________________
शुचिपक्षमथासाद्य, प्रसादं भूपतेरसौ । जज्ञे कुवलयोल्लासी, मत्रीन्दुः स कलाधिकः ॥ ६ ॥ ददर्श दर्शशीतांशुदुर्दशं विगलद्वसुम् । सकुटुम्ब खफ्तिरं, भ्रमन्तं स पुरेऽन्यदा ॥ ६३ ॥ गृहे नीत्वा विनीतात्मा, पितृभ्रातृन् कृतानतिः। किमेतदिति पप्रच्छ, स्वच्छधीस्तुच्छवैभमन् ॥६४॥ पिता प्राह गते वत्स ! त्वयि गेहात् कलावति । कौमुदीव पलायिष्ट, कमला विमलाशय!॥६५॥ | पद्माकराणामस्माकं, त्वयि भाखति निर्गते । राजदण्डोऽभवञ्चण्डोऽखिललक्ष्मीविखण्डनः ॥ ६६ ॥ | चौरधाव्या विपाट्याथ, सद्म पद्मोज्झितं कृतम् । दग्ध्वाऽग्निना ततः शेषं, भस्मशेषं च निर्मितम् ॥६७ कृष्णपक्षेन्दव इव, निर्वसुत्वेन निष्कलाः । जगन्मिन्त्र! भवत्पार्श्वे, प्राप्ता वसुविवृद्धये ॥ ६८ ॥ प्रजावत्यस्तथा ज्येष्ठभ्रातरः पितरौ च तौ । धन्येन सक्रियन्ते स्म, वस्त्रैराभरणैर्धनैः ॥ ६९ ॥ युक्तं यत्कुमुदात्मभ्यो, बान्धवेभ्यो ददौ मुदा। सोमः कलावतां मुख्यः, श्रियं धन्यः श्रितोदयः ॥७०॥||४|| अस्य प्रभाकरस्याथ, तथैव द्युतिमन्यदा । युक्तं तैस्तामसैः सोढुं, न प्रौढेरजनि त्रिभिः ॥ ७१ ॥
१ भ्रातृजायाः।
JainEducationa
l
For Private Personal Use Only