SearchBrowseAboutContactDonate
Page Preview
Page 1
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ अर्ह ॥ | प्रस्तावमा । दानकल्पद्रुमः ॥ अयं खलु विकराल कलिकालव्यालवदनरदमविषविमूच्छितसत्त्वोज्जीवनसुधासारसंकाशानां स्वप्रतिभाप्रकर्षबलप्रत्याख्यातसुरगुरूणाम्परमगुरूणां श्रीमज्जिमकीर्तिसूरीणां ग्रंथप्रथनप्रयासः साधयति स्वपरोपकृतिप्रकृतिं सहजां पुण्यात्मनाम् । तथाच साधयता परकीयं कार्यजातमात्मीयमपि साधितमेवाहुर्महानुभावाः पूर्वतनपुरुषाः । सकलधर्मकर्मणः परोपकारस्यैवासाधारणकारणतया गीयमानत्वादिति । इदमेव हि महिमातिशयतृणीकृताम्बुराशीनां समस्त संगविरतानां निरस्तस्वपराश्रयाश्रयमतीनां भैक्ष्यमात्र भावितात्मसन्तोषाणामचिन्त्य चिन्तामणीनां मुनिससमानां वृत्तेरौचित्यम् । यतस्ते हि भगवन्तस्सकलवुः खितप्राणिप्राणत्राणैकलालसाः परमधर्मानुरक्ता वाङ्मनः काय संयमवन्स सर्वसाधारणमाहारमपि शरीरनिर्वहणायैव गृह्णन्ति, शरीरमपि धर्मसाधनमिति धारयति, धर्ममपि मुक्तिकारणमिति बहुमन्यन्ते, मुक्तिमपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy