________________
दानक०
तृ०प०
॥१९॥
दौःस्थ्यं जने भङ्गमिवावतीर्णः, श्रीदः पृथिव्या धनसारसंज्ञः ॥१२०॥ (इन्द्रवज्रावृत्तम्) द्वेषितां गुणिषु रुद्रमुनीन्द्रोपद्रवोधजननीमवबुध्य । रागिता गुणविराजि न कीर्ति-श्रीपुषं श्रयत पुंसि बुधाः! किम् ? ॥ १२१ ॥ स्वागता ॥ इति श्रीतपागच्छनायकश्रीसोमसुन्दरसूरिविनेयश्रीजिनकीर्तिसूरिप्रणीते श्रीधन्यचरित्रशालिनि
श्रीदानकल्पद्रुमे षट्पष्टिकोटिद्रव्यानयनो नाम तृतीयः पल्लवः ॥ ३ ॥
Jain Education
For Private & Personel Use Only
jainelibrary.org