SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ दानक. मध्यावासें प्रवेशाय, द्विजैलंग्ने समर्पिते । सामग्री कारयामास, तत्रैव च दिने नृपः ॥ १०२ ॥ सचिव सोमिलोऽवोचन्निमित्तज्ञानकोविदः । निषेध्योऽद्य त्वया राजा, प्रविशन् भवने नवे ॥१०३ ॥ अकाले विद्युतः पाताद्यदेतत्प्रपतिष्यति । सद्य एव निशीथेऽद्य, पाता नास्तीह कश्चन ॥ १०४ ॥ मूर्त कालमिव व्यालं, स्वप्ने भूपाल ऐक्षत । अभिज्ञानादतः सत्यं, मदुक्तं बुध्यतामिदम् ॥ १०५ ॥ ॥त्रिमिर्विशेषकम् ॥ अवोचत् सचिवः सर्व, भूभुजे मुनिभाषितम् । खप्नोऽनुक्तः कथं ज्ञात, इत्यसावपि विस्मितः ॥ १०६ ॥ न जगाम नवं धाम, राजा सातसाध्वसः । निशीथे तडितः पातात्प्रासादश्च पपात सः॥ १०७ ॥ अमुति मुनेखनातिशय वीक्ष्य भूभुजा। हृदि निर्णीतं यदुत, ज्ञाता जैनात्परो नहि ॥ १०८ ॥ आह्वयत्प्रास्तदौरात्म्यसात्म्यप्राप्ततपःक्रियम् । सोमिलं भूमिलन्मौलिननाम च महीपतिः ॥ १०९ ॥ सुदूरीकृतमिथ्यात्वो, धर्ममूरीचकार सः। जैनेन्द्रं मुनिनाऽख्यातं, जातश्च परमार्हतः ॥ ११०॥ 9456 M ॥१८॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy