________________
दानक०
॥ ९ ॥
Jain Education
%% এ
अथ द्वितीयः पल्लवः अथोचुः पितरं पुत्राः, सुत्रामाणं वचस्विनाम् । स्थितिं न मत्सरस्तात !, चित्ते धत्ते कदापि नः ॥ १ ॥ किंतु क्षमेमहे नैव, दैवतस्यापि शंसनम् । केनापि विहितं मिथ्या, का कथान्यस्य देहिनः ॥ २ ॥ वाचयित्वा छलालेखमेष लक्षामुपार्जयत् । काकतालीयमेवैतन्न पुनः सार्वकालिकम् ॥ ३ ॥ इत्यादिवादिनां तेषां प्रतीत्यर्थं पुनः पिता । चतुःषष्टिं चतुःषष्टिं ददौ कल्याणमाषकान् ॥ ४ ॥ चतुष्पथमथ प्राप्ता, अमी लक्ष्मीसमीहया । स्वस्वकर्मोचिता लाभहानीरानीय चागताः ॥ ५॥ निजकीर्तिपिकीध्द्धानस्फूर्तीनामधिकीचिकीः । वाणिज्याम्रलतां धन्यः, प्रारेभे सेवितुं कृती ॥ ६ ॥ कर्पूरवर्णमाणिक्यवाणिज्यापणवीथिषु । व्रजन्नशकुनव्रातैः, स निषिद्धो न्यवर्तत ॥ ७ ॥ असौ सुशकुनैर्नुन्नो, गतः पशुचतुष्पथम् । तत्रैकं सद्गुणं छेकचक्री च क्रीतवान् हुडम् ॥ ८ ॥ लक्षणैरुरणं लक्ष्मीपूरणं सह नीतवान् । आयाति यावदायातिशयाय स्पृहयन्नयम् ॥ ९ ॥ स्वर्णलक्षं पणीकृत्य, स्थितं क्षितिपतेः सुतम् । तावदग्रे ददर्शेष, युद्धसिद्धहुडान्वितम् ॥१०॥ युग्मम् ॥
For Private & Personal Use Only
द्वि० प०
॥९॥
linelibrary.org