________________
दानक०
॥५६॥
-
दानादयो धर्मभेदा, ख़ुझेदाः सर्वसंपदाम् । प्रत्येकं विधिना श्राद्धा! राद्धाः कल्पद्रुमन्त्यमी ॥ ९९॥ अ० ५० जिनाज्ञा यावदाराद्धा, तावदेवाप्यते सुखम् । विराद्धा तु भवेद्यावत्तावदुःखमपि स्फुरेत् ॥ १०॥ श्रुत्वेति धनसारोऽथ, शिरस्यारोपिताञ्जलिः। निजचेतोगतानेतानप्राक्षीसंशयानिति ॥ १०१॥ भगवन् ? कर्मणा केन, धन्योऽयं तनयो मम । अत्यद्भुतानां सर्वासां, संपदामभवत्पदम् ? ॥ १०२॥ ज्यायांसो धनदत्ताद्या, विद्वांसोऽपि ममात्मजाः । निःखाः पुनःपुनः किं स्युः, ? संपदं प्रापिता अफि१०३ । किमु योगे वियोगे च, धन्येनैषां क्रमाद्रमाः ? । भवेयुर्न भवेयुश्च, कह्निनैवायसां प्रभाः ॥ १०४ ॥ । शालिभद्रखसाऽप्येषा, सतीरेखा मृदं किमु । अवहत्सहमानार्कतापशीतादिवेदनाः?॥ १०५ ॥ वाचं वाचंयमाधीशः, प्रोवाचः शुचिताञ्चिताम् । एतेषां प्राग्भवान् भन्न!, शृणोत्ववहितो भवान् १०६ ।। प्रतिष्ठानपुरे काचिदासीदासीव दुःखिता । स्थविरा विश्वदाख्यिनिर्यालैरिव निर्मिता ॥ १०७ ॥ पेषणं खण्डनं भूमिमण्डनं चापि कुर्वती । परगेंहेषु सा सेहे, देहे दुःखं स्ववृत्तये ॥ १०८ ॥ अवदाताशयो दाता, सुतोऽस्या विनयी नयीं। लोकानां वत्सरूपाणि; चारयामास वृत्तये ॥ १०९ ॥
॥५६
-
Jain Educat
i onal
For Private & Personel Use Only
4
ww.jainelibrary.org