SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ दानक० प० ॥४०॥ धनसारः खयं गस्खा, गवाक्षस्थमभाषत । धन्यमुच्चैर्महाभाग!, वधूमेतां विमुञ्च मे ॥ १५४ ॥ धन्यस्ततो भटानाह, साहसादेष याचते । अवधूय भयं श्रेष्ठी, वधूमर्पयताथ ताम् ॥ १५५ ॥ धन्यभूसंज्ञयाऽनिन्ये, तदा श्रेष्ठयपि तैर्भटैः। मध्यसौधमथागत्य, पितरं सोऽपि चानमत् ॥ १५६ ॥ जगाद सादरं धन्य-स्तन्यमानकराञ्जलिः । क्षन्तव्यं तातपादैर्मे, बालचापलजृम्भितम् ॥ १५७॥ अथानन्दाद्भुताक्रान्तो, जातोऽसौ पुत्रदर्शनात् । उत्कल्लोलः कथं न स्याचन्द्रालोकनतोऽर्णवः ?॥१५॥ गृहान्तः स्थापयित्वाथ, तातमातङ्कवर्जितः । गूढाभिप्रायतो धन्यः, पुनर्वातायनं ययौ ॥१५९॥ . दुःखोपतापितखान्ता, धन्यमाताऽपि तावता । तं भर्तृशुद्धये प्राप्ता, जगाद सविषादहृत् ॥ १६० ॥ स्नुषां मे निस्तुषाचारां, यदि रे नैव मुञ्चसि । तदा तया समं क्रूर !, दूरे दूरेणुवद्रज ॥ १६१ ॥ तोषितो रोषितो वाऽपि, त्वं करोषि परं किमु ? । एक मेऽपय भर्तारं, जरया जर्जरं पुनः ॥ १६२ ॥ ॥ तया दुःखितया धन्य, एक्मुक्तः स वेगतः । ननाम ज्ञापयित्वा स्वं, साऽपि हृष्टा गृहे स्थिता ॥१६३॥ भ्रातरः कातरखान्ताः, क्रमात्पित्रादिशुद्धये । आयुर्वायुजवादायु-मता धन्येन चानताः ॥ १६४ ॥ ॥ ४०॥ Jain EducationpNenal For Private & Personel Use Only www.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy