SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ यं यं धन्याभिधं यूयं, द्रक्ष्यथ क्षितिमण्डले। खदेवरतया तं तं, वदन्त्यो हास्यमाप्स्यथ ॥ २०७॥ ता चिरे चिरेण त्वमभिज्ञातस्तथापि ते । क्रमौ प्रक्षाल्य मन्याद्याः, प्रत्याय्याः पद्मदर्शनात् ॥ २०८ धन्योऽवक् परमानिन्यो, न स्पृश्याः सरमा इव । नेच्छाम्यालापमप्याभिदूरे दिक्षालनं मम ॥ २०९॥ सचिवाःशुचिवाचां तेऽभ्यधुरित्थंधुरि स्थिताः।माऽऽयासय मुधा साधो !, बन्धुजाया निजा इमाः ॥२१॥ इत्युक्तः सचिवैर्धन्यो, नर्मकर्म विमुच्य तत् । स्वबन्धुजायाः प्राहैषीन्मनीषी निजसद्मनि ॥ २११॥ अदैन्यः सैन्यसंरम्भं, त्यक्त्वा धन्योऽनमन्नृपम् । सोऽप्य सनदानाद्यैः, सत्कृत्येति तमभ्यधात् ॥२२॥ अवेदितात्मना भ्रातृदयिताः खेदितास्त्वया । किं मुधा? यहुधा न खान् , वञ्चयन्ते कदाचन ॥२१३॥18 व्याजहार च निर्व्याजमनसा धनसारसूः । हेतुं क्षोणिपते ! भ्रातुर्जायाऽत्यायासने शृणु ॥ २१४ ॥ सुश्लिष्टानामपि भ्रातृमनसां तालकायसाम् । विश्लेषं कुरुते नारी, कुञ्चिकेव क्षणादपि ॥ २१५ ॥ तावद्वन्धुमनोभूमौ, रम्या स्नेहवनावली । यावन्न ज्वलति स्त्रीणां, विश्लेषवचनानलः ॥ २१६ ॥ 5555555%ॐॐॐ १ शुन्यः । For Private Personal Use Only www.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy