________________
Jain Educatio
तदा विफलमायोऽसौ, बन्दी मन्दीभवन्मतिः । श्रेष्ठीरूपं परित्यज्य, प्राह साहसवानिदम् ॥१४०॥ युग्मम् ॥ प्रगे दास्ये प्रगे दास्ये, भोजनं भोस्तवेत्यहम् । मासं प्रतारितोऽनेन, कृपणेन महीपते ! ॥ १४१ ॥ मितंपचस्य तेनास्य, श्वपचस्येव संपदः । अभोग्या भोग्यतां नेतुं देवताराधनं व्यधाम् ॥ १४२ ॥ देवीप्रसादमासाद्य, सद्योरूपं प्रपद्य च । श्रेष्ठिनोऽस्य तनोमि स्म, कमलाः सफला व्ययात् ॥ १४३ ॥ ततः सूतः स्तुतः सर्वैः, साधु साधु व्यधायि भोः ! । एतत्कार्पण्यरोगस्य, कः परस्त्वां विना भिषक् ॥ १४४ ॥ वीतकोपेन भूपेन, बन्दी मुक्तोऽथ बन्धनात् । संप्राप्तधनशर्माणं, धनकर्माणमन्वशात् ॥ १४५ ॥ भोक्तव्यं च प्रदेयं च कर्त्तव्यो नैव सञ्चयः । कीटिकासञ्चितं धान्यं, तित्तिरिः पश्य भक्षयेत् ॥१४६॥ एवमुक्त्वा गते भट्टे, प्रहृष्टः श्रेष्ठऽगागृहम् । विकटात्सङ्कटान्मुक्तः, कामं को वा न मोदते ॥ १४७ ॥ दुष्टानां शङ्कनीयाय, धनसारसुताय सः । कनीयसे कनीं प्रादादुत्सवाद्गुणमालिनीम् ॥ १४८ ॥ अथापृच्छय महीपादीन्, धन्यो राजगृहं ययौ । षड्डिः प्रियाभिः श्रीराग, इव भाषाभिरावृतः ॥ १४९ ॥ सानन्दं श्रेणिकोशकृतप्रावेशिकोत्सवः । प्रविवेश पुरं धन्यः, पौरप्रथितगौरवः ॥ १५० ॥
For Private & Personal Use Only
++ এ
०१% % %
www.jainelibrary.org