________________
Jain Education
आदाय मांसरक्ते यः कृत्यंयेव तपः श्रिया । योगकार्मणयोगेन, वशीकृत्य कृशीकृतः ॥ ५२ ॥ आचामाम्लवर्धमानं, चक्रे रत्नावलीं च यः । सिंहनिष्क्रीडितं भिक्षुप्रतिमा अप्यनेकशः ॥ ५३ ॥ तृतीयः सोमिलो नाम्ना, नैमित्तिकशिरोमणिः । विद्वान् कालत्रयीमेष, पाणिरेखात्रयीमिव ॥ ५४ ॥ आन्तरिक्षं तथा भौममङ्गविद्यां खरोदयम् । चूडामणिं च शकुनं, केवली स कला अपि ॥ ५५ ॥ आयानष्टावपि स्पष्टान्, पुस्तकेन्द्रं विवेद यः । अमोघजिह्नः सर्वत्र, नृपामात्यादिबोधकृत् ॥ ५६ ॥ युग्मम् | अतिगाढक्रियानिष्ठस्तुरीयः कालकाभिधः । त्रिजगत्कण्टको येन, प्रमादचरटो जितः ॥ ५७ ॥ युगमात्रां भुवं पश्यन् स पथि न्यञ्चितेक्षणः । चचार मन्दं किं श्वश्रजन्तूद्धरणचिन्तया ॥ ५८ ॥ विद्यानिर्गमभीत्येव, नोद्घाटवदनोऽवदत् । रजःशङ्कीव यो नालाद्, भाण्डाद्यप्रत्युपेक्षितम् ॥ ५९ ॥ तथा - दृष्टिपूतं न्यधात्पादं, सत्यपूतं जगौ वचः । आचचार मनःपूतं, सर्वपूतमयो हि यः ॥ ६० ॥ किञ्च तिस्रोऽपि यो गुप्तीः, पञ्चापि समितीः सदा । अष्टावाराधयामास, चारित्रजननीरिमाः ॥ ६१ ॥
१ कृत्या - इति देवभेदे ।
For Private & Personal Use Only
jainelibrary.org