________________
दानक०
॥१६॥
विशिष्य पूजासत्कारानेषां लोका यदा व्यधुः । तदुत्कर्षासहो रुद्रः, खिद्यते स्म तदा हृदि ॥ ६२ ॥3/ न हि द्रष्टुं क्षमः क्षुद्रो, दीप्तिमन्तं स्फुरगुणम् । हत्वापि खं प्रदीपार्चिः, शलभोऽपहरेन्न किम् ? ॥३॥ अन्यदा तत्र कुसुमपुरतो मुनियोमलम् । सङ्घप्रहितमायासीत्, प्राह चागमकारणम् ॥ ६४ ॥ षट्तर्की विदुरो वादी, भिदुरो नाम सम्प्रति । जित्वान्यवादिनो गर्वादागात्पाटलिपुत्रकम् ॥६५॥ जितकाशितया जैनमुनीनपि जिगीषति । दग्धभूरीन्धनो ह्यग्निरश्मनोऽपि दिधक्षति ॥६६॥ दुर्वादिनममुं जेतुमागन्तव्यं ततो जवात् । आज्ञापयति वः सच, इत्यनुल्लङ्घयशासनः ॥ ६७ ॥ रुद्र उन्मुद्रविद्याब्धिः, श्रुत्वेति प्राचलद्रुतम् । विजिगीषु क्षमन्तेऽन्यं, बुधा मल्ला नृपाश्च किम् ?॥६॥ निषिद्धोऽशकुनै ढं, क्षुतायैः स न्यवर्त्तत । बहु श्रुता यतो न स्युनिमित्तद्वेषिणः क्वचित् ॥ ६९ ॥ बन्धुदत्तं वशिष्यं स, वादिनं जेतुमादिशत् । सहस्रकिरणः प्रातन्तिं हन्तुमिवारुणम् ॥७॥ बन्धुदत्तस्ततो गत्वा, पुरे पाटलिपुत्रके । वादिनाधिष्ठितां तेन, राजपर्षदमासदत् ॥७१॥ १ मुनियुग्मम् ।
१९॥
Jain Education
For Private
Personel Use Only
KAmainelibrary.org