________________
दानक.
प०
॥२०॥
येषां स्पर्शवशात्तात! शातकुम्भीभवेदयः । तेषां स्पर्शाश्मनां खानेम॒देषा पार्श्ववर्तिनी ॥ ११ ॥ चूरिका विश्वदौःस्थ्यस्य, नाम्ना तेजनतूरिका । हमीभवेल्लवेनास्या, विद्धं ताम्रपलाष्टकम्॥१॥युग्मम् ॥ मायन्ध्मायन् विधेस्ताम्राण्यन्तःक्षिप्त्वा च तां मृदम् । अतन्तन्यत धन्योऽथ, स्वर्णकोटीरनेकशः॥१३॥|8 प्रीतौ मातरपितरौ, हर्षितास्वजनास्समे । अचित्रींयन्त चतुरा, अप्यन्तश्चित्तमीश्वराः ॥ १४॥ भूपोऽप्यस्य ददौ भूरिभाग्यातिशयरञ्जितः । कनिष्ठस्यापि स श्रेष्ठि-पदं ज्येष्ठस्य धीगुणैः ॥ १५ ॥ अथ न्यायविदां मान्यः, स महांसि यशांसि च । अमित्रप्लोषतो मित्रपोषतोऽपूपुषत्तराम् ॥ १६ ॥ प्रसत्तिपात्रं भूपस्य, पूज्यस्सामन्तमत्रिणाम् । सभासीनोऽपर इव, राजा धन्यो जनैर्जगे ॥ १७ ॥ अन्यदा सम्मदाकीर्णभट्टोद्गीर्णगुणस्तुतौ । वाद्यमानघनातोद्यैः, सश्रीकश्रीकरीततौ ॥ १८॥ खीयमश्वीयपादातहास्तिकभ्राजितान्तिके । सौधं भूपसभात्प्राप्ते, धन्ये ते बान्धवब्रुवाः ॥ १९ ॥ अमानीभूतमात्सर्यहिमानीविनिपाततः। प्लुष्टसत्प्रतिभाङ्करपूराः क्रूरा अमत्रयन् ॥ २०॥ आः कथं जीवति प्रौढिमस्मिन्नाशास्महे वयम् । स्फुरद्भानौ कथं भानौ, तारकाः स्फारकान्तयः ॥२१॥
॥२०॥
in Education Internationa
For Private & Personel Use Only
www.jainelibrary.org