SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ दानक० ॥२५॥ RSHA सातधर्मरङ्गाऽगाद्गङ्गागारं निजं ततः। प्रतस्थे सुव्रतस्थेमा, धन्यो राजगृहोत्सुकः ॥ ११३ ॥ धन्यो धन्यवदान्यमान्यमहिमा देशान्तरेऽपि भ्रमन्, चिन्तारत्नवितीर्णपूर्णविभवः सौख्यानि यद्वैभवात् । क्लेशानाकुलितान्यभुङ्ग सततं श्रीदानपुण्ये रति, भो भव्या ! जिनकीर्तितेऽत्र कुरुत प्रेप्सा सुखानां यदि ॥११४॥ ( शार्दूलविक्रीडितम् ) इति श्रीतपागच्छनायकभट्टारकप्रभुश्रीसोमसुन्दरसूरिविनेयश्रीजिनकीर्तिसूरिप्रणीते, श्रीधन्यचरित्रशालिनि, श्रीदानकल्पदुमे सुवर्णसिद्धिविदेशप्रस्थानवर्णनो नाम चतुर्थः पालवः ॥४॥ %25 ॥२५॥ Jan Education For Private Personel Use Only P ainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy