________________
दानक०
॥७॥
Jain Education
भ्रातृजायाः समुदिता, मुदिता देवरं जगुः । पुण्यैरस्मत्कृतैरेव, कुलेऽत्र त्वमवातरः ॥ १३५ ॥ अहो सौभाग्यभङ्गी ते, कटरे भाग्यमद्भुतम् । अबन्ध्यबीजं लक्ष्मीणामहो वाणिज्यकौशलम् ॥ १३६ ॥ चिरं जीव चिरं नन्द, देवर त्वं चिरं जय । रञ्जय स्वजनान् वंशं, सच्चरित्रैः पवित्रय ॥ १३७ ॥ स्वकान्ताभिः कृतामेवं, धन्याद्भुतगुणस्तुतिम् । बन्धवो धनदत्ताद्या, निशम्येर्ष्यालवोऽभवन् ॥ १३८ ॥ | पिता हितावहा वाणीरभाणीत्तान् सुतान् प्रति । न तत्साधूचितं वत्साः, मत्सरित्वं गुणेषु यत् ॥ १३९ ॥ उक्तं च-वरं प्रज्वलिते वह्नावह्नाय निहितं वपुः । न पुनर्गुणसंपन्न, कृतः स्वल्पोऽपि मत्सरः ॥ १४० ॥ दन्दह्यमाना निष्पुण्याः, पुण्याढ्यस्य महोऽग्निना । अशक्तास्तत्पदं गन्तुं विभाषन्ते पदे पदे ॥ १४१ ॥ आसतां गुणिनस्तावद्, भूषिताशेषभूतलाः । येषां गुणानुरागोऽस्ति तेऽपि पूज्या जगत्रये ॥ १४२ ॥ गुणद्वेषादपूज्यः स्यात्, पूज्यश्च गुणरागतः । निदर्शनं भवत्यत्र, पार्श्वस्थमुनियामलम् ॥ १४३ ॥ | तथाहि - प्रागकोपिमनाः कोऽपि, गोपितेन्द्रियचापलः । तपःकृशो भृशोद्भूतभवभीतिरभून्मुनिः ॥ १४४ ॥ चरन् गोचरचर्यायां, स ईर्यासमितोऽन्यदा । अच्छद्ममानसः सद्म, गतः कस्या अपि स्त्रियाः ॥ १४५ ॥
onal
For Private & Personal Use Only
प्र० प०
१
॥ ७ ॥
w.jainelibrary.org