________________
निःखा अपि प्रशंसन्ति, स्वविवाहादिकोत्सवान् । आत्मोत्कर्षाय मिथ्यापि, द्विगुणत्रिगुणव्ययान् ॥३३॥ वोत्कर्ष भाषते सर्वः, संसारीति जगत्स्थितिः । असूयातस्तथाप्येष, न व्यरंसीजडाशयः ॥ ३४ ॥ कोपात्कुट्टयतस्तस्य, व्रणश्रेणिः शिरस्यभूत् । विषवल्लेः किमीाया, अरुणा पल्लवावलिः ॥ ३५॥ युक्त्या प्रज्ञाप्यमानोऽपि, सुतायैर्हितकाटिभिः । उपारंस्त स नेाया, धिग् हठं जडचेतसाम् ॥ ३६॥ ततोऽभ्यधुः सुतास्तात!, विजने वन एव वः । साम्प्रतं साम्प्रतं स्थातुं, न यासमुद्भवः ॥ ३७॥ सहर्षः कुम्भकारोऽपि, प्रत्यपद्यत तद्वचः । को ह्युदर्कहितं यद्वा, यद्वदोऽपि न मन्यते ॥ ३८॥ तनयैर्मुमुचे क्वापि, कानने विजनेऽथ सः । कुटीरं श्वापदाधृष्यं, विरचय्य सरस्तटे ॥ ३९॥ भोजनाच्छादसामग्री, पुत्रास्तत्रापि तेनिरे । गदितावप्रतीकारौ, शास्त्रेषु पितरौ यतः ॥ ४०॥ क्षुधातृषांकुलोऽन्येद्युभूपतिः कानने भ्रमन् । मृगयाव्यसनी तत्र, सरस्तीरे समागमत् ॥ ४१॥ पानीयं पायितः पङ्कप्रियेण करकस्थितम् । पाटलावासितं स्वादु, खच्छं सजनचित्तवत् ॥ ४२ ॥ यथोपपन्नमप्यन्नं, भोजितो मुमुदे नृपः । अर्घ्यतेऽवसरे दत्तं, यद्वा तद्वापि भोजनम्॥४३॥ युग्मम् ॥
Jain Education
a
l
For Private & Personel Use Only
Mainelibrary.org