________________
धनं लात्वाऽथ गच्छन्तो, वित्ताधिष्ठायकैः सुरैः। द्राग् मुद्गरकरै रुद्धास्ते वीरैस्तस्करा इव ॥ ८८॥ उक्ताश्च ते सुरैरेवं, रे रे निर्भाग्यशेखराः!। भाग्यप्राप्यस्य हेम्नोऽस्य, न यूयं भोगमर्हथ ॥ ८९ ॥
धन्यात्मा धन्य एवासां, श्रीणां भोक्ता यथेप्सितम् । तरङ्गिणीनां सर्वासां, रत्नाकर इव ध्रुवम् ॥९॥ हव्यावृत्तास्ते गता गेहं, धन्यमेवमवादिषुः । त्वमेव भाग्यवान् वत्स!, निर्भाग्या वयमेव हि ॥ ९१ ॥
इयन्तं समयं ज्ञातो, नास्माभिर्मत्सरान्वितैः । महिमा ते जगन्मित्र, ! तामसैरिव पक्षिभिः ॥ ९२॥ भाग्यात्येन त्वया स्पर्धे, ही व्यधाम मुधा वयम् । शारदेनार्कबिम्बेन, यथा खद्योतपोतकाः ॥ ९३ ॥ धन्येन सोदराः सर्वे, सादरं सत्कृतास्ततः । त्यागभोगादिभिः श्रीणां, विलेसुर्वीतमत्सराः ॥ ९४ ॥ आकार्य सत्कृतौ भक्त्या, धन्येन पितरौ तदा । औदार्य पितृभक्तिश्च, महतां हि कुलव्रतम् ॥ ९५ ॥ ख्यातात्मा क्षमापजामाता, मातापितृसहोदरैः । अन्वितोऽन्वभवत्सौख्यं, धन्यो मान्यो गुणोत्करैः ९६|3| धर्मघोषाभिधः सूरिरिताऽहस्तमोभरः। विश्वप्रकाशकृत्तत्रान्यदा सूर्य इवागमत् ॥ ९७ ॥.. . पोरा दौरात्म्यनिर्मुक्ता, मुक्ता गौराशयं गुरुम् । धनसारादयो जग्मुभक्तिसारा नमांस्यतुम् ॥ ९८॥
Jan Educat
For Private
Personal use only
ALIw.jainelibrary.org