________________
दानक०
॥ १५ ॥
दानैरर्थिस्पृहा द्रव्यैर्गृहान् कीर्त्या जगन्त्यसौ । मित्राण्यभृत हर्षेण, तथामर्षेण सोदरान् ॥ ४१ ॥ धन्यं श्रितोदयं लोका, भाखन्तं बह्वमंसत । तमः प्रकृतयः किन्तु नैव घूका इवाग्रजाः ॥ ४२ ॥ पुनरम्वशिषन् श्रेष्ठी, गिरा मधुरयाथ तान् । गुणग्रहं भजध्वम्भो ! वत्सा निर्मुक्तमत्सराः ॥ ४३ ॥ यतः - पङ्कजान्यपि धार्यन्ते, गुणादानाज्जनैर्हृदि । राजापि पद्मसागुण्यद्वेषी न क्षीयते कथम् ? ॥ ४४ ॥ गुणान् गुणवतां येन, श्लाघन्ते मत्सरान्नराः । क्षुद्रा रुद्रार्यवत्प्रेत्य, ते भवन्त्यतिदुःखिताः ॥ ४५ ॥ विद्वान् बहुपरीवारः, पञ्चाचारपरः पुरा । आचार्यो रुद्रनामाभूत्प्रभूतगुणभूषितः ॥ ४६ ॥ प्रसिद्धिपात्रं तद्गच्छे, चत्वारः साधवोऽभवन् । दानप्रभृतयो मूर्त्ता, धर्मभेदा इवोज्ज्वलाः ॥ ४७ ॥ तेष्वाद्यो बन्धुदत्ताख्यो, वादलब्धिसमन्वितः । खान्यतीर्थिकतर्काणां सर्वेषामपि वेदिता ॥ ४८ ॥ वादे येन जितौ मन्ये, सम्प्राप्तबहुलाघवौ । अद्यापि भ्राम्यतो व्योम्नि, तूलवगुरुभार्गव ॥ ४९ ॥ | गद्यैः पद्यैर्गतावद्यैर्वर्गादिनियमान्वितैः । योऽनल्पं रचयन् जल्पं, न वर्षेणाप्यभज्यत ॥ ५० ॥ प्रभाकरो द्वितीयोऽर्हच्छासनाब्जप्रभाकरः । सदा मासोपवासादिसुदुस्तपतपः परः ॥ ५१ ॥
Jain Education International
For Private & Personal Use Only
तृ० प०
३
॥ १५ ॥
inelibrary.org