________________
सुधासुधाकरी कार्य, सुभद्रां प्रति सोऽभ्यधात् । परस्त्रीलोलुभो नाहं, न भेतव्यं ततस्त्वया ॥ १२३ ॥ इदं वचनमात्रेण, तव सत्वं परीक्षितम् । विरुद्धं यन्मयाऽवाचि, तत्क्षन्तव्यं त्वया पुनः ॥ १२४ ॥ परं पृच्छामि भार, स्वं कथं वेत्सि ? सुन्दरि!। लोचनालोकमात्राद्वा, सङ्केताद्वा कुतश्चन ॥ १२५ ॥ सा प्राह यो हि सङ्केतान्, खनिकेतगतान् स्फुटान् । अज्ञातानपरैर्वक्ति, स भर्ता मे न संशयः ॥१२६ ॥ सोऽथावादीत् प्रतिष्ठान-नगराधनसारसूः। धन्यो बन्धुकलेभनो, लग्नो देशान्तरं प्रति ॥ १२७॥ प्राप राजगृहं तत्र, कन्यात्रयमुपायत । वाणिज्योपायतः स्वर्णकोटीश्वोपाय॑ भूरिशः ॥ १२८ ॥ सनालीकान् गतश्रीकान्, सङ्गतान् बान्धवान्निजान्।भाखानिव सलक्ष्मीकान्, निर्विकारश्चकार सः॥१२९ । कुटुम्बकलहं दृष्ट्वा, कलहंस इवाम्बुदम् । मानसे सरसीवागादत्र पद्माकरे पुरे ॥ १३०॥ अभिज्ञानाभिधानात्तं, विज्ञा विज्ञाय सा प्रियम् । लज्जयाऽधोमुखीजाता, सतीनां यदियं स्थितिः १३१ अलङ्कारांशुकैः स्फारांशुकैस्तेन प्रसाधिता । सा गृहस्वामिनी रेजे, यामिनीव कलावता॥ १३२॥ १ सशल्यान्
654 SHARE
Jain Educati
o
nal
For Private & Personel Use Only
www.jainelibrary.org