________________
दानक०
न०प०
॥६३॥
पशुदासस्तदाऽभूवं, निवासः सकलाऽऽपदाम् । राजानमप्यधुना तु, जानामि स्म क्रयाणकम् ॥९७ ॥ अहो मोहनटेनैते, देहिनो भवनाटके । नाव्यन्ते विविधैषैः, कर्मराजस्य शासनात् ॥ ९८॥ मोहं कृतजगद्बोह, जित्वा मल्लमिवोत्कटम् । गृह्णाम्यप्राप्तपूर्वां तद् द्रुतं जयपताकिकाम् ॥ ९९ ॥ विमृश्येति जिनं नत्वा, महासत्त्वाधिकेन सः। धन्येन सह वैराग्याद्वैभारगिरिमीयिवान् ॥ १० ॥ श्रीगौतमगुरोः पार्श्वे, विधायाराधनाविधिम् । पादपोपगमं नामानशनं तौ मुदाश्रितौ ॥ १०१ ॥ इतो भद्रा द्रुतं पुत्रजामात्रागमनोत्सवे । भृत्यैरकारयत्सौधं, स्वस्तिकादिश्रियाऽद्भुतम् ॥ १० ॥ भद्रया सह तीर्थेशं, नन्तुं शालिप्रियास्ततः । कृशाङ्गथश्चारुनीरङ्गय-श्चेलुश्चन्द्रकला इव ॥ १०३ ॥ भम्भासारोऽपि भूपालः, सान्तःपुरपरिच्छदः । श्रीवीरस्य नमस्याय, प्राचलद्विमलाशयः ॥ १०४ ॥ जिनं प्रदक्षिणीकृत्य, नमस्कृत्य च भक्तितः । सर्वेऽपि शुश्रुवुः पापहारिणीमाईती गिरम् ॥ १०५ ॥ शून्यं जामातृसूनुभ्यां, भद्रा वीक्ष्यार्हतः सदः। पप्रच्छ किं न दृश्येते धन्यशालिमुनी प्रभो! ॥१०॥ जगौ जिनस्त्वदावासाद्, वलितौ प्राग्भवाम्बया । धन्यया कारितावेतौ, मासक्षपणपारणम् ॥ १०७॥
॥ ३ ॥
in Education Intematona
For Private & Personel Use Only
Karjainelibrary.org