________________
दानक०
॥२५॥
RSHA
सातधर्मरङ्गाऽगाद्गङ्गागारं निजं ततः। प्रतस्थे सुव्रतस्थेमा, धन्यो राजगृहोत्सुकः ॥ ११३ ॥
धन्यो धन्यवदान्यमान्यमहिमा देशान्तरेऽपि भ्रमन्, चिन्तारत्नवितीर्णपूर्णविभवः सौख्यानि यद्वैभवात् । क्लेशानाकुलितान्यभुङ्ग सततं श्रीदानपुण्ये रति,
भो भव्या ! जिनकीर्तितेऽत्र कुरुत प्रेप्सा सुखानां यदि ॥११४॥ ( शार्दूलविक्रीडितम् ) इति श्रीतपागच्छनायकभट्टारकप्रभुश्रीसोमसुन्दरसूरिविनेयश्रीजिनकीर्तिसूरिप्रणीते, श्रीधन्यचरित्रशालिनि,
श्रीदानकल्पदुमे सुवर्णसिद्धिविदेशप्रस्थानवर्णनो नाम चतुर्थः पालवः ॥४॥
%25
॥२५॥
Jan Education
For Private Personel Use Only
P
ainelibrary.org