________________
तदा च दध्यौ भद्राऽहो, मम भाग्यानि जाग्रति । सुतः सुतापतिश्चाद्य, यजिनेन सहागतौ ॥ ८६ ॥ नत्वा निमन्त्रयिष्येऽथ, भक्तपानैर्मुनी मुदा । इति हर्षाश्रुरुद्धाक्षी, भद्राऽद्राक्षीन्न तौ तदा ॥ ८७॥ परावर्तितरूपत्वादीर्ण्ययेव तपःश्रिया । शालि लक्षि कान्ताभिरपि दृष्टिपथस्थितः ॥ ८८॥
क्षणं स्थित्वा प्रतस्थाते, व्रतस्थाचारपारगौ । आकारस्य विकारं तौ, नैवादर्शयतां पुनः ॥ ८९॥ ठा स्थानान्तरनिराकाह्रौ, गिरा वीरजिनेशितुः । मुनी गोचरचर्याया, ववलाते शमान्वितौ ॥ ९॥
अदर्शिषातामाभीर्या, तावीर्यासमिती मुनी । प्रणम्य प्रीतमनसा, दना च प्रतिलाभितौ ॥ ९१॥ है शालिरुत्पन्नसंशीतिशङ्खसङ्कुलहृजिनम्। नत्वा जगौ मम खामिन् !, पारणं मातृतः कथम् ? ॥ ९२ ॥ दिदेशाथ जगन्नाथः, शालिभद्रं मुने! तव । प्राग्जन्मजननी सैषा, दधिदानं यया कृतम् ॥ ९३ ॥ स्वप्राग्भवं जिनाख्यातं, शालिः क्षालितकश्मलः । श्रुत्वा द्विगुणसंवेगः, सधन्यः पारणं व्यधात् ९४ ।। भागवत्याः स भारत्याः, शालिभद्रः स्मरन्नथ । खचेतसि तदा दध्यावेवं भवविरक्तधीः ॥९५॥ क मे ग्रामेयकत्वं तत्सद्विवेकविनाकृतम् ? । गुणगौरं क पौरत्वमिदं गौरवमन्दिरम् ? ॥९६ ॥
JainEducation
For Private
Personel Use Only
www.jainelibrary.org