SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ दानक० ॥४७॥ तन्मिथः शिथिलस्नेहेर्युष्माभिःश्रीकृते कलिः । न सेव्यः कलिनाम्ना यत् , फलदोऽपि किलोज्झ्यते॥६॥ ० ५० भवद्भिः सर्वदा स्थयमन्योऽन्यस्नेहतोऽपृथक् । गजेन्द्रमपि बनन्ति, संहतास्तन्तवोऽपि हि॥६५॥ भियन्ते भूधरा येन, धरा येन विदार्यते । संहतेः पश्यत प्रौढिं, तृणैस्तद्वारि वारितम् ॥ ६६ ॥ संहतिः श्रेयसी पुंसां, स्वपक्षे तु विशेषतः । तुषैरपि परित्यक्ता, न प्ररोहन्ति तण्डुलाः ॥ ६७ ॥ निजैरेव वृतः शोभां, लभते निर्धनैरपि । अन्तर्धाने कृते शाण्या, वस्त्रं ह्यद्देऽर्घमति ॥ ६८॥ प्रतापो गौरवं पूजा, श्रीर्यशः सुखसंपदः । कुले तावत् प्रवर्धन्ते, यावन्नोत्पद्यते कलिः ॥ ६९ ॥ परैरपरिभूतोऽपि, कुटुम्बकलिना नरः । क्षीयतेऽल्पदिनै राजयक्ष्मणेव महाभटः ॥ ७० ॥ पुत्रपौत्रादिवृद्धौ चेद्रोढुं शक्येत नो कलिः । तदा पृथक् पृथक् स्थेयं, हेयं चान्योन्यदौर्हदम् ॥७१॥ युष्मन्नामाङ्किता वत्साश्चत्वारः कलशा मया । चतुर्पु गृहकोणेषु, न्यस्ताः सन्ति हिताय वः ॥७२॥ ग्राह्यास्ते स्वखनामाङ्का, न कार्यश्च मिथः कलिः। चत्वारोऽपि यतः सन्ति, ते समानधनाः किल ॥७३॥4४ ॥ दत्त्वा सत्त्वाधिकः शिक्षामिति खतनुजन्मनाम्।क्षमयित्वा त्रिधा सत्त्वान् , स त्वापद् ासदां गतिम् ७४ Join Education For Private Personale sainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy