SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Jain Education अथ पञ्चमः पल्लवः नगधान्यधनै रुद्धान्, मगधान् मागधानिव । दृष्ट्वा (ष्ट्या) प्रसन्नयोदारमुख्यः सोऽथाकृतार्थयत् ॥ १ ॥ | देवाचार्य इवाऽहार्यचातुर्यः पर्यटन् क्रमात् । असौ राजगृहं प्राप, युक्तं प्रोच्चपदेप्सया ॥ २ ॥ हारिणां यत्र रूपेण, हर्म्याणि व्यवहारिणाम् । हसन्तीव विमानानि, सामराणि मणित्विषा ॥ ३ ॥ यत्रार्काश्ममयो वप्रश्चन्द्राश्मकपिशीर्षभृत् । खाताम्बुनः शोषपोषौ, रवीन्द्रोरुदयेऽकरोत् ॥ ४ ॥ तथा - मणीमयैस्तुङ्गगृहैर्यदीयैः, समग्रलक्ष्मी सुषमाभिरामैः । गृहीतसारा इव वायुनोर्द्ध, नीता लघुत्वाद् घुसदां विमानाः ॥ ५ ॥ ( उपजातिः ) रत्नाजिरे तोरणकेकिविम्वग्रहाय निक्षिप्तकरा विलक्षा । क्रीडामयूरग्रहणेऽपि पश्चात्, विलम्बमालम्बत यत्र मुग्धा ॥ ६ ॥ १ राजा निशो रत्नकरौ च चन्द्र इति हैमः । For Private & Personal Use Only w.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy