________________
दानक० ॥५॥
Jain Education In
भावितात्मनां विवेकच्छेकमतीनामस्मद्वृद्धभ्रातॄणां श्रीमद्विवेकविजयानां सकाशादासादितं शुद्धप्रायम् । द्वितीयश्च मद्रदेशान्तर्गत “ जंडियालागुरुका" इत्येतन्नामग्रामतोऽस्मदादागुरुश्री १०८ श्रीमद् हर्ष विजयनामाङ्कित चित्कोशसत्कं शुद्धतरम्प्राचीन श्चोपलब्धम् ।
तृतीयन्तु श्रीमद्विजयानन्दसूरीश्वरापरनामात्माराम मुनीन जन्मस्थानोपवर्ति 'जीरा' नगरान्मुनिवर्यश्रीहीर विजयसुमतिविजयाभ्याम्प्रेषितन्तदपि जीर्ण शुद्धञ्च ।
raryस्तकत्रयाधारेण शोधितेऽप्यस्मिन् ग्रन्थे यदि कदाचित् छाद्मस्थ्यदो नाच्छीश काक्षर योजकप्रमादाद्वा कुत्रचिदशुद्धिर्जाता स्थिता वा भवेत्तर्हि शोध्या कृपावद्भिर्मनीषिभिः ।
यतः - गच्छतस्स्खलनं लोके, जायते महतामपि । हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ॥
नवपल्लवनिबद्धस्याऽस्य निबंधस्यायं तावद्विषयक्रमः |
(१) प्रथमपलवे - मंगलाचरणदानमहिमावर्णनपुरस्सरं श्रीधन्नकुमार मातापितृन गरजन्म कला कलापसम्पादनसुवर्णलक्षोपार्जनादिवर्णनम् ।
(२) द्वितीये - सुवर्णलक्षद्वयार्जन वर्णनम् । (३) तृतीये-षट्षष्ठिद्रव्यानयनवर्णनम् । (४) तुर्ये - सुवर्णसिद्धिविदेश प्रस्थानवर्णनम् ।
For Private & Personal Use Only
प्रस्ता०
॥ ५ ॥
ainelibrary.org