Book Title: Pramanmimansa Jain History Series 10
Author(s): Hemchandracharya, Nagin J Shah, Ramniklal M Shah
Publisher: 108 jain Tirth Darshan Trust
View full book text
________________
મૂલ સંસ્કૃત અને ગુજરાતી અનુવાદ
૧૪૧ 116. ततश्च परकीयलक्षणानां दुष्टत्वादिदमेव 'विशद: प्रत्यक्षम्' इति प्रत्यक्षलक्षणमनवद्यम् ॥२९॥
116. मने तेथी जीन प्रत्यक्षलक्ष दूषित होवाना २५ो 'विश६ सभ्य अनिए[य प्रत्यक्ष छे' मे सक्ष९॥ ४ निषि ४२ छे. (२८)
117. प्रमाणविषयफलप्रमातृरूपेषु चतुर्षु विधिषु तत्त्वं परिसमाप्यत इति विषयादिलक्षणमन्तरेण प्रमाणलक्षणमसम्पूर्णमिति विषयं लक्षयति
प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ॥३०॥ 117. प्रभास, तेनो विषय, तेनु ३५ सने प्रभात। । यार होम तत्त्वनी પરિસમાપ્તિ થાય છે. તેથી જ્યાં સુધી પ્રમાણના વિષય વગેરેનાં લક્ષણો ન કહેવામાં આવે ત્યાં સુધી પ્રમાણનું લક્ષણ અધૂરું ગણાય. તેથી પહેલાં પ્રમાણના વિષયનું લક્ષણ आयार्थडेछ
प्रभान विषय द्रव्य-पर्यायाम वस्तु छ. (30) 118. प्रत्यक्षस्य प्रकृतत्वात्तस्यैव विषयादौ लक्षयितव्ये 'प्रमाणस्य' इति प्रमाणसामान्यग्रहणं प्रत्यक्षवत् प्रमाणान्तराणामपि विषयादिलक्षणमिहैव वक्तुं युक्तमविशेषात्तथा च लाघवमपि भवतीत्येवमर्थम् । जातिनिर्देशाच्च प्रमाणानां प्रत्यक्षदीनां 'विषयः' गोचरो 'द्रव्यपर्यायात्मकं वस्तु' । द्रवति तांस्तान् पर्यायान् गच्छति इति द्रव्यं ध्रौव्यलक्षणम् । पूर्वोत्तरविवर्त्तवर्त्यन्वयप्रत्ययसमधिगम्यमूर्खतासामान्यमिति यावत् । परियन्त्युत्पादविनाशधाणो भवन्तीति पर्याया विवर्त्ताः । तच्च ते चात्मा स्वरूपं यस्य तत् द्रव्यपर्यायात्मकं वस्तु, परमार्थसदित्यर्थः, यद्वाचकमुख्यः – “उत्पादव्ययध्रौव्ययुक्तं सत्" [तत्त्वा. ५.२९] इति, पारमर्षमपि "उपन्नेइ वा विगमेइ वा धुवेइ वा" इति ।
118. मह प्रत्यक्षतुं नि३५९॥ यात्छ, तेथी तेनाविषयमानुनि३५९॥ २j होमे ते छत सही सूत्रमा 'प्रमाणस्य (प्रभारानी)' ५६ महीने प्रमाण सामान्यनु ગ્રહણ કરી પ્રત્યક્ષની જેમ અન્ય પ્રમાણોના વિષયાદિનું લક્ષણ અહીં આ પ્રસંગે આપી દેવું ઉચિત છે કારણ કે બધાં પ્રમાણોનો વિષય સમાન છે અને તેમ કરવામાં લાઘવ પણ छ. मा प्रभारी अर्थ सम४वो. तिना (सामान्यनी) अपेक्षा 'प्रमाणस्य (अभएनी)'
12 Jain Education International
For Private & Personal Use Only
www.jainelibrary.org