SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ दानक. AKBARESSES जगाद सादरं चैष, सुभद्रां सानुलोचनः । गोभद्रस्य गृहे यातु, भवत्यपि शुभाशये ! ॥५१॥ साह शीलसहायाहं, सहायास्यामि सम्प्रति । आपद्यपि सतीनां यद्भर्तुरेव गृहं गतिः॥ ५२ ॥ नारीणां पितुरावासे, नराणां श्वशुरालये । एकस्थाने यतीनां च, वासो न श्रेयसे भवेत् ॥ ५३॥ यदा सौख्यं यदा लक्ष्मीस्तदाप्युद्दिश्य कारणम् । गम्यं पितुर्ग्रहे स्त्रीभिर्दोष एवान्यथा पुनः ॥ ५४॥ अत्र वासे प्रवासे वा, सम्पद्यापदि वाऽप्यहम् । कायं छायेव नो मोक्ष्ये, सुशीला श्वशुरालयम् ॥ ५५॥ हृष्टः श्रेष्ठी तदाचष्ट, वधु ! साधु त्वयोदितम् । नरोत्तमस्य यत्सत्यं, तस्य धन्यस्य पल्यसि ॥ ५६ ॥ ततस्तया स्वपल्या च, सभार्येस्तनयैर्युतः । निर्ययौ स पुराजीव, इव कर्मभिरष्टभिः ॥ ५७ ॥ भ्रान्त्वा देशान् बहून् प्राप, स कौशाम्बी पुरी क्रमात्। यतयो याचका निःखाः, पवना इव न स्थिराः॥ तत्रासौ कश्चिदप्राक्षीद्धनिनोऽल्पधनास्तथा। निर्धनाश्च कथं भद्र! वर्तन्तेऽत्र पुरे जनाः ॥ ५ स प्राह धनवन्तोऽत्र, स्वनीव्या व्यवसायिनः । अपेक्षन्ते प्रकाशाय, दीपा दीपान्तरं नहि ॥ ६०॥ नाणकावर्तिनः काणापणिका घृतहट्टिकाः । स्वर्णकारा मणीकाराः, सौत्रिकाः पादसूत्रिकाः ॥ ६१ ॥ AHARSENSE Jain Education in For Private Personal use only inelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy