SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ॐ55 दानक० ॥४३॥ विश्वस्यं देव ! नारीणां, नारीणां च विशेषतः । विरक्ता अरयो मन्ति, नार्यो रक्ता अपि क्षणात्॥२१७॥ यत उक्तम्-सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्त्रिया। स्नेहलं दधिमभाति, पश्य मन्थानको न किम् ? ॥ | गृहीतहस्तकः प्रेयान् , प्रेयसीभिर्घरट्टवत् । भ्रमितः पितृमात्रादिस्नेहं दलयति क्षणात् ॥ २१९ ॥ नरः कुकुलनारीभिः, खाद्यमानोऽपि हृष्यति । असिर्भवति तेजस्वी, घृष्यमाणोऽपि शाणया ॥ २२०॥ चतुरः सृजता राजन्नुपायाँस्तेन वेधसा । न सृष्टः पञ्चमः कोऽपि, गृह्यन्ते येन योषितः॥ २२१॥ उपकारा जलासारा, इव नैके मया कृताः । अमूषु व्यर्थतां प्रापुः, परमूषरभूमिषु ॥ २२२ ॥ वहन्ति बन्धवः श्लिष्टा, भार्याभिस्तटभित्तिभिः । वारिताः सरितां वाहा, इवोन्मार्गप्रवृत्तितः॥२२३॥ उपायैर्मदभेदाय, मयैताः खेदितास्ततः । ज्वरनाशाय वैद्येन, तनवः शोषणैरिव ॥ २२४ ॥ इत्यादिप्रीतिवार्ताभिर्भूयो धन्येन रञ्जितः । तद्भाग्यामृतचित्रीयमाणोऽगान्निजमन्दिरम् ॥ २२५ ॥ नमस्यति स्म धन्योऽपि, पित्रादीन् मुदितान् मुदा। तत्पृष्टाः पूर्ववृत्तान्तं, तेऽप्याचख्युर्यथास्थितम् ॥२२६॥ ततः संमानयन भक्त्या, धन्यः खजनकादिकान् । रेजे धन्यवदान्येषु, चक्रवर्तीव राजसु ॥ २२७ ॥ ॥४३॥ Jain Education International For Private & Personel Use Only Shr.jainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy