SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ दानक० ॥३२॥ गोभद्रेणाथ तां दत्तामुत्सवैर्धनसारसूः । गुणक्रीतीमुपायंस्त, जानकीमिव राघवः ॥ १२६ ॥ धन्यः प्राप परां प्रौढिं, प्रियाभिस्तिसृभिर्युतः । उत्साहप्रभुतामत्र-शक्तिभिर्भूमिमानिव ॥ १२७॥ । ततो गोभद्रसार्थेशः, श्रीमतीर्थेशसंनिधौ । शुद्धं चारित्रमाराध्य, स्वर्गलोके सुरोऽजनि ॥ १२८ ॥ स पुत्रप्रेमपुण्याभ्यामाकृष्टः प्रतिवासरम् । आगत्य शालिभद्राय, दिव्यान् भोगान् प्रदत्तवान् ॥१२९॥ यस्याज्ञयैव पितृदेवतयापि दत्तैः, श्रीशालिभद्र इह दिव्यसुखैरखेलत् । विस्तारितेऽवृजिनकीर्तिनि भावदाने, तत्रादरं कुरु विदांवर ! निर्निदाने ॥ १३०॥ इति श्रीतपागच्छेशपरमगुरुश्रीसोमसुन्दरसूरिशिष्यश्रीजिनकीर्तिसूरिप्रणीते श्रीधन्यचरित्रशालिनि श्रीदानकल्पद्रुमे कन्यात्रयपरिणयो नाम पञ्चमः पल्लवः ॥५॥ - Jain Educaton Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy