________________
Jain Education
वणिग्भिर्भणितं नायमन्यायमतनोत्पुरा । ख्यात आबालभूपालं, परनारीसहोदरः ॥ १४३ ॥ अलीकं भाषते नैवाप्रत्यनीको भवानपि । किंकर्तव्यतया मूढा, भद्र ! किं कुर्महे ? वयम् ॥ १४४ ॥ तथापि कथयिष्यामो, धन्याय न्यायवेधसे । साम्प्रतं साम्प्रतं यत्स्याद्भद्र ! भद्रङ्करं च ते ॥ १४५ ॥ वणिजः प्रणिगद्येति, गता धन्यस्य वेश्मनि । चिरं गिरं विमृश्याहुः, सर्वेऽपि भयवेपिताः ॥ १४६ ॥ सूरोत्सङ्गे तमःपूरो, रेणुच्छालो महार्णवे । तापप्रथा यथा नेन्दौ, त्वय्यनीतिस्तथा नहि ॥ १४७ ॥ पश्चिमायां समायाया - त्कदाचिदुदयं रविः । भ्रुवोऽप्यध्रुवतां दध्या-त्कल्पान्तपवनेरितः ॥ १४८ ॥ मेरुर्नमेरुवत्कम्प्रः, सागरोऽपि मरोः समः । जायेत जातु वातोऽपि सञ्जतस्थिरतोऽथवा ॥ १४९ ॥ कदाचिदनलो वापि, शीतलो भूतले भवेत् । न पुनः कथमप्येष, लोभविक्षोभवान् भवान् ॥ १५० ॥ विज्ञप्यसे तथाप्येतद्धनसारोपरोधतः । रोधतोऽस्य वधूं मुञ्च, सविचारोऽसि बोधतः ॥ १५१ ॥ तेषामिति वचः श्रुत्वा स तन्वानः स्मितं मनाक् । अनाकर्णितकेनान्यां, वार्तां कर्तुं प्रचक्रमे ॥१५२॥ ज्ञात्वा धन्यस्य चेतस्ते, चतुरा इङ्गितादिभिः । उत्थाय स्वगृहान् जग्मुः, परार्थे क्लिश्यते हि कः ? ॥१५३॥
For Private & Personal Use Only
w.jainelibrary.org