SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ग्रामेषु शनिदृष्टयेव, संश्रितेंषु तदाज्ञया । ववर्ष न तदा मेंघों, पलप्यपरक्षितौ ॥ ६६ ॥ वर्षाभावे ततः सर्वे, लोकापामान्तरं ययुः । वृक्षतः फलराहित्ये; वृक्षान्तरमिव द्विजाः ॥ ६७ ॥ तृण्याधान्यक्षये तेषां, गजाश्वादि व्यपद्यत । सरसां सलिलाभावे, यथा यादःकदम्बकम् ॥ ६॥ देहमात्रधना यावत्कौशाम्ब्यां ते ततो गताः। तावत्तत्र पितुर्वेश्माप्यकस्माद्भस्मसादभूत् ॥ ६९॥ ऋद्धिः शनैः शनैरेति, निर्याति युगपत्पुनः। षष्ठया पलैर्जलैः पूर्णा, रिच्यते यद् घटी क्षणात् ॥७॥ आजीविकाकृते तेऽथ, गता मालवमण्डलम् । समयं गमयन्ति स्म, कियन्तं कृषिकर्मभिः ॥ ७१ ॥ अवाहयन् वृषान् पृष्ठयान्, ग्रामाद्' ग्रामं पुरात् पुरम्।निर्भाग्या लाभमिच्छन्तोऽन्यदा राजगृहं गताः ७२ गोधूमगोणीरुत्तार्य, स्थिता धाम्यचतुष्पथे। न च लाभमवापुस्ते, सर्वत्राऽवहितो विधिः ॥ ७३ ॥ अन्यद्विचिन्त्यते लोकैर्भवेदन्यदभाग्यतः । कर्णे वसति भूषार्थोत्कीर्णे दारिधिणां मलः ॥ ७४ ॥ धन्योऽन्येद्यर्नपसभादागच्छन् पृतनाकृतः। अद्राक्षीत्क्षीणलक्ष्मीकान, दर्दशान स्वसहोदरान ॥७५॥ ताज्यमानमन्निजभटैर्मार्गदानाय कम्बया । अपसारयतो धान्यगोणी?तसरं मिया ॥ ७६ ॥ युग्मम् ॥ Jain Education Integie For Private Personel Use Only CIwjainelibrary.org
SR No.600092
Book TitleDan Kalpadrum
Original Sutra AuthorN/A
AuthorJinkirtisuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy