________________
अभयो निर्भयो भूपं, प्राह साहसधीनिधिः । स्यादुपायत्रयासाध्ये, साध्ये दण्डोऽन्यथा न तु ॥ ३४ ॥ यतः-पुष्पैरपि न योद्धव्यं, किं पुनर्निशितैः शरैः । युद्धे विजयसन्देहः, प्रधानपुरुषक्षयः ॥ ३५॥ स्वामिन् ! कामितदे भेदे, वैद्येनेव रसायने । मया धिया प्रयुक्तेऽसौ, नक्ष्यत्यामयवत्क्षणात् ॥ ३६॥
उपशिल्पेऽथ सैन्यानामावासोर्वीषु सर्वतः । निचखान निधानानि, प्रधानमवनीपतेः॥ ३७॥ * पुरं राजगृहं चण्डप्रद्योतस्याथ सेनिकैः । मैनिकैरिव वाप्यम्बु, समीनं पर्यवेष्ट्यत ॥ ३८॥
अत्यासन्ने निषण्णेऽरिसैन्ये दौःस्थ्येन सखजे । तत्पुरं प्रलयाशङ्कि, मीनस्थित इवार्कजे ॥ ३९ ॥ . दम्भात्प्रास्थापयल्लेखं, भम्भासारस्य नन्दनः। चण्डप्रयोतभूपाय, सर्वोपायप्रवीणधीः॥४०॥ चिल्लणावच्छिवादेवी, पूज्या मे तद्धितं शृणु । भेदितास्त्वन्नृपाः सर्वे, मत्पित्रा भेदवेदिना ॥४१॥ दीनारः (रान्) स्वर्णदीनारनिधानेभ्यो हि मत्पिता । दत्तवानात्मसात्कर्तुं, धतुं त्वामेष उद्यमः॥ ४२॥ पशुबन्धं च बद्ध्वा त्वामर्पयिष्यन्ति मत्पितुः । तर्पयिष्यन्ति चात्मानं, धनैस्ते ही नृपब्रुवाः ॥ ४३ ॥ १ पुरपरिसरपार्थे ।
Jain Educational
For Private Personal use only
Rajainelibrary.org