________________
Jain Education
उपकृत्येति तद्भक्तं भुक्तवानग्रतोऽगमत् । विश्वोपकारव्यसनी, नैकत्र स्थास्नुरर्कवत् ॥ ४० ॥ | हली निश्शङ्कतल्लक्ष्मीविलासैककुतूहली । धन्यवृत्तान्तमाचष्ट, तं हृष्टः पृथिवीभुजे ॥ ४१ ॥ सोऽपि धन्यकथां श्रुत्वा तद्भाग्याद्भुतविस्मितः । निधानं हलिने तस्मै ददौ सन्तुष्टमानसः ॥ ४२॥ धन्यनाम्ना पुरं क्षेत्रभुवि संस्थाप्य हालिकः । निदेशान्नृपतेस्तत्र, तस्थावनुभवन् सुखम् ॥ ४३ ॥ अथ धन्यो व्रजन् ग्राममेकमाप दिनात्यये । तपात्यये यथा हंसो, मानसं मानसङ्गतः ॥ ४४ ॥ तत्राशेत स नादेयवालुकायामनाकुलः । रतिस्तुल्यैव पर्यङ्के, दर्यङ्के वा मनो यदि ॥ ४५ ॥ बुबुधेऽपररात्रेऽसौ, परमेष्ठिस्तुतिं पठन् । निद्राऽऽहारकलिक्रोधकामाः क्षामाः सतां यतः ॥ ४६ ॥ शुश्राव श्रावकः सोऽथ, शिवाशब्दं शिवावहम् । निमित्तान्यनुकूलानि, प्रायः स्युर्महतां यतः ॥ ४७ ॥ धन्यो दध्यौ निमित्तज्ञो, ननु किं सूचयत्यसौ । रात्रौ शिवा दिवा दुर्गा, यदि वा नो मृषा भवेत् ॥४८॥ गृहाण द्रविणं पूर्ण, सौम्य ! तूर्णमिदं स्वयम् । भक्ष्यं च मे प्रदेहीति, नूनमेषा विनिर्दिशेत् ॥ ४९ ॥ युग्मम् | शिवारावानुसारेण, नीरतीरं जगाम सः । धनायन्नशनायन् यत्, कौतुकी चापि नालसः ॥ ५० ॥
For Private & Personal Use Only
Jainelibrary.org