________________
तृ०
my
दानक० मा ग्रहीषुर्धनं पुत्राः, प्रकटं प्राप्तयौवनाः । इत्यसौ द्रव्यकोटीभिरपणायन्मणीगणान् ॥ १९ ॥
शुषिरीकृत्य सोऽनये, रत्नौधैर्भरितान्तराम् । लोभोल्लोलमहाम्भोधिर्महाखट्वामजीघटत् ॥ २०॥ ॥१४॥
अभ्यागारिकतात्यागी, रागीव नवयोषिति । लीनोऽस्थात्तत्र खट्वायां, मोहतः स तमोहतः ॥ २१ ॥ वेद मेदखलाभाग्यो, मूढत्वान्नैतदप्यसौ। लक्ष्मीः सुरक्षिताप्येषा, ययौ साधं न कैरपि ॥ २२ ॥ मृत्युः शरीरगोप्तारं, रक्षितारं धनं धरा । दुश्चारिणीव हसति, स्वपति पुत्रवत्सलम् ॥ २३॥
प्राप्तामपि श्रियं पापाः, नालं भोक्तुं कुकर्मभिः। द्राक्षापाकाशने काकाश्चञ्चपाकान्विता न किम् ? ॥२४॥ ME अथ वृद्धोऽप्यहो मोहात्, ज्वररज्ववलम्ब्यपि । भेषजद्वेषजम्बालेऽपतद् व्ययभियेव सः ॥ २५॥
तं मृत्युसमये पुत्रा, अमुत्र सुखहेतवे । प्रदातुं पुण्यपाथेयं, पप्रच्छुः क्वास्ति ते धनम् ? ॥ २६ ॥ अभाणि प्राणितप्रान्तेऽप्येतेन तनयान् प्रति । कोटिसङ्ख्यमपि युनं, मया निर्गमितं ननु ॥ २७ ॥ धातोऽहं सुकृतैः पूर्व, कृतैरेव ततोऽधुना । याचे यदेव पाथेयं, देयं मह्यं तदेव तु ॥२८॥ अखण्डयाऽनया साधं, खट्वया प्रियया मम । वत्साः कार्योऽग्निसंस्कारः, पाथेयैरपरैः कृतम् ॥ २९॥
॥१४॥
"
Jain Educational
H
For Private Personal use only
nebrary.org