________________
तेष्वाद्यो धनदत्ताख्यो, धनदत्तसुखोऽर्थिनाम् । द्वितीयो धनदेवस्तु, धनदेन समः श्रिया ॥ १७ ॥ तृतीयो धनचन्द्रोऽभूञ्चन्द्रोपमगुणावलिः । दानिनो मानिनो भोगशालिनश्च त्रयोऽप्यमी ॥ १८॥ धनश्रीर्धनदेवी च, धनचन्द्रेति च श्रुताः। कान्ताः कान्तागुणैरेषां, ज्ञेया नामक्रमादिमाः ॥ १९ ॥ सकलत्रेषु पुत्रेषु, गृहभाराधिरोपणात् , । सदारो धनसारोऽभूत् , धर्मभारोद्धृतौ पटुः ॥ २० ॥ परमेष्ठिनमस्कारजापं पापविमुक्तये । ब्राह्म मुहूर्त उत्थाय, निर्मायः सोऽन्वहं व्यधात् ॥ २१ ॥ आवश्यकं द्विसन्ध्यं स, त्रिसन्ध्यं च जिनार्चनम् । नित्यं व्यत्ति शुद्धात्मा, सप्तशश्चैत्यवन्दनम् ॥२२॥ सहर्ष प्रतिवर्ष स, तीर्थयात्रामसूत्रयत् । रथयात्रां च सत्पात्राभ्यर्चनप्रवणाशयः ॥ २३ ॥ उपदेशं गुरोनित्यं, कारुण्यमसृणोशृणोत् । सभार्योऽपि व्यधादेवं, श्रेष्ठी धर्म विशुद्धधीः ॥ २४ ॥ अथो मिथोऽनुरागेणानयोर्भुञानयोः सुखम् । गृहदासीकृताशेषसंपदासीत्पुनः सुतः ॥ २५ ॥ बालस्य नाभिनालस्य, स्थापने वनिताऽवनिम् । चखान यत्र सौवर्णनिधानं तत्र निर्ययौ ॥ २६ ॥ जातमात्रोऽपि यदसौ, धनं लब्धा निधानगम् । सुतस्य तस्य नामातः, पिता धन्य इति व्यधात् ॥२७॥
Jain Education Intern
For Private & Personel Use Only
Vinelibrary.org