SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ IDIच०प० दानक० ॥ २२॥ सरिन्नीरे तरन्नेषोऽपश्यन्मृतकमागतम् । दूरे तमपि पूरेणानीतं वस्येव कर्मणा ॥ ५१ ॥ लात्वा रत्नानि तत्कट्यास्तव्यामानीय चार्पयत् । शिवायै मृतकं येन, शुभाय शकुनार्चनम् ॥ ५२ ॥ ॥ अवन्द्यधीः स विन्ध्यादि, संसारमिव दुर्गमम् । उल्लङ्घयोज्जयनीमाप, मुनीन्द्र इव निर्वृतिम् ॥ ५३॥ प्रद्योतनप्रतापोऽभू-तत्र प्रद्योतभूपतिः । यस्य खड्गोऽरिवर्गश्च, समं कम्पमवापतुः ॥ ५४ ॥ बुद्ध्याभयकुमाराभममात्यं स गवेषयन् । निजपुर्यां परीक्षायै, घोषणामित्यकारयत् ॥ ५५॥ समुद्राख्यसरोमध्यस्तम्भं पालिस्थ एव यः । रज्वा बध्नाति तस्मै भो!, दत्ते मत्रिपदं नृपः ॥ ५६ ॥ पटहोद्धोषणामेनां, निवार्य धनसारसूः । निष्पापप्रतिभः प्रापदुपभूपं जनावृतः ॥ ५७ ॥ चण्डप्रद्योतभूपस्य, प्राप्यादेशमसौ सुधीः। पालौ सालौघशालिन्यां, सरसस्तस्य जग्मिवान् ॥ ५८ ॥ रज्वा पालिस्थसालांहिबद्धयाऽतिप्रलम्बया। परितोऽम्बुभ्रमितया, मुहुः स्तम्भमवेष्टयत् ॥ ५९॥ । ग्रन्थिं प्रदाय चाकृष्य, तया स्तम्भं बबन्ध सः।राजादिजनताखान्तमिव सौवगुणश्रिया ॥६॥ युग्मम् । विवेकविस्मितो राजा, तस्मै मत्रिपदं ददौ । आलोकमुदितो लोक, इवाघु बालभावते ॥६१ ॥ ॥२२॥ Jain Eduetan biri For Private & Personel Use Only SXIX ainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy