________________
ARC
%AA
राजाज्ञया ततो राजगृहं मायामहानिधिः । उपात्तश्राविकावेषा, ययावेषा पणाङ्गना ॥ ५५॥ बहिः साथ कृतावासा, पुरान्तश्चैत्यवन्दिका । परिपाट्यागमद्राजकारिते जिनमन्दिरे ॥ ५६ ॥ त्रिकाणां दशकं सत्यापयन्ति सा पणाङ्गना । अर्हतो वन्दते यावत्तावत्तत्राऽभयोऽप्यगात् ॥ ५७ ॥ साधर्मिकीति निर्णीय, मत्रिणाथ निमत्रिता । सा जगौ धर्मबन्धोऽद्याऽस्माकं तीर्थोपवासिता ॥५८॥ मत्री गुणानुरक्तोऽह्नि, द्वितीये सपरिच्छदाम् । प्रातर्निमच्य भोज्यायैः, प्रीणयामास तां ततः ॥ ५९॥ तया निमनितोऽन्येद्यु(सखोऽपि ययावृनुः । भोजनान्ते चन्द्रहासमदिरामपि पायितः ॥ ६०॥ निद्रायमाणः सोऽवन्ती, प्रापितोऽध्वरथैस्तया । प्रद्योतायार्पितो बद्धा, तेन चैष न्यगयत ॥ ६१ ॥ नीतिज्ञोऽपि गृहीतोऽसि, धिग् धिक् ते बुद्धिचातुरीम् । ओतुना भक्ष्यते यद्वा, शुकः सप्ततिकां पठन् | अभयोऽप्यब्रवीद्राजन् !, बन्धो धर्मच्छलान्मम । न महिम्नां क्षतेः कर्ता, प्रत्युतोद्दीपयत्यमून् ॥ ६३ ॥ कलावानभयः शत्रुगेहेऽपि वगुणैरगात् । अत्युच्चसम्पदं चन्द्र, इव शुक्रग्रहे स्थितः ॥ ६४ ॥ इतश्च-विश्वासे चनकाकारः, करी सेचनकोऽन्यदा । मदेनाऽवशतां नीतः, श्रेणिकस्य महीपतेः॥६५॥
Inin Educati
HIw.jainelibrary.org
o
For Private Personal Use Only
nal