________________
दानक०
न तिष्ठति निमेषाध, प्राक्किमेषाऽद्य तिष्ठति । सत्यः पत्युग्रुहं मुक्त्वाऽन्यत्र तिष्ठन्ति न क्षणम् ॥ १३३ ॥ नच श्रीधन्यराजः क्ष्माकल्पगुःस्थितिमुज्झति । विषमा वा मनोवृत्तिः, प्रभूणामिति चिन्तयन् ॥१३४ ॥ श्रेष्ठी वृद्धां वधू शङ्काशङ्कुसङ्कुलहृजगौ । वत्से! गत्वा विलोकख, तदोकः सा किमु स्थिता ? ॥१३५॥
॥विशेषकम् ॥ हिनी धनदत्तस्य, लात्वागात्तत्र दोहनीम् । तस्या वीक्ष्य तथावस्थामपूर्वा ववले च सा ॥ १३६ ॥ वृत्तान्तं कथयामास, धनसाराय सा रयात् । स पपात क्षितौ श्रुत्वा, जातवज्राभिघातवत् ॥ १३७ ॥ ध्यातवान् जातचैतन्यश्चैतन्यश्चितकन्धरः । कथं कलङ्कितो वंशः, शीलध्वंसनयाऽनया? ॥ १३८॥ * विदेशः कष्टसन्देशः, कलङ्कः कुलपङ्ककृत् । निःखता विश्वनिन्द्या च, सहेताग्नित्रयं हि कः? ॥१३९॥ ॐ कं पृच्छामि ? क्व गच्छामि? कं भजामि ? यजामि कम् ?। कंकरोमितलक्ष्मीकः, कं करोमि स्वपक्षगम्? १४०|| तथापि कथयिष्यामि, खजातिव्यवहारिणाम् । खजातेः पक्षपातं यत्तिर्यश्चोऽपि हि कुर्वते ॥ १४१॥ ध्यात्वैवं दैवदग्धोऽसौ, तदैव वणिजां पुरः । तं वृत्तान्तं जगौ श्रेष्ठी, नितान्तं दीनतां दधत् ॥१४॥
॥ ३९ ॥
Jain Education International
For Private
Personal Use Only
w.jainelibrary.org