SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ मण्डिताः पण्डिता मोक्षकगृहीतस्वार्थाः गृहीतपरमार्थाः सुमतयो यतयो भवन्ति । । उक्तञ्च सुविहितहितशासनविदितसन्मार्गरहस्यसमस्तविशुद्धसिद्धान्तार्थज्ञसदोद्यद्विहारकरणप्रवणश्रीमद्देवचन्द्रसूरिपादपझोपजीविश्रीमदणहिल्लपत्तनाधिपत्रिभुवनपालभूपालतनयपरमाहतकुमारपालक्ष्मापालवितीर्णकलिकालसर्वज्ञविरुदधारिकपापीयूषयूषवाहिनीप्रवाहप्ररूढप्रौढकल्लोलमालाप्लावितस्वान्तप्रकटदुर्निग्रहकदाग्रहतमस्तोमसंहरणप्रवणैः सूरिश्रीहेमचन्द्र-1 |पादैः स्वोपज्ञयोगशास्त्रे । "भिक्षार्थ भोजनकाले उपस्थितेभ्यः साधुभ्यो दानं विश्राणनं चतुर्विधस्याशनपानखाद्यस्वाद्यरूपस्याहारस्य पात्रस्यालाब्वादेराच्छादनस्य वस्त्रस्य कम्बलस्य वा सानो वसतेरुपलक्षणात्पीठफलकशय्यासंस्तारकादीनामपं ति" अस्य च दानकल्पद्रोनिमार्तारः पूज्यपादाः श्रीमजिनकीर्तिसूरिवराः कदा कतमं वा भूमण्डलं मण्डयामासुरिति जिज्ञासायां यद्यपि व्यक्ताक्षराभावाजन्ममातृपितृदीक्षासमयादि निर्णेतुं न शक्यते, तथापि श्रीमत्पूज्यपादश्रीसोमसुंदरसूरिसत्क एवैषां सत्तासमयः प्रतीयते, यतस्तैरेव संघनाथैरिमे देवकुलपाटकवास्तव्यश्रेष्ठिवर्यसाधुवीसलसुतचंपकाभ्यर्थनया सूरिपदे प्रतिष्ठापिता इति श्रीसोमसौभाग्यकाव्ये पंडितप्रतिष्ठासोमैरुक्तमस्ति तथाहि "श्रीसोमसुन्दरगुरून् , व्यजिज्ञपञ्चम्पकोऽन्यदा साम्बः।" "बिम्बस्य निर्विलम्ब, कुरु प्रतिष्ठां विभो? शिष्टाम् ॥". Jain Education Malinal For Private 8 Personal Use Only ww.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy