SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ASSHARASHTRA कृतभुक्त्युपकाराय, कुम्भकाराय साम्प्रतम् । अनृणीभावमायामि, दत्त्वा लक्ष्मीमनर्गलाम् ॥ ५५॥ ध्यात्वेति नृपतिः प्राह, भद्रेहि नमरान्तरम् । मत्समीपस्थितो दिष्ट्या, भुत भोगान् मदर्पितान् ५६ ।। कश्चिद्रक्ष्यत्वसंबद्धं, बुधोऽपि तव शृण्वतः । यः पौरश्चौरदण्डेन, दण्डनीयो मया हि सः॥ ५७ ॥ इतश्च भूपतेः पृष्ठे, सामन्तसचिवादयः । दक्षिणावर्त्तशङ्खस्य, शङ्खा इक समागमन् ॥ ५८॥ साकं पङ्कप्रियेणाश्वारूढेन धरणीपतिः । चतुरङ्गचमूयुक्तः, प्रस्थितः खपुरं प्रति ॥ ५९॥ उपशिल्ये नृपोऽपश्यदेकां रूपवती कनीम् । चिन्वती कुजकुवलीतरुभ्यो बदरावलीः ॥ ६॥ नृपः पप्रच्छ सुनु! त्वं, किंनानी कस्य वासुता।साह खक्खाभिधानाहं, वाहीकस्यात्मजा विभो ! ॥१॥ इति पीत्वा कणेहत्य, वाचं तस्या सुधामुचम् । तद्रूपहृतहृद्भपः, सौवमास्पदमासदत् ॥ ६२ ॥ प्रज्ञाप्य तद्गुरुं मत्रिद्वारा सैतामुपायत । पट्टराज्ञीपद चादात्, किमदेयं प्रियाजने ॥ ३ ॥ पङ्कप्रियोऽपि निःशङ्क, दत्तास्तुष्टेन भूभुजा । बुभुजे कमलाः खैर, त्यागभोगफला हि ताः॥ ६४॥ शृण्वतः कुम्भकारस्यासंबद्धं योऽस्य वक्ष्यति । दण्ड्यः स चौरदण्डेन, पुरीत्याघोषयन्नृपः ॥६५॥ Jain Education ! For Private & Personel Use Only W hjainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy