________________
दानका सन्तोषप्लोषमाधाय, रोषपोषविशं(संस्थुलाः । लोभबाहुल्यतः प्राहुस्ततस्ते जनकं प्रति ॥ ७२ ॥ ॥२३॥ सर्वे पृथक् भविष्यामः, श्रीणां भागं समर्पय । धन्येन सह वत्स्यामस्तात ! नातः परं वयम् ॥ ७३ ॥
पितापि तान् प्रति प्राह, वत्सा ! यत्साम्प्रतं धनम् । भवद्भिर्याच्यते तकिं, प्रागस्यास्ति समर्पितम् १७४। स्मरथ स्वपुरागात्रमात्रेणाऽत्रागमिष्यथ । कामं च सत्करिष्यध्वे, धन्येन धनराशिभिः ॥ ७५॥ घूका इव गिरो घोरा, वावदूका अथावदन् । तेऽपि वेपितसौजन्यास्तदा धन्याग्रजा इति ॥ ७६ ॥ गेहतः स्नेहहीनोऽसौ, साररत्नानि भूरिशः । मलिम्लुच इवादाय, निर्गतोऽत्रागतः पितः! ॥ ७७॥ ग धनेन तेन नीतोऽसौ, प्रौढिमेतावतीमिह । श्रिया रत्नाकरत्वं यत्, क्षारोऽप्यारोपितोऽम्बुधिः ॥ ७८ ॥
॥त्रिभिर्विशेषकम् ॥ खमूलं कलहोद्भेदं, मत्वा सत्त्वाधिकः सुधीः । पद्मासद्मादिकं त्यक्त्वा, निर्ययो पुनरप्यसौ ॥ ७९ ॥ शोभनैः शकुनैर्नुन्नः, प्रस्थितो मगधान् प्रति । सुप्रकाशीभवद्भाग्यः, प्राप काशीपुरीमसौ ॥ ८ ॥ १ 'अयदि स्मृत्यर्थे भविष्यन्ति' ५।२।९। इत्यनेन भूतार्थे भविष्यत् प्रयोगः ।
॥२३॥
JainEducationi
For Private 3 Personal Use Only