद्गमः ॥ ८२ ॥ सुभिक्षं जलदादेव, धर्मादेव जयो नृणाम्। निर्णीतमेतज्जानीत, धन्यादेव श्रियो हि नः ॥८॥ युग्मम्॥ तद् भाग्यं तच्च सोभाग्यं, सा च बुध्धेर्विशुद्धता । कुत्राप्यन्यत्र तं पुत्रं, व्यतिवृत्य न वर्तते ॥ ८४॥ न चेद्वः प्रत्ययो वत्सा !, मदर्पितधनैस्तदा । स्वयं प्रणीतवाणिज्याः, स्वस्य भाग्यानि पश्यत ॥ ८५॥
उद्यमे वः समेऽप्याया, भाविनो भाग्यमात्रया । तुल्येऽपि वायौ यद्वीच्यः, सरस्सु जलमानतः॥ ८६ ॥ डाइति ते श्रेष्ठिनादिष्टा, दिष्टया स्राक् प्रतिपेदिरे । इष्टं वैद्योपदिष्टं चारोग्यार्थिन इवौषधम् ॥ ८७ ॥ त्रिंशतं त्रिंशतं वर्णमाषानेषामथाऽर्पयत् । चतुर्णामपि पुत्राणां, व्यवसायकृते पिता ॥ ८८ ॥ भवद्भिर्भोजनं देयं, पर्यायेण दिनेष्वपि । धनैर्निजार्जितैरेव, कुटुम्बस्येत्यवक् स तान् ॥ ८९ ॥ अथ मूलधनं लावा, प्रथमः प्रथमेऽहनि । गत्वा चतुष्पथं सूनुर्व्यवसायमसूत्रयत् ॥ ९० ॥
Jain Education D
ata
For Private & Personel Use Only
www.jainelibrary.org